समाचारं

अन्तर्जालस्य प्रसिद्धः "xiaoying" इत्यस्य गृहस्य पतनस्य शङ्का अस्ति? दुर्भाग्यस्य कारणेन अस्ति वा न वा इति ज्ञातुं समयः अस्ति ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार शि पिंग

अधुना अन्तर्जालस्य प्रसिद्धः "xiaoying" जनमतस्य केन्द्रबिन्दुः अभवत् ।

१८ सेप्टेम्बर् दिनाङ्के अन्तर्जाल-प्रसिद्धा "xiaoying" इत्यस्याः नाम चतुर्भिः कम्पनीभिः सह सम्बद्धम् इति उजागरितम्, येन व्यापकरूपेण उष्णचर्चा अभवत्, शीघ्रमेव तस्याः भाग्यस्य विक्रयणस्य विषये प्रश्नाः पुनः प्रचलन्ति स्म तदतिरिक्तं केचन नेटिजन्स् क्षियाओयिंग् इत्यस्याः पूर्ववचनानि खनित्वा अवदन् यत् तेषां शङ्का अस्ति यत् सा द्वौ बालिकाः दत्तवती इति। (१९ सितम्बर् दिनाङ्के xinmin weekly इत्यस्य प्रतिवेदनानुसारम्)

सम्बन्धित विडियो स्क्रीनशॉट

प्रतिदिनं व्यस्तः, परिश्रमी च आसीत् इति कारणेन क्षियाओयिङ्ग् लोकप्रियः अभवत्, परन्तु तस्याः जीवनं दुःखदम् आसीत् । तया सह तस्याः एकः गोः अपि दुःखितः आसीत्, या एतावता कृशः आसीत् यत् सा "दक्षस्कन्धा गो" इति उच्यते स्म, प्रायः अस्थिमात्रं अवशिष्टम् आसीत् कारणं यत् सा न जानाति यत् गावः तृणं खादन्ति, तृणं, स्विल्, अवशिष्टं तण्डुलं, चोकरं च खादन्ति...

सा मूषकैः दंष्टितं शूकरस्य यकृत्, अर्धलवणयुक्तं हैम् खादति... तदतिरिक्तं विवाहानन्तरं तस्याः पतिः कार्यं न करोति, अतः तस्याः पालनं कर्तव्यम् अस्ति। केचन नेटिजनाः अवदन् यत् सा प्रतिदिनं व्यस्तः अस्ति, परन्तु तस्याः गृहं अद्यापि अव्यवस्था अस्ति, तस्याः जीवनं च अव्यवस्थितम् अस्ति किं केवलं दृश्यानां कृते एव?

वस्तुतः बहवः जनाः सन्ति ये xiaoying इत्यस्य "दुष्टप्रदर्शनस्य" विषये प्रश्नं कुर्वन्ति । समाचारानुसारं केचन नेटिजनाः २०१९ तमे वर्षे अपि तया पालिताः पशवः स्थूलाः, बलिष्ठाः च इति निवेदितवन्तः यत् सा पशुपालनं जानाति, अर्धप्रजननविशेषज्ञत्वे च समस्या नास्ति इति तदतिरिक्तं केचन नेटिजनाः मन्यन्ते यत् क्षियाओयिङ्ग् इत्ययं जानी-बुझकर तस्य स्थानस्य बदनामीं कृत्वा यातायातस्य लाभस्य अवसरं गृह्णाति । केचन नेटिजन्स् अपि ज्ञातवन्तः यत् तस्याः पतिना पूर्वं लाइव् प्रसारणे किं उक्तम् आसीत् : क्षियाओयिंग् सर्वं कार्यं गृहे एव करोति स्म, तस्य बालकेन च क्षियाओबाओ इत्यनेन सह क्षियाओयिंग् इत्यस्य खातेः अन्तर्गतं "दुष्टानां" भूमिकां निर्वहति स्म

नेटिजन रिपोर्ट् इत्यस्य स्क्रीनशॉट्

अन्यः विरोधः अस्ति यत् अधुना तस्याः कोटिकोटिप्रशंसकाः, अनेके व्यापाराः च प्रचलन्ति, अतः अद्यापि सा किमर्थम् एतादृशे दुःखे जीवति? तस्य अर्थः न भवति। फलतः अनेके नेटिजनाः शङ्कितवन्तः यत् तस्य "दुष्टजीवनम्" यातायातप्राप्त्यर्थं लिपिव्याख्या एव ।

यदि xiaoying इत्यस्याः जीवनं वास्तवमेव एतावत् दुःखदं भवति, सा वास्तवतः गृहे जीवितुं न जानाति, जीवने सामान्यबुद्धेः अभावः अस्ति, हठिणी च सल्लाहं श्रोतुं नकारयति च, तर्हि जनानां किमपि वक्तुं नास्ति। अस्मिन् जगति विविधजीवनशैलीं सहनीया, तेषां च विकल्पस्य अधिकारः अस्ति, यावत् ते नियमस्य उल्लङ्घनं न कुर्वन्ति, लोकव्यवस्थां, सद्वृत्तिः च न उल्लङ्घयन्ति केवलं भयं कुरुत, एवं यातायातस्य प्राप्तिः जनानां दयालुतायाः सद्भावनायाः च द्रोहं करिष्यति। सः अन्येषां पुरतः दुःखी दृश्यते स्म, परन्तु तस्य पृष्ठतः पूर्वमेव धनं, स्वतन्त्रता च आसीत् ।

वस्तुतः अन्तर्जाल-प्रसिद्धस्य कस्यचित् व्यक्तित्वस्य मानवस्य स्वभावः एव । सा पूर्वमेव पर्याप्तं भोजनं पेयं च खादति, आरामदायकं जीवनं यापयति चेदपि एतेषां भिडियोनां पटकथा यावत् यावत् नेटिजन्स् इत्यस्मै सत्यं कथ्यते तावत् बोरुटो सुखी अस्ति। परन्तु, सा न कृतवती।

१९ दिनाङ्के प्रातःकाले "xiaoying" इत्यनेन पोस्ट् कृतम् यत् "भवतः निरन्तरसमर्थनस्य, सहचरतायाः च कृते धन्यवादः। अहं शान्ततया तस्य सामना करिष्यामि यद्यपि सा किमपि व्याख्यानं न दत्तवती अन्तर्जालस्य ।

पानस्य अनन्तरं रोगी जातः तस्य पतिस्य पालनम् (screenshot)

दुर्भाग्यविक्रयणद्वारा यातायातस्य निजीलाभस्य च प्राप्तेः व्यवहारं प्रासंगिकविभागाः मञ्चाः च दमनं कुर्वन्ति। कोटिकोटिप्रशंसकयुक्ताः अन्तर्जालप्रसिद्धाः अपि क्रूरविपणनद्वारा उपभोक्तृणां वञ्चनायाः दण्डं प्राप्तवन्तः। १५ सेप्टेम्बर् दिनाङ्के शेन्याङ्गः अपि दुःखदविक्रयणस्य कारणेन दण्डितः इति प्रकरणं घोषितवान् ।

अतः, अन्तर्जाल-प्रसिद्धस्य xiaoying इत्यस्य विडियो-सामग्री स्क्रिप्ट्-व्याख्या अस्ति वा वास्तविकजीवनस्य अभिलेखः वा? यदि सम्बद्धाः पक्षाः स्पष्टीकरणार्थं अग्रे आगन्तुं न इच्छन्ति तर्हि सम्बन्धितविभागैः तत् ज्ञातव्यं ततः कानूनविनियमानाम् अनुसारं तस्य निवारणं करणीयम्।

अन्तर्जालः कानूनात् बहिः स्थानं नास्ति यत् वास्तविकं यत् नकली अस्ति तत् नकली अस्ति तत् लिपिव्याख्यां वास्तविकजीवनरूपेण व्यवहरितुं, जनानां दयालुतायाः लाभं ग्रहीतुं च सर्वथा न अनुमतम्। किन्तु एषः दयालुतायाः उपभोगः एव, यः अन्ततः समग्रसमाजस्य वातावरणं प्रभावितं करोति ।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया