समाचारं

अपराह्णे वर्षा सामान्यतया मृदुः आसीत् तथा च सप्ताहान्ते नीलवर्णीयं आकाशं श्वेतमेघाः च पुनः आगच्छन्ति स्म ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षा निरन्तरं भवति। आँकडानुसारं १९ दिनाङ्के २३:०० वादनतः ११:०० वादनपर्यन्तं नगरस्य औसतवृष्टिः २३.७ मि.मी., नगरीयसरासरी ३५.३ मि.मी. वर्तमानकाले वर्षा तुल्यकालिकरूपेण स्थिरः अस्ति, पर्वतीयक्षेत्रेषु उत्तरक्षेत्रेषु च ७ स्तरस्य परितः स्थानीयवायुवायुः भवति ।
पूर्वानुमानानुसारम् अद्य अपराह्णे अपि वर्षा भविष्यति समग्रवृष्टिः मृदुः भवति, केषुचित् कालेषु व्यत्ययेन वर्षा भवति, यत्र चतुर्थस्तरस्य परितः उत्तरवायुः, ६ वा ७ स्तरस्य स्थानीयवायुः च भवति। वर्षाप्रक्षालनेन सह, २.अद्य दिने अधिकतमं तापमानं केवलं १७ डिग्री सेल्सियस इति अपेक्षा अस्ति, यत् कालस्य अधिकतमं तापमानं ३०.५ डिग्री सेल्सियसतः १३ डिग्री सेल्सियसतः अधिकं न्यूनम् अस्ति।
श्वः प्रातःकाले उत्तरवायुस्य मार्गदर्शनेन निर्मलं आकाशं पुनः आगमिष्यति इति अपेक्षा अस्ति, सप्ताहान्ते नीलवर्णीयं आकाशं श्वेतमेघाः च भविष्यन्ति, अधिकांशकालं च स्फूर्तिदायकं भविष्यति प्रातः सायं च शीतलतरं भवतु। ज्ञातव्यं यत् श्वः उत्तरवायुः किञ्चित् अधिकं प्रबलः भविष्यति, उत्तरवायुः ६ स्तरस्य परितः भविष्यति, बहिः वायुरक्षणम् आवश्यकम् अस्ति
"शरदः वर्षा सह आगच्छति।"
प्रतिवेदन/प्रतिक्रिया