समाचारं

अचलसम्पत्वित्तपोषणसमन्वयतन्त्रपरियोजना हुआक्सिया उत्तरशाखायां आरब्धा यत् अचलसम्पत्बाजारस्य निरन्तरं विकासे सहायतां कर्तुं शक्नोति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के शेल् फाइनेन्स् इत्यस्य एकः संवाददाता हुआ ज़िया बैंकस्य बीजिंग शाखातः ज्ञातवान् यत् बैंकः नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्र-परियोजनायाः कार्यान्वयनं तीव्रगत्या प्रवर्तयति एतावता समन्वयतन्त्रस्य "श्वेतसूचौ" परियोजनानां कृते १.३५ अरब युआन् सफलतया अनुमोदितः अस्ति, कुलम् ७० कोटि युआन् ऋणं निर्गतम् अस्ति
अस्मिन् वर्षे फरवरी-मासस्य ६ दिनाङ्के राज्यवित्तीयनिरीक्षणब्यूरो इत्यनेन "नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रेण सह सम्बद्धस्य कार्यस्य अग्रे परिनियोजनं कार्यान्वयनञ्च" इति विषये विशेषसभा आयोजिता, अचल-संपत्ति-परियोजनानां "श्वेत-सूची" प्रस्ताविता, वाणिज्यिक-बैङ्केभ्यः च प्रेषिता .
ज्ञातं यत् अचलसंपत्तिवित्तपोषणसमन्वयतन्त्रस्य स्थापनायाः अनन्तरं हुआ क्षियाबैङ्कबीजिंगशाखायाम् प्रासंगिकनीतिषु सक्रियरूपेण प्रतिक्रियां दत्तवती अस्ति तथा च बीजिंग-अचल-सम्पत्-बाजारस्य स्थिर-स्वस्थ-विकासस्य समर्थनार्थं स्वस्य प्रयत्नाः वर्धिताः।
चीन उत्तरशाखायां प्रासंगिकपरियोजनानां वित्तपोषणकार्यन्वयनस्य उत्तरदायी निर्दिष्टव्यक्तिं प्रति तत्क्षणं प्रतिक्रियां ददातु
अस्मिन् वर्षे आरम्भात् एव हुआ ज़िया बैंक बीजिंग शाखा परियोजनानां उचितवित्तपोषणस्य आवश्यकतानां समर्थनार्थं विपणनस्य तथा कानूनस्य शासनस्य सिद्धान्तानुसारं "श्वेतसूची" परियोजनानां अनुमोदनस्य कार्यान्वयनस्य च पूर्णतां त्वरितवती अस्ति।
"वित्तीयनिरीक्षणब्यूरोद्वारा धक्कायमानं 'श्वेतसूचीं' प्राप्तस्य अनन्तरं हुआक्सिया उत्तरशाखा तत्क्षणमेव व्यावसायिक-इकायानां आयोजनं कृतवती यत् ते सम्बद्धतां कर्तुं, व्यवस्थां कर्तुं, अनुवर्तनं निरन्तरं कर्तुं च हुआक्सिया-बैङ्क-बीजिंग-शाखायाः प्रासंगिक-कर्मचारिभिः परिचयः कृतः यत् बैंकेन एकां प्रणाली अपि स्थापिता शाखााध्यक्षस्य नेतृत्वे विशेषकार्यदलस्य दलनेतृत्वेन कार्यं कुर्वन्तु, शाखायाः अचलसंपत्तिवित्तपोषणसमन्वयकार्यस्य विशिष्टकार्यन्वयनस्य उत्तरदायी, अस्य कार्यस्य उत्तरदायी भवितुं समर्पितं व्यक्तिं च नियुक्तं कुर्वन्तु।
प्रतिवेदनानुसारं समन्वयतन्त्रस्य कार्यान्वयनात् आरभ्य हुआक्सिया उत्तरशाखा समन्वयतन्त्रस्य महत्त्वं गभीरं अवगच्छति, समन्वयतन्त्रस्य अभिप्रायं आवश्यकतां च ग्रहीतुं प्रयतते, नियामकप्रधिकारिणां कार्यापेक्षां दृढतया कार्यान्वितवान्, तथा च प्रत्येकं कृतवान् परियोजनावितरणं प्रवर्तयितुं प्रयत्नः।
हुआ ज़िया बैंक बीजिंग शाखा इत्यनेन मुख्यकार्यालयस्य शाखानां च मध्ये सम्बद्धतायाः माध्यमेन अनुपालनं सुनिश्चित्य आधारेण केचन व्यावसायिकसम्बद्धाः सरलाः कृताः, येन व्यावसायिकप्रक्रिया प्रभावीरूपेण लघु कृता अस्ति। उद्यमानाम् वित्तपोषणव्ययस्य न्यूनीकरणाय परियोजनानां सामान्यसञ्चालनं सुनिश्चित्य च सहायतार्थं बैंकः प्राधान्यमूल्यनिर्धारणमपि प्रदाति । तदतिरिक्तं, बैंकेन आन्तरिकसमन्वय-सम्बद्धता-तन्त्रमपि स्थापितं, हरित-मार्गः उद्घाटितः, परियोजनानां द्रुत-कार्यन्वयनस्य समन्वयः च कृतः
वस्तुतः हुआक्सिया-बैङ्क-बीजिंग-शाखायाः एतत् कदमः अपि प्रासंगिक-नियामक-अधिकारिणां आवश्यकतानां अधिक-प्रतिक्रियायाः कृते अस्ति । राज्यवित्तीयनिरीक्षणब्यूरो इत्यनेन पूर्वं अपेक्षितं यत् सर्वेषां वाणिज्यिकबैङ्कानां समन्वयतन्त्रेण सह सक्रियरूपेण सम्पर्कः करणीयः, समये प्रचारितानां अचलसंपत्तिपरियोजनानां सूचीयाः समीक्षा करणीयम्, ऋणानुमोदनस्य गतिः करणीयः, उचितवित्तपोषणस्य आवश्यकताः च पूर्तव्याः। प्रत्येकं वाणिज्यिकबैङ्कं ऋणानुमोदनप्रक्रियायाः अनुकूलनार्थं, यथोचितपरिश्रमस्य छूटस्य च प्रावधानानाम् परिष्कारार्थं, शाखाभ्यः स्वक्षेत्रेषु अचलसम्पत्परियोजनासु अनुसन्धानं सुदृढं कर्तुं मार्गदर्शनं कर्तुं आग्रहं च कर्तुं, स्थितिं पूर्णतया अवगन्तुं च विशेषा आन्तरिककार्यतन्त्रं स्थापयितव्यम्।
परियोजनानां निरन्तरं अनुवर्तनं बीजिंगनगरे अचलसम्पत्परियोजनानां समर्थनं वर्धयिष्यति
अस्मिन् वर्षे आरम्भात् एव वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन वित्तीयसंस्थानां मार्गदर्शनं निरन्तरं कुर्वन् अस्ति यत् ते बहुविधमार्गेण अचलसम्पत्वित्तपोषणसेवाः प्रदातुं शक्नुवन्ति तथा च विभिन्ननीतिषु उपायाश्च पूर्णतया उपयोगं कुर्वन्ति, यत्र बैंकसंस्थाभिः नगरीयसमन्वयतन्त्रं यावत् अचलसम्पत्-उद्योगेन स्थिरं वर्धमानं च प्रवृत्तिः स्थापिता अस्ति ।
केचन अन्तःस्थजनाः मन्यन्ते यत् भविष्यं दृष्ट्वा, नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्र-परियोजनानां कार्यान्वयनस्य त्वरितीकरणं अद्यापि जोखिम-समाधानार्थं बैंक-वित्तीय-संस्थानां कृते महत्त्वपूर्ण-कार्य-दिशासु अन्यतमं भविष्यति |.
हुआ ज़िया बैंक बीजिंग शाखा इत्यनेन उक्तं यत् बैंकः विपणनस्य कानूनस्य च सिद्धान्तानां पालनं निरन्तरं करिष्यति, समन्वयतन्त्रस्य श्वेतसूचीपरियोजनानां अनुवर्तनं निरन्तरं करिष्यति, "बीजिंगस्य बैंकस्य" रणनीतिकस्थानं सुदृढं करिष्यति, भूमिकां निर्वहति नगरीयबैङ्कानां अग्रणीः, तथा च बीजिंगनगरे अचलसम्पत्तौ निवेशं वर्धयितुं परियोजनासमर्थनम्।
परियोजनाचयनस्य दृष्ट्या हुआ ज़िया बैंक बीजिंग शाखा इत्यनेन सूचितं यत् बैंकः "5 शर्ताः + ५ मानकाः" इत्यस्य अनुसारं "श्वेतसूची" परियोजनानां सख्तीपूर्वकं मूल्याङ्कनं करिष्यति तथा च भिन्नैः सह अचलसम्पत्कम्पनीनां उचितवित्तपोषणस्य आवश्यकतां पूर्तयितुं समानरूपेण व्यवहारं करिष्यति स्वामित्वम् ।
तदतिरिक्तं हुआक्सिया बैंक बीजिंग शाखा इत्यनेन अपि सूचितं यत् बैंकः नगरपालिकादलसमितेः, सर्वकारस्य, सम्बन्धितविभागानां च दस्तावेजानां भावनां यथाशीघ्रं कार्यान्वितं करिष्यति, उद्यमानाम् कृते आवश्यकतानुसारं वित्तीयसेवाः प्रदास्यति, कुशलतया च, समन्वयतन्त्रं उत्तमरीत्या कार्यान्वयिष्यति , तथा बीजिंग-अचल-सम्पत्-बाजाराय उत्तम-सेवाः प्रदातुं शक्नुवन्ति ।
पाठ/जिआंग फैन
सम्पादक यान ज़िया
प्रूफरीडर चेन दियाँ
प्रतिवेदन/प्रतिक्रिया