समाचारं

वैश्विकशासनं युवानां कृते उत्तमविधानं विकसितुं आह्वयति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ अगस्तदिनाङ्के बीजिंगनगरे चीनदेशस्य रेनमिन् विश्वविद्यालये "भविष्यशिखरसम्मेलनम्" इति युवानां गोलमेजः आयोजितः चीनदेशस्य विदेशीययुवानां प्रतिनिधिभिः संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलनस्य पञ्चविषयाणां परितः समूहभाषणं चर्चा च कृता चित्रे हङ्गरीदेशस्य राष्ट्रिययुवापरिषदः उपाध्यक्षः पीटर डेविड् सिमोनः वदन् दृश्यते। चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददाता चेन् जियान् इत्यस्य छायाचित्रम्
२२ सेप्टेम्बर् तः २३ पर्यन्तं संयुक्तराष्ट्रसङ्घस्य प्रथमं भविष्यशिखरसम्मेलनं भविष्यति । "युवाः भविष्यस्य च पीढयः", सततविकासः वित्तपोषणं च, शान्तिसुरक्षा, डिजिटलभविष्यः वैश्विकशासनं च सह मिलित्वा शिखरसम्मेलनस्य पञ्च मुख्यविषयाणि सन्ति २४ सितम्बर् दिनाङ्के ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शः आरभ्यते, यत्र "कमपि पृष्ठतः न त्यक्त्वा: वर्तमान-भविष्य-पीढीनां लाभाय शान्तिं, सततविकासं, मानवगौरवं च प्रवर्तयितुं एकत्र कार्यं करणं" इति विषयः भविष्यति भूराजनीतिकसङ्घर्षाणां तीव्रीकरणस्य सन्दर्भे वैश्विकशासनस्य अनेकचुनौत्यस्य सम्मुखीभवनस्य च सन्दर्भे संयुक्तराष्ट्रसङ्घः भविष्याय युवानां पीढीं प्रति दृष्टिम् अस्थापयत्
पूर्वं चीनयुवदैनिकस्य चीनीयविश्वविद्यालयस्य छात्राणां प्रतिनिधिनां च मध्ये स्वतन्त्रसंवादस्य अनन्तरं संयुक्तराष्ट्रसङ्घस्य प्रथमः युवाकार्याणां सहायकमहासचिवः फेलिप् पौलियरः अवदत् यत् चीनीययुवानां प्रतिनिधित्वं कृत्वा वैश्विकनागरिकतायुक्ताः एते युवानः तत् स्पष्टतया अवगच्छन्ति भवान् यत् करोति तस्य वैश्विकः प्रभावः भविष्यति, तत् च संयुक्तराष्ट्रसङ्घस्य स्थायिविकासलक्ष्यस्य अर्थः अस्ति।
वैश्विकशासनस्य विकासं प्रवर्तयितुं “भविष्यस्य पीढीनां” आह्वानं कुर्वन्
संयुक्तराष्ट्रसङ्घस्य मुख्यालये यत्र भविष्यस्य शिखरसम्मेलनं आयोजितम् आसीत्, तत्र चीनदेशस्य युवकः ये जियानः "उत्कृष्टः अन्तर्राष्ट्रीयः सिविलसेवकः" इति स्वस्य आदर्शस्य प्रथमं सोपानं कृतवान्
ये जियान् चीनस्य रेन्मिन् विश्वविद्यालयस्य मार्क्सवादस्य विद्यालये स्नातकोत्तरस्य छात्रः अस्ति सः संयुक्तराष्ट्रसङ्घस्य सचिवालयस्य सुरक्षासुरक्षाविभागे जुलाई २०२२ तः जनवरी २०२३ पर्यन्तं प्रशिक्षणं प्राप्तवान् । विभागस्य उद्देश्यं विश्वव्यापीरूपेण संयुक्तराष्ट्रव्यवस्थायाः अनिवार्यकार्यक्रमानाम्, क्रियाकलापानाञ्च सुरक्षिततमं प्रभावी च निष्पादनं सक्षमं कर्तुं वर्तते। "भविष्यस्य शिखरसम्मेलनस्य विषये 'संयुक्तरूपेण शान्तिं प्रवर्धयति' इति शब्दः मम मनसि गभीरं प्रतिध्वनितुं शक्नोति।" वैश्विकशासनस्य, विश्वशान्तिस्य, विकासस्य च उन्नयनार्थं सः बहु योगदानं दत्तवान् ।
वर्षद्वयात् पूर्वं संयुक्तराष्ट्रसङ्घस्य महासभायाः ७७ तमे अधिवेशने ये जियान् न्यूयॉर्कनगरे चीनदेशस्य महावाणिज्यदूतावासस्य प्रासंगिकाधिकारिभिः सह "शिक्षापरिवर्तनं" इति विषयेण आयोजिते सभायां भागं गृहीतवान् अतः प्रेरितः सः संयुक्तराष्ट्रव्यवस्थायां प्रशिक्षणं कुर्वतां अन्यैः चीनीययुवैः सह मिलित्वा "चीन-अन्तर्राष्ट्रीय-सङ्गठनस्य प्रशिक्षु-विनिमय-समूहस्य" स्थापनां कृतवान् । अस्मिन् वर्षे एप्रिलमासपर्यन्तं अस्मिन् जनकल्याणविनिमयसमुदाये भागं गृह्णन्तः चीनीययुवकाः विश्वस्य ६० देशान्, प्रायः ९० अन्तर्राष्ट्रीयसङ्गठनान् च आच्छादितवन्तः।
अस्मिन् वर्षे मेमासे संयुक्तराष्ट्रसङ्घस्य पूर्वउपमहासचिवः, संयुक्तराष्ट्रसङ्घस्य खाद्यकृषिसङ्गठनस्य पूर्वउपमहानिदेशकः च हे चाङ्गचुई समुदायस्य सदस्यैः सह संवादं कर्तुं आमन्त्रितः आसीत् "global governance tea party" इति नामकः अयं कार्यक्रमः अस्मिन् मञ्चे मासिकः नियमितः कार्यक्रमः अस्ति । ये जियान् इत्यस्य मते एतादृशानां क्रियाकलापानाम् आयोजनं चीनीयविदेशीयानाम् अन्तर्राष्ट्रीयसङ्गठनानां युवानां मध्ये संचारस्य परस्परविश्वासस्य च प्रवर्धनार्थं भवति
अस्मिन् वर्षे जूनमासे ये जियानः आङ्ग्लभाषायाः अन्तर्राष्ट्रीयशैक्षणिकपत्रिकायाः ​​"अन्तर्राष्ट्रीय-अर्थशास्त्रं वैश्विक-शासनं च" इत्यस्य स्थापनायां अपि भागं गृहीतवान् , विभिन्नदेशेभ्यः युवानां विद्वानानां कृते आधिकारिकं नवीनं च सूचनां कठोरशैक्षणिकसंशोधनस्य विचारविनिमयस्य च मञ्चः। अन्तर्राष्ट्रीयसङ्गठनेषु वैश्विकशासनेषु च युवानां सहभागितायाः प्रवर्धनस्य महत्त्वं किम्? ये जियान् इत्यस्य मतं यत् व्यक्तिगतनियतिं राष्ट्रियविकासेन सह समयपरिवर्तनेन च एकीकृत्य एव जीवनं यथार्थतेजसा प्रकाशितुं शक्नोति।
ये जियानस्य आगामिषु शिखरसम्मेलनेषु महतीः अपेक्षाः सन्ति सः विशेषतया आशास्ति यत् संयुक्तराष्ट्रसङ्घः अन्तर्राष्ट्रीयवित्तीयवास्तुकलासुधारस्य त्वरणं, विकासशीलदेशानां स्वरं प्रतिनिधित्वं च वर्धयितुं इत्यादिषु क्षेत्रेषु सारभूतपरिहारं कर्तुं शक्नोति। कार्यसूचनानुसारं शिखरसम्मेलने भविष्यसन्धिः, वैश्विक-डिजिटल-सम्झौता, भविष्य-पीढी-घोषणा इत्यादीनि परिणामदस्तावेजाः निर्मिताः भविष्यन्ति, येषां सदस्यराज्यैः शिखरसम्मेलनस्य समये स्वीकारः करणीयः इति अपेक्षा अस्ति
चीनविदेशविश्वविद्यालयस्य कूटनीतिविभागस्य सहायकप्रोफेसरः नियू झोङ्गजुन् चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददातृणां साक्षात्कारे सूचितवान् यत् संयुक्तराष्ट्रसङ्घस्य महासभायाः अयं सत्रः "भविष्यस्य" विषये केन्द्रितः अस्ति, भुक्तिं कर्तुं बलं ददाति "भविष्यस्य पीढीनां" अधिकारेषु ध्यानं दत्तुं, तथा च "भविष्यस्य पीढीनां" आह्वानं करोति यत् ते वैश्विकशासनस्य विकासं प्रवर्धयन्तु तथा च संयुक्तराष्ट्रे breathe नूतनजीवनशक्तिं आनयन्तु।
दृढबहुपक्षीयतायाः आवश्यकता कदापि अधिका न अभवत्
भविष्यस्य शिखरसम्मेलनस्य सज्जता चिरकालात् अस्ति। २०२१ तमस्य वर्षस्य सितम्बरमासे संयुक्तराष्ट्रसङ्घस्य स्थापनायाः ७५ वर्षस्य स्मरणार्थं शिखरसम्मेलने संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन "अस्माकं साधारणकार्यक्रमः" इति प्रतिवेदने प्रथमवारं "भविष्यस्य शिखरसम्मेलनानि: उत्तमश्वः निर्मातुं बहुपक्षीयसमाधानम्" इति प्रस्तावः कृतः .
गुटेरेस् इत्यस्य मतं यत् भविष्ये शिखरसम्मेलनेषु "वैश्विकसहकार्यस्य अधिककुशलानां समावेशीसंस्थानां, साधनानां च निर्माणस्य" अवसराः प्राप्यन्ते । संयुक्तराष्ट्रसङ्घः एकं दस्तावेजं जारीकृतवान् यत् यदि संयुक्तराष्ट्रसङ्घस्य २०३० कार्यसूची सततविकासाय, पेरिससम्झौता, अदीस् अबाबाकार्यसूचना च लक्ष्यनिर्धारणस्य प्रतिबद्धतायाः च दृष्ट्या “किं कर्तव्यम्” सन्ति तर्हि भविष्ये शिखरसम्मेलनानि "कथं" इति विषये केन्द्रीभवन्ति तत् कर्तुं" इति ।
“अधुना अपेक्षया सशक्तबहुपक्षीयतायाः आवश्यकता कदापि न अभवत्” इति १५ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य पर्यावरणकार्यक्रमस्य अन्तरसरकारीकार्याणां प्रमुखः जमील अहमदः एकस्मिन् लेखे लिखितवान् निउ झोङ्गजुन् इत्यनेन अपि सूचितं यत् "शान्तिः" "स्थायिविकासः" च संयुक्तराष्ट्रसङ्घस्य महासभायाः अस्य सत्रस्य मुख्यशब्दाः सन्ति, यत् वर्तमानवैश्विकस्थितेः विषये संयुक्तराष्ट्रसङ्घस्य चिन्ता प्रतिबिम्बयति।
एतत् मुख्यतया द्वयोः पक्षयोः कारणम् अस्ति : प्रथमं रूस-युक्रेन-प्यालेस्टाइन-इजरायल-देशयोः द्वन्द्वाः निरन्तरं भवन्ति, विश्वस्य स्थितिः अस्थिरतायां पतिता, युद्धविरामः, युद्धस्य च समाप्तिः निकटता अस्ति प्रक्रियायाः अर्धमार्गे, परन्तु अस्मिन् वर्षे जूनमासे प्रकाशितस्य संयुक्तराष्ट्रसङ्घस्य अनुसारं l इत्यनेन ज्ञापितं यत् स्थायिविकासलक्ष्याणां केवलं १७% भागः सुचारुरूपेण प्रगतिशीलः अस्ति, तथा च लक्ष्याणां एकतृतीयाधिकाः "स्थगिताः अथवा पश्चात्तापाः" वर्तमानप्रगतिः आशासितानां लक्ष्याणां दूरम् अस्ति। निउ झोङ्गजुन् इत्यनेन दर्शितं यत् “सर्वदेशानां निश्छलसहकारेण, संयुक्तप्रयत्नेन च कोऽपि पृष्ठतः न त्यक्तुं शक्यते” इति ।
अस्याः पृष्ठभूमितः अमेरिकीराष्ट्रपतिः जो बाइडेन् जापान-ऑस्ट्रेलिया-भारतयोः नेताभिः सह स्वस्य गृहनगरे विल्मिङ्गटन-नगरे, डेलावेर्-नगरे सितम्बर्-मासस्य २१ तः २३ पर्यन्तं "चतुर्गुण-सुरक्षा-संवादः" इति शिखरसम्मेलनं करिष्यति इति स्थानात् बहिः प्रतीयते |. "लघुवृत्तस्य' कूटनीतिः तथाकथितः गठबन्धनराजनीतेः एकः प्रकारः अस्ति तथा च पेकिङ्गविश्वविद्यालयस्य अन्तर्राष्ट्रीयसङ्गठनअध्ययनकेन्द्रस्य उपनिदेशकः लियू लियन्लियनः चीनयुवादैनिकस्य चीनयुवकस्य च पत्रकारैः सह उक्तवान् प्रतिदिन।
अमेरिकीपोलिटिको न्यूज नेटवर्क् इत्यस्य १२ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिका यूरोपीयसङ्घं जितुम् प्रयतते तथा च वर्तमानसत्रे चीनं समुद्रान्तर्गतकेबलजालसुरक्षापरियोजनातः बहिष्कृत्य प्रस्तावस्य हस्ताक्षरं कर्तुं प्रयतते संयुक्तराष्ट्रसङ्घस्य महासभायाः सदस्यराज्यानि अद्यापि चर्चां कुर्वन्ति यत् ते सम्मिलिताः भवेयुः वा इति। अस्मिन् विषये लियू लियन्लियन् इत्यनेन दर्शितं यत् गठबन्धनराजनीतेः तुल्यकालिकः स्पष्टः "काल्पनिकः शत्रुः" अस्ति व्यवहारः।
"२० शताब्द्याः आरभ्य अन्तर्राष्ट्रीयसमुदायस्य मूलभूतमान्यतारूपेण बहुपक्षीयता अन्तर्राष्ट्रीयसमुदायेन व्यापकरूपेण स्वीकृता समर्थिता च अस्ति। तथापि तस्य सदस्यानां समुच्चयस्य दृष्ट्या गठबन्धनराजनीत्या सह समानतायाः कारणात् एतत् व्यक्तिस्य कृते समस्यां जनयति देशाः बहुपक्षीयतायाः बैनरः समूहसङ्घर्षस्य अवसरं प्रदाति।" अत एव चीनदेशः अन्तर्राष्ट्रीयसमुदायं बहुवारं आह्वानं कृतवान् यत् सः अन्तिमेषु वर्षेषु "सत्यं बहुपक्षीयतां" अभ्यासं करोतु, वैश्विकशासनव्यवस्थायाः विकासाय च प्रयतते अधिकं न्यायपूर्णं युक्तियुक्तं च दिशि।
उत्तराधिकारस्य अभ्यासस्य च माध्यमेन अन्तर्राष्ट्रीयसङ्गठनप्रतिभानां संवर्धनं कुर्वन्तु
गुटेरेस् इत्यनेन ४ सितम्बर् दिनाङ्के हस्ताक्षरिते लेखे स्वीकृतं यत् संयुक्तराष्ट्रसङ्घः एकस्य वास्तविकस्य अपरिहार्यस्य च तथ्यस्य कारणेन भविष्यस्य शिखरसम्मेलनं आहूतवान् यत् वैश्विकसमस्यानां परिवर्तनस्य गतिः एतासां समस्यानां समाधानार्थं निर्मितानाम् संस्थानां नवीनतायाः गतिं दूरं अतिक्रमति।
"एतेन ज्ञायते यत् ७९ वर्षीयः संयुक्तराष्ट्रसङ्घः अनेकानां आव्हानानां सम्मुखीभवति: संयुक्तराष्ट्रसङ्घस्य चार्टर् तथा च बहवः संस्थाः नूतनपरिस्थित्या अनुकूलतां प्राप्तुं न शक्नुवन्ति, वैश्विकवित्तीयव्यवस्था अन्यतन्त्राणि च अद्यापि अमेरिकादेशस्य वर्चस्वं वर्तते तथा च पाश्चात्यदेशाः, तथा च संयुक्तराष्ट्रसङ्घः ये संसाधनाः संयोजयितुं शक्नोति ते सीमिताः सन्ति..." niu zhongjun said , संयुक्तराष्ट्रसङ्घस्य उत्तमभूमिकां निर्वहणार्थं सर्वेषां देशानाम् सहकार्यस्य आवश्यकता वर्तते, तथा च संयुक्तराष्ट्रसङ्घेन अपि स्वस्य परिचालनदक्षतां सुधारयितुम् सुधारः करणीयः।
लियू लियन्लियनस्य मतेन अव्यवस्थितवैश्विकशासनस्य कारणेन उत्पन्नानां केषाञ्चन समग्रसमस्यानां कृते संयुक्तराष्ट्रसङ्घः केवलं उत्तरदायी न भवितुम् अर्हति । यथा, अन्तर्राष्ट्रीयसशस्त्रसङ्घर्षाणां समाधानार्थं सम्प्रति संयुक्तराष्ट्रसङ्घः प्रभावीभूमिकां न निर्वहति इति महत्त्वपूर्णं कारणं अस्ति यत् द्वितीयविश्वयुद्धस्य अनन्तरं अन्तर्राष्ट्रीयसमुदायः कदापि संयुक्तराष्ट्रसङ्घस्य सामूहिकसुरक्षाव्यवस्थायाः क्षेत्रीयसैन्यगठबन्धनानां च सम्बन्धं सम्यक् न सम्पादितवान् as nato.
अन्तर्राष्ट्रीयकार्येषु संयुक्तराष्ट्रसङ्घस्य मूलभूमिकायाः ​​मान्यतायाः कारणात् एव ये जियानकैः अस्मिन् क्षेत्रे गहनतया प्रवेशं कर्तुं दृढतया चयनं कृतवान् सः सुझावम् अयच्छत् यत् ये युवानः वैश्विकशासनक्रियाकलापयोः भागं ग्रहीतुं इच्छन्ति ते अधिकानि राष्ट्रियनीतिदस्तावेजानि पठन्ति, स्वस्य पारसांस्कृतिकसञ्चारकौशलस्य निरन्तरं सुधारं कुर्वन्ति च। भविष्ये सः आशास्ति यत् वैश्विकशासनस्य अनुकूलनार्थं सुधारार्थं च सल्लाहं सुझावं च दातुं विभिन्नदेशेभ्यः अन्तर्राष्ट्रीयसङ्गठनानां यथासंभवं युवानां प्रतिभानां एकत्रीकरणं करिष्यति।
संयुक्तराष्ट्रसङ्घसम्बद्धेषु कार्येषु अधिकाधिकाः चीनदेशस्य युवानः सक्रियरूपेण भागं गृह्णन्ति इति दृष्ट्वा लियू लियान्लियन् प्रसन्नः अस्ति। "अन्यप्रमुखदेशानां तुलने चीनस्य बहुपक्षीयकूटनीतिस्य इतिहासः तुल्यकालिकः अल्पः अस्ति। केवलं विगतदशके वा चीनदेशेन बहुपक्षीयकूटनीतिप्रतिभानां संवर्धनं क्षमतानिर्माणं च महत् महत्त्वं दातुं आरब्धम्। प्रतिभासंवर्धनं क्षमतानिर्माणं च आवश्यकम् अन्तर-पीढीगत-विरासतस्य अभ्यासस्य च लियू लिआन्लियन् इत्यनेन दर्शितं यत् भविष्ये चीनस्य बहुपक्षीय-कूटनीतिस्य, वैश्विक-शासनस्य च सहभागितायाः मेरुदण्डः युवानः भविष्यन्ति | व्यवहारे, यत् चीनस्य भविष्यस्य दशवर्षेभ्यः महत्त्वपूर्णम् अस्ति, वर्षेषु दशकेषु च बहुपक्षीयकूटनीतिस्य विकासः महत् महत्त्वपूर्णः अस्ति तथा च चीनस्य कृते वैश्विकशासनस्य कृते स्वस्य बुद्धिमत्तां योगदानं दातुं महत्त्वपूर्णेषु उपायासु अपि अन्यतमः अस्ति।
"चीनदेशः सम्प्रति संयुक्तराष्ट्रसङ्घस्य बकायानां द्वितीयः बृहत्तमः योगदानदाता अस्ति तथा च शान्तिरक्षणमूल्यांकनानां द्वितीयः बृहत्तमः योगदानदाता अस्ति। संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः पञ्चसु स्थायिसदस्येषु सर्वाधिकं शान्तिसेनान्यकर्मचारिणः अपि अयं देशः प्रेषयति। तथापि तस्य अनुपातः संयुक्तराष्ट्रव्यवस्थायां चीनदेशस्य अन्तर्राष्ट्रीयकर्मचारिणः अद्यापि तिर्यक् अस्ति, अन्तर्राष्ट्रीयनियमान् अवगच्छन्ति व्यावसायिकानां अभावः अस्ति, वैश्विकशासनस्य चीनस्य सहभागितायां च निश्चितक्षमतायाः अभावः अस्ति।" निउ झोङ्गजुन् इत्यनेन एतस्याः समस्यायाः समाधानार्थं कनिष्ठः इति दर्शितवान् पीढीयाः संयुक्तराष्ट्रसङ्घस्य कार्याणि अन्तर्राष्ट्रीयसहकार्यं च सक्रियरूपेण ध्यानं दातुं आवश्यकाः सन्ति, तथा च मानवविकासस्य भविष्ये स्थायित्वे च ध्यानं दातुं आवश्यकाः सन्ति तथा च अन्तर्राष्ट्रीयशान्तिं सुरक्षां च निर्वाहयितुम्, नवीनबुद्धिः, नवीनविचाराः, नवीनयोजनाः च योगदानं दातुं शक्नुवन्ति।
एतत् वृत्तपत्रं, बीजिंग, सितम्बर् १९ दिनाङ्कः
चीन युवा दैनिक·चीन युवा दैनिक प्रशिक्षु संवाददाता मा जिकियन संवाददाता जियांग तियान स्रोत: चीन युवा दैनिक
स्रोतः चीनयुवा दैनिक
प्रतिवेदन/प्रतिक्रिया