समाचारं

wall street तः lujiazui丨u.s. अस्मिन् वर्षे अमेरिकी-अचल-सम्पत्-सम्बद्धाः बहवः स्टॉक्स् नूतन-उच्चतां प्राप्तवन्तः;

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1 फेडरल् रिजर्व् व्याजदरेषु मौलिकरूपेण कटौतीं करोति तथा च अमेरिकी-समूहाः उच्छ्रिताः भवन्ति, मूल्येषु वर्धमानेषु पतनेन च सावधानाः भवन्तु।
अमेरिकी-समूहः गुरुवासरे अधिकतया बन्दः अभवत्, यस्य नेतृत्वं प्रौद्योगिकी-समूहः अभवत् । डाउ ५०० बिन्दुभ्यः अधिकं वर्धितः, एस एण्ड पी ५०० प्रथमवारं ५,७०० बिन्दुभ्यः उपरि बन्दः अभवत्, उभयत्र अभिलेख उच्चतमं स्तरं प्राप्तम् । फेडरल् रिजर्व् इत्यनेन चतुर्वर्षेभ्यः प्रथमवारं व्याजदरेषु कटौती कृता, यत् अमेरिकी अर्थव्यवस्थायाः मन्दतायाः परिहाराय साहाय्यं करिष्यति इति मार्केट् मन्यते । प्रथमवारं व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं निर्णयः नीतिनिर्मातृणां अभिप्रायं प्रतिबिम्बयति यत् पावेल् इत्यनेन "ठोस" श्रमविपण्यरूपेण वर्णितं यत् गतरात्रौ अमेरिकादेशे बेरोजगारीलाभानां प्रारम्भिकदावानां संख्या अपेक्षितानुसारं जीवति स्म , मे-मासात् परं निम्नतमस्तरं प्रति पतन् । कालमेव वैश्विकवित्तीयबाजारेषु लाभस्य अनन्तरं यूरोपीय-समूहाः अभिलेख-उच्चतम-स्तरस्य समीपं गतवन्तः। इङ्ग्लैण्ड्-बैङ्कः व्याजदराणि अपरिवर्तितरूपेण स्थापयिष्यामि इति घोषितवान्, व्याजदरेषु कटौतीं कर्तुं त्वरितम् न भविष्यति इति च अवदत् । आगामिवर्षे फेडरल् रिजर्व् द्वारा व्याजदरे कटौतीयाः गतिः गभीरता च इति विषये प्रमुखानां वालस्ट्रीट्-बैङ्कानां भिन्नाः दृष्टिकोणाः सन्ति, एषः असहमतिः अपि मेघाः स्वच्छाः यावत् वित्तीयबाजारान् असहजं कर्तुं विनष्टः अस्ति। दर-कटाहस्य घण्टाभिः अनन्तरं गोल्डमैन्-सैक्स-समूहस्य अर्थशास्त्रज्ञाः स्वस्य दृष्टिकोणं संशोधितवन्तः यत् आगामिवर्षस्य नवम्बर-मासात् जून-मासपर्यन्तं प्रत्येकस्मिन् सत्रे फेड्-संस्थायाः व्याजदरेषु २५ आधारबिन्दुभिः कटौती भविष्यति इति अपेक्षा अस्ति प्रथमे कटौतीयां दावं कुर्वती जेपी मॉर्गन चेस् इत्यस्य आग्रहः अस्ति यत् नवम्बरमासे अन्ये ५० आधारबिन्दुकटाहाः भविष्यन्ति, परन्तु विशिष्टताः श्रमबाजारस्य परिस्थितिषु निर्भराः भविष्यन्ति।
टिप्पणीकारः जू गुआंग्युः : १.श्रमबाजारे न्यूनता अमेरिकादेशे व्याजदरे त्वरितकर्तनस्य महत्त्वपूर्णं कारणं वर्तते, ५० आधारबिन्दुक्षयेन च अपेक्षां अतिक्रान्तम् व्याजदरे कटौतीयाः परदिने अमेरिकी-समूहस्य, कच्चे तैलस्य च भिन्न-भिन्न-अवस्थायां पतनं जातम् । अस्य कट्टरव्याजदरकटनस्य विपण्यां अधिकं प्रभावः भवति तथा च अमेरिकी-शेयर-बाजारे नकारात्मकः प्रभावः भवति, यतः अमेरिकी-शेयर-प्रौद्योगिकी-वृषभ-बाजारस्य मूलं उच्च-व्याज-दराः, पूंजी-प्रवाहः च भवति अपेक्षां अतिक्रम्य मौद्रिकनीतौ परिवर्तनस्य नकारात्मकः प्रभावः निश्चितरूपेण भविष्यति। फेडस्य वचनात् वयं विपण्यस्य रक्षणं द्रष्टुं शक्नुमः यत् पावेल् इत्यनेन सूचितं यत् ५० आधारबिन्दुव्याजदरे कटौती असामान्यव्याजदरकटनम् अस्ति। तस्मिन् एव काले अ-अमेरिका-मुद्रासु उत्तम-पक्षे परिवर्तनं द्रक्ष्यन्ति, ए-शेयर-हाङ्गकाङ्ग-शेयर-बजारयोः प्रतिक्रिया पूर्वमेव दत्ता अस्ति । तदतिरिक्तं इतिहासे फेडरल् रिजर्वेन व्याजदरेषु कटौतीं कृत्वा २००० तमे वर्षे अन्तर्जालसंकटः तदनन्तरं च उपप्राइमऋणसंकटं च सहितं विपण्यां अधिकानि उतार-चढावानि भविष्यन्ति यद्यपि अमेरिकी-समूहाः रात्रौ एव वर्धन्ते तथापि निवेशकाः अधिकं सतर्काः भवेयुः
२ फेडरल् रिजर्व् इत्यनेन अपेक्षायाः परं व्याजदरेषु कटौती कृता! वर्षस्य कृते अनेके स्थावरजङ्गमसम्बद्धाः स्टॉक्स् नूतनानि उच्चतमानि स्तरं प्राप्तवन्तः
फेडरल् रिजर्व् इत्यनेन व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कृत्वा शिथिलीकरणचक्रं आरब्धम् । एतया सकारात्मकवार्ताया: उत्तेजित: अमेरिकी-अचल-सम्पत्-सम्बद्धानां स्टॉक्-मध्ये बुधवासरे ३%-अधिक-वृद्धेः अनन्तरं रात्रौ एव ४% अधिकं वृद्धिः अभवत्, तथा च द्वयोः व्यापार-दिनयोः कुलवृद्धिः ८ अतिक्रान्तवती %; विपण्यविश्लेषणस्य मतं यत् अचलसम्पत्बाजारः एकः विशिष्टः व्याजदरसंवेदनशीलः उद्योगः अस्ति, ऐतिहासिकरूपेण तस्य प्रदर्शनं व्याजदरेण सह प्रत्यक्षतया सम्बद्धम् अस्ति वर्तमान विपण्यप्रतिक्रिया सूचयति यत् निवेशकाः भविष्ये सम्भाव्य न्यूनव्याजदरेषु पूर्वमेव मूल्यं निर्धारयन्ति। संयुक्तराज्ये ३० वर्षीयनियतबन्धकदराणि प्रायः ६.५०% यावत् न्यूनीकृतानि, येन अधिकान् गृहक्रेतारः विपण्यां प्रवेशं कर्तुं प्रोत्साहयिष्यन्ति तथा च अचलसम्पत्व्यवहारक्रियाकलापस्य पुनर्प्राप्तिं प्रवर्धयिष्यन्ति
टिप्पणीकारः जू गुआंग्युः : १.जिलो इत्यस्य द्वितीयत्रिमासिकस्य प्रदर्शनं तीव्रगत्या वर्धितम्, तस्य आवासीय-भाडा-व्यापारयोः वाल-स्ट्रीट्-निवेश-बैङ्कयोः लक्ष्यमूल्यं महत्त्वपूर्णं वर्धितम् । परन्तु अचलसम्पत्त्याः स्टॉक्स् विचलिताः, अधिकांशः रियल एस्टेट् विकासकाः यथा होल्डेन् होम्स् इत्यादयः स्वशेयरमूल्यानां पतनं दृष्टवन्तः । वर्तमान समये अमेरिकी-अचल-सम्पत्त्याः भण्डारं प्रभावितं कुर्वन् मूलकारकः व्याजदराणि न भवितुमर्हति, परन्तु पूंजीप्रवाहः एव कुञ्जी यदि फेडरल् रिजर्व् अपेक्षायाः परं व्याजदरेषु कटौतीं करोति तर्हि अचलसम्पत्-सङ्ग्रहेषु शिखरं भवितुम् अर्हति
3 यूरोपीयसङ्घस्य नूतनकारविक्रयः अगस्तमासे त्रिवर्षीयं न्यूनतमं स्तरं प्राप्तवान्, शुद्धविद्युत्विक्रयः ४३.९%, टेस्ला ४३.२% न्यूनः अभवत् ।
यूरोपीयवाहननिर्मातृसङ्घेन गुरुवासरे प्रकाशितानि आँकडानि दर्शयन्ति यत् यूरोपीयसङ्घस्य नूतनकारविक्रयः अगस्तमासे १८.३% न्यूनः अभवत्, यत् जर्मनी, फ्रांस्, इटली इत्यादिषु प्रमुखेषु विपण्येषु द्वि-अङ्कीय-क्षयेन अधः कर्षितम्। तेषु शुद्धविद्युत्वाहनानां विक्रयः चतुर्थमासपर्यन्तं न्यूनः अभवत्, यत्र यूरोपीयसङ्घस्य बृहत्तमेषु विद्युत्वाहनविपण्येषु जर्मनी-फ्रांस्-देशयोः विक्रयः क्रमशः ६८.८%, ३३.१% च न्यूनः अभवत् प्लग-इन्-कारस्य विक्रयः २२.३% न्यूनः अभवत्, परन्तु संकरकारस्य विक्रयः ६.६% वर्धितः, यत्र ३१.३% विपण्यभागः अभवत् । यूरोपे कारविक्रयः पूर्वमेव कोविडपूर्वस्तरात् बहु न्यूनः अस्ति, तथा च फोक्सवैगन इत्यादीनां वाहननिर्मातृभिः चेतावनी दत्ता यत् निकटभविष्यत्काले प्रवृत्तिः न परिवर्तयितुं शक्नोति। अगस्तमासे यूरोपीयसङ्घदेशे टेस्ला-संस्थायाः विक्रयः ४३.२% न्यूनः अभवत्, एसएआईसी-समूहस्य विक्रयः २७.५% न्यूनः अभवत् । संकरकाराः यूरोपीयसङ्घस्य विपण्यभागं अन्तिमेषु मासेषु प्राप्तवन्तः यतः क्रेतारः तान् पेट्रोल-सञ्चालितवाहनानां शुद्धविद्युत्वाहनानां च मध्ये किफायती सम्झौतारूपेण पश्यन्ति
टिप्पणीकारः जू गुआंग्युः : १.यूरोपीयसङ्घदेशे नूतनकारविक्रयः त्रिवर्षीयं न्यूनतमं स्तरं प्राप्तवान् इति मुख्यकारणं अस्ति यत् शुद्धविद्युत्वाहनानां न्यूनतायाः कारणेन समग्रविक्रयदत्तांशः प्रभावितः अभवत्, यूरोपीयकारब्राण्ड्-प्रतिस्पर्धायाः च न्यूनता अभवत् परन्तु आँकडानि दर्शयन्ति यत् संकरवाहनानां विक्रयः वर्धितः अस्ति तथा च नूतन ऊर्जाविपण्ये न्यूनता निरन्तरं वर्तते मुख्यकारणानि सन्ति: नीतिसमर्थनस्य न्यूनता, पर्यावरणप्रोत्साहननीतिषु भेदः, नियामकसंस्थाभिः आरोपिताः उच्चशुल्काः च
4 youtube इत्यनेन ai निर्माणसाधनं प्रारब्धम् : एकक्लिक्-वीडियो-जननस्य कृते क्रान्तिकारी नवीनता
गूगलस्य स्वामित्वेन यूट्यूब इत्यनेन बुधवासरे स्वस्य "मेड ऑन यूट्यूब" इति विशेषकार्यक्रमे घोषितं यत् सः स्वस्य शॉर्ट्स् मञ्चे निर्मातृणां कृते उन्नतकृत्रिमबुद्धिविशेषतानां श्रृङ्खलां प्रवर्तयिष्यति, यत् गूगलस्य डीपमाइण्ड् विडियो जनरेशन मॉडल् इत्यस्य आधारेण भवति। तेषु veo-कार्यं, यत् अस्मिन् वर्षे अन्ते प्रारब्धं भविष्यति, तत् एआइ-प्रौद्योगिक्याः माध्यमेन निर्मातृभ्यः विडियोषु आभासी-पृष्ठभूमिं योजयितुं शक्नोति, आगामिवर्षे च केवलं सरल-पाठ-प्रोम्प्ट्-सहितं स्वतन्त्र-६-सेकेण्ड्-वीडियो-क्लिप्-जननार्थं प्रारब्धं भविष्यति तस्मिन् एव काले यूट्यूबः अपि स्वस्य स्टूडियो एप् मध्ये नूतनानि विशेषतानि योजयितुं योजनां करोति, यत्र एआइ इत्यस्य उपयोगेन विडियो शीर्षकं, लघुचित्रं, रचनात्मकसामग्री च उत्पन्नं भवति इति अपेक्षा अस्ति अन्येषु ai-विशेषतासु अन्तर्भवति: "स्वचालित-डबिंग्"-कार्यं यत् विडियो-सङ्ख्यासु परिवर्तनं कर्तुं शक्नोति, तथा च ai-उपकरणं यत् निर्मातृभ्यः app-इत्यस्य नूतनसमुदाय-विभागस्य माध्यमेन प्रशंसकैः सह अन्तरक्रियां कर्तुं शक्नोति यूट्यूब इत्यनेन उक्तं यत् एआइ-जनितानि सर्वाणि सामग्रीनि जलचिह्नयुक्तानि भविष्यन्ति तथा च एआइ द्वारा निर्मितं सामग्रीं स्पष्टतया लिखितं लेबलं वहति।
टिप्पणीकारः जू गुआंग्युः : १.youtube shorts इत्यस्य ai जनरेशन टूल् इत्यस्य प्रक्षेपणेन पुनः सिद्धं भवति यत् लघुवीडियो उद्योगः सर्वदा ai इत्यस्य अग्रणीः अस्ति भविष्ये लघुविडियो उद्योगे ai अनुप्रयोगाः निःसंदेहं अधिकं विस्तारं प्राप्नुयुः तथापि स्पष्टौ द्वौ स्तः एआइ इत्यस्य उपयोगेन लघुविडियोनां गुणवत्ता प्रभाविता भविष्यति वा इति पक्षे।
5 सिटीग्रुप् चतुर्थे त्रैमासिके तैलविपण्ये अपर्याप्तं आपूर्तिं अपेक्षते तथा च पुनः वदति यत् ब्रेण्ट् तेलं २०२५ तमे वर्षे ६० अमेरिकीडॉलर् यावत् पतति
सिटी इत्यनेन एकं प्रतिवेदनं प्रकाशितम् यत् चतुर्थे त्रैमासिके प्रतिदिनं ४,००,००० बैरल् इत्येव अऋतुरूपेण आपूर्ति-अभावः भविष्यति इति अपेक्षा अस्ति, यत् प्रतिबैरल् ७०-७५ अमेरिकी-डॉलर्-पर्यन्तं ब्रेण्ट्-तैलस्य मूल्यानां किञ्चित् अस्थायी समर्थनं दातुं शक्नोति। फ्रांसिस्को मार्टोचिया इत्यादीनां सिटी विश्लेषकाणां प्रतिवेदनेषु उक्तं यत् लीबियादेशात् आपूर्तिः न्यूनीकृता, रूसस्य ओपेक+ इत्यस्य अनुपालनस्य उन्नतिः, उत्पादनं वर्धयितुं योजनानां स्थगनं च सर्वे कारकाः अभावे योगदानं ददति। सिटी इत्यनेन पुनः उक्तं यत् ब्रेण्ट् २०२५ तमे वर्षे ६० डॉलरपर्यन्तं पतति इति अपेक्षा अस्ति, तथा च यदि ओपेक्+ वर्षभरि उत्पादनस्य कटौतीं स्थापयति चेदपि वैश्विकविपण्यं प्रतिदिनं १० लक्षं बैरल् आपूर्ति अधिशेषस्य सामनां करिष्यति।
टिप्पणीकारः जू गुआंग्युः : १.फेडरल् रिजर्वस्य व्याजदरेषु कटौतीभिः भविष्ये आर्थिकमन्दतायाः सम्भावना वर्धिता इति संकेतः प्राप्तः, येन तैलस्य मूल्येषु अधः गमनस्य दबावः उत्पन्नः यद्यपि स्थानीयोत्पादनकटाहः अपर्याप्तं आपूर्तिः च अस्ति तथापि आर्थिकवातावरणस्य प्रभावेण तैलस्य मूल्येषु तीव्रवृद्धिं प्रवर्धयितुं कठिनम् अस्ति
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया