समाचारं

नगरक्षेत्रे वर्षा प्रचण्डवृष्टिस्तरं प्राप्तवती अस्ति, सायंकाले एव समाप्तं भविष्यति इति अपेक्षा अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रातःकाले पूर्वानुमाने वर्षा यथा अपेक्षिता आसीत् तथा किञ्चित्कालं यावत् राजधानी तूफानी आसीत्, शीतलतां च अनुभवति स्म।नगरीयमौसमवेधशालायाः पूर्वानुमानेन सायंकालस्य परितः वर्षा दुर्बलतां प्राप्स्यति, समाप्तं च भविष्यति अद्यापि जनानां सायंकाले यात्रायां वर्षारक्षणं प्रति ध्यानं दातव्यम्।

मौसमविभागेन उक्तं यत् कालरात्रौ उत्तरार्धे नगरस्य पश्चिमोत्तरभागे लघुतः मध्यमवृष्टिः अभवत्, हुआइरोउ-नगरस्य दक्षिणभागे, फाङ्गशान-नगरस्य पश्चिमभागे च प्रचण्डवृष्टिः अभवत्, अद्य प्रातःकाले एव नगरस्य मध्यभागे महत्त्वपूर्णा वर्षा अभवत्, दृश्यता च दुर्बलम् आसीत् ।नगरस्य पूर्वोत्तरभागे वायुप्रकोपः प्रबलः आसीत् । चाओयाङ्ग, क्षिचेङ्ग, हैडियन इत्यादिषु मण्डलेषु मौसमविज्ञानवेधशालासु अपि प्रचण्डवृष्टेः नीलवर्णीयचेतावनीसंकेताः निर्गताः, यान्किङ्ग्, मियुन् इत्यादिषु मण्डलेषु मौसमविज्ञानवेधशालाभिः प्रचण्डवायुना नीलवर्णीयचेतावनीसंकेताः निर्गताः

आँकडानुसारं १९ दिनाङ्के २३:०० वादनतः ९:०० वादनपर्यन्तं नगरस्य औसतवृष्टिः १९.४ मि.मी., यत् सामान्यतया मध्यमवृष्टिः आसीत्, नगरक्षेत्रे औसतवृष्टिः ३१.९ मि.मी दक्षिणपश्चिमे १८.४ मि.मी., ईशानदिशि १९.६ मि.मी., वायव्ये १८.४ मि.मी., दक्षिणपूर्वे च अधिकतमवृष्टिः मेन्टोउ ग्रामे, हैडियन, ९३.६ मि.मी.पर्यन्तं प्राप्तवती; २० दिनाङ्के ६:०० तः ७:०० वादनपर्यन्तं ।

एषा वर्षा राजधानी यथार्थतया शीतलं कृतवती अस्ति। वर्षाणा प्रक्षालितः पूर्वदिनानां प्रफुल्लितः तापः अन्तर्धानं जातः, अद्यत्वे दिने सर्वाधिकं तापमानं २०°c परिधितः आसीत्वर्षाणां अनन्तरं श्वः परदिने च बीजिंग-नगरस्य तापमानं किञ्चित् वर्धयित्वा २३ डिग्री सेल्सियसतः २४ डिग्री सेल्सियसपर्यन्तं भवति इति अपेक्षा अस्ति ।परन्तु एषा वर्षा बीजिंग-नगरं ग्रीष्मकालस्य पूर्णतया विदां कृत्वा शीतलशरदस्य आरम्भं कर्तुं अपि शक्नोति ।

नगरीयमौसमवेधशालायाः पूर्वानुमानस्य अनुसारम् अद्य प्रातःकाले स्थानीयतया अल्पकालीनरूपेण प्रचण्डवृष्टिः अभवत्, अपराह्णे तु सामान्यतया मृदुः, बूंदाबांदी च भविष्यति .वृष्टिः दुर्बलः भूत्वा सायंकालस्य परितः समाप्तः भविष्यति। वर्षा ३, ४ च परिमाणस्य उत्तरवायुः भवति, ६, ७ तीव्रतायां वायुः भवति ।सन्ध्यायाः व्यस्तसमये यात्रायां सुरक्षायाः विषये ध्यानं दत्तव्यम्

स्रोतः बीजिंग दैनिक ग्राहक |.रिपोर्टर लुओ कियानवेन्

सम्पादक वांग वेनमिआओ

प्रक्रिया सम्पादकः liu weili

प्रतिवेदन/प्रतिक्रिया