समाचारं

पाकिस्तानस्य राष्ट्रपतिः - चीनदेशः अन्तर्राष्ट्रीयकार्येषु स्थिरीकरणशक्तिः अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, इस्लामाबाद, २० सितम्बर (रिपोर्टर ताङ्ग बिन्हुई) "चीनदेशः अन्तर्राष्ट्रीयकार्येषु स्थिरीकरणशक्तिः अस्ति तथा च वैश्विक आर्थिकवृद्ध्यर्थं महत्त्वपूर्णं चालकशक्तिः अस्ति the 19th said चीनजनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति राष्ट्रदिवसस्वागतसमारोहे।
जरदारी इत्यनेन उक्तं यत् चीनस्य साम्यवादीदलस्य नेतृत्वे चीनदेशस्य जनाः राष्ट्रियस्वतन्त्रतां प्राप्तवन्तः विगत ७५ वर्षेषु चीनदेशः वैज्ञानिकप्रौद्योगिकीविकासं प्रौद्योगिकीनवाचारं च निरन्तरं प्रवर्धयति, विश्वस्य राजनैतिक-आर्थिक-सुधारार्थं च चीनीय-बुद्धेः योगदानं दत्तवान् | तथा सांस्कृतिकप्रतिमानाः।
पाकिस्तानस्य प्रधानमन्त्री शाहबाजशरीफः स्वभाषणे अवदत् यत् पाकिस्तान-चीनयोः मैत्री "पर्वतात् अपि अधिका, समुद्रात् गभीरा, अखण्डी च अस्ति" इति । पाकिस्तान ऊर्जा, कृषि, खनन, सूचनाप्रौद्योगिक्याः, जनानां आजीविकायाः ​​च क्षेत्रेषु चीनेन सह सहकार्यं गभीरं कर्तुं, द्वयोः देशयोः उद्यमानाम् अन्तरक्रियां प्रवर्धयितुं, पाकिस्तानस्य उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य सहायतां कर्तुं, संयुक्तरूपेण "उन्नतसंस्करणस्य" निर्माणं कर्तुं इच्छुकः अस्ति चीन-पाकिस्तान आर्थिकगलियारा, तथा च एकस्य उत्तमस्य नूतनयुगस्य निर्माणं प्रवर्धयितुं साझाभविष्ययुक्तः निकटः चीन-पाकिस्तानसमुदायः।
पाकिस्ताने चीनराजदूतः जियाङ्ग जैडोङ्गः स्वभाषणे अवदत् यत् चीनदेशः पाकिस्तानेन सह कार्यं कर्तुं इच्छति यत् द्वयोः देशयोः नेतारः प्राप्तं महत्त्वपूर्णं सहमतिम् कार्यान्वितुं, पाकिस्तानीजनेन सह हस्तं मिलित्वा स्वस्वदेशस्य आधुनिकीकरणं प्रवर्तयितुं, अधिकलाभान् आनेतुं च इच्छति द्वयोः जनयोः कृते, विश्वस्य आधुनिकीकरणे अधिकं योगदानं च ददति।
स्रोतः - सिन्हुआनेट्
प्रतिवेदन/प्रतिक्रिया