समाचारं

हुबेई ओलम्पिकक्रीडायाः सारांशः प्रशंसा च समारोहः आयोजितः, झेङ्ग किन्वेन्, सन जियाजुन् इत्यादयः ६ जनाः स्वस्य महान् उपलब्धयः अभिलेखितवन्तः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के प्रातःकाले होङ्गशान् सभागारः पेरिस-ओलम्पिक-क्रीडायां विजयं प्राप्तवन्तः झेङ्ग-किन्वेन्, वाङ्ग-जोङ्गयुआन्, चाङ्ग-यानी, सन जियाजुन्, हुबेई-क्रीडकाः च परिपूर्णाः आसन्, तत् साझां कर्तुं च प्रान्तस्य सर्वेषां वर्गानां प्रतिनिधिभिः अत्र एकत्रिताः आसन् अस्माकं प्रान्ते 11 तमे ग्रीष्मकालीन-ओलम्पिक-क्रीडायां भागं ग्रहीतुं सफलतां प्राप्तवान् अस्ति, जिन्-हुबे-योः कृते सशक्तस्य क्रीडाप्रान्तस्य निर्माणे महती प्रगतिः इति आनन्ददायकः क्षणः अस्ति।
पेरिस-ओलम्पिक-क्रीडायां अस्माकं प्रान्तस्य १३ क्रीडकाः कठिनतया युद्धं कर्तुं साहसं कृतवन्तः, प्रथमस्थानार्थं च ते कुलम् ४ स्वर्णं, १ रजतं, १ कांस्यं, ५ स्पर्धासु शीर्ष-८ च प्राप्तवन्तः | यतः मम देशः १९८४ तमे वर्षे ग्रीष्मकालीन-ओलम्पिक-क्रीडायां पुनः भागं ग्रहीतुं आरब्धवान् ।ग्रीष्मकालीन-ओलम्पिक-क्रीडायां "प्रतिवारं स्वर्ण-विजयस्य" हुबेई-महोदयस्य गौरवपूर्णः अभिलेखः अपि महिला-टेनिस्-एकल-क्रीडायां, पुरुषाणां तैरण-क्रीडायां च ४×१०० मीटर्-क्रीडायां एशिया-स्वर्णपदकेषु शून्य-अभिलेखस्य ऐतिहासिकं अभिलेखं प्राप्तवान् medley relay events, अस्मिन् वर्षे ग्रीष्मकालीन-ओलम्पिक-क्रीडायां चीनीय-क्रीडा-प्रतिनिधिमण्डलस्य कृते उत्तमं उदाहरणं स्थापयति स्म
२० तमे दिनाङ्के प्रातःकाले होङ्गशान-सभाशालायां आयोजिते ३३ तमे ग्रीष्मकालीन-ओलम्पिकस्य हुबेई-प्रान्तीय-सारांश-प्रशंसा-समारोहे झेङ्ग-किन्वेन्, वाङ्ग-जोङ्गयुआन्, चाङ्ग-यानी, सन-जियाजुन्, लियू-शिमिङ्ग्, तथा च झेङ्ग-शान्-सहिताः ६ व्यक्तिः, तथैव प्रान्तीयक्रीडाब्यूरो तैरणगोताखोरीप्रबन्धनकेन्द्रं, टेनिसक्रीडाप्रबन्धनकेन्द्रं सहितं २ समूहेभ्यः योग्यतापुरस्कारः, काओ वेन्चाओसहितस्य ७ व्यक्तिभ्यः तथा प्रान्तीयक्रीडाब्यूरोस्य शूटिंग्क्रीडाप्रबन्धनकेन्द्रसहितस्य ४ समूहेभ्यः योग्यतापुरस्कारः, ११ व्यक्तिभ्यः च योग्यतापुरस्कारः प्रदत्तः सहित लियू ज़ियु तथा प्रान्तीयक्रीडाब्यूरो वुशु तथा शीतकालीनक्रीडाप्रबन्धन केन्द्रसामूहिकपुरस्कारेण पुरस्कृताः।
प्रशंसासमागमात् पूर्वं अधिकाधिकक्रीडकान् देशस्य कृते वैभवं प्राप्तुं प्रोत्साहयितुं प्रान्ते वर्णं योजयितुं च प्रान्तीयः पेरिस् ओलम्पिकस्य एथलीट् उद्यमपुरस्कारसमारोहः होङ्गशान् सभागारस्य दक्षिणचतुष्कोणे आयोजितः हुबेई-नगरे जडाः षट्-कम्पनयः, यत्र डोङ्गफेङ्ग-समूहः, चीन-बैङ्कः, हुबे-युनाइटेड् इन्वेस्टमेण्ट्, हुबेई-सांस्कृतिकपर्यटनं, ज़िजियांग-वाइन-उद्योगः, हाओकाङ्ग-क्रीडा च क्रमशः उत्कृष्टं प्राप्तवन्तः एथलीट्-जेङ्ग-किन्वेन्, वाङ्ग-जोङ्गयुआन्, चाङ्ग-यानी, सन-जिआजुन् च पुरस्कारं प्रदत्तवन्तः पेरिस् ओलम्पिकक्रीडायां परिणामाः नगदं च आपूर्तिः च। प्रशंसां प्राप्तवन्तः हुबेई-नगरस्य क्रीडकानां अभिनन्दनम्, नूतनानां वैभवानाम् निर्माणे जिंगचु-महोदयस्य वीर-उपार्जनानां प्रतीक्षा च!
प्रतिवेदन/प्रतिक्रिया