समाचारं

रूसीराज्यस्य ड्यूमा-सङ्घस्य प्रथमः उपाध्यक्षः : चीनदेशः उत्तरदायीशक्तेः आदर्शः अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, मास्को, १९ सितम्बर (रिपोर्टरः जियाङ्ग यूलिन्) रूसीराज्यस्य ड्यूमस्य प्रथमः उपाध्यक्षः रूस-चीन-मैत्री-सङ्घस्य अध्यक्षः च मेलनिकोवः १९ दिनाङ्के अवदत् यत् चीनेन महतीः विकास-उपार्जनाः प्राप्ताः, तेषां कृते एकं आदर्शं स्थापितं च विश्वस्य यथार्थतया स्वजनस्य चिन्ता भवति इति उत्तरदायी प्रमुखदेशस्य आदर्शः।
चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि, चीन-रूसयोः कूटनीतिकसम्बन्धस्थापनस्य ७५ वर्षाणि च आयोजयितुं चीन-रूसी-व्यापार-समुदाययोः स्वागत-समारोहः १९ तमे दिनाङ्के मास्को-नगरे आयोजितः मेलनिकोवः स्वभाषणे अवदत् यत् रूस-चीन-सम्बन्धः इतिहासस्य सर्वोत्तम-काले अस्ति। द्वयोः देशयोः मध्ये राजनैतिकपरस्परक्रियायाः स्तरः प्रभावशीलता च अभूतपूर्वः अस्ति अधिकानि चकाचौंधपूर्णानि उपलब्धयः प्राप्तुं द्विपक्षीयसम्बन्धानां प्रवर्धनार्थं पक्षद्वयं मिलित्वा कार्यं करिष्यति इति सः मन्यते।
रूसदेशे चीनदेशस्य राजदूतः झाङ्ग हान्हुई इत्यनेन स्वभाषणे उक्तं यत् चीनदेशः रूसदेशश्च हस्तं मिलित्वा नूतनमार्गे प्रवृत्तौ यस्मिन् प्रमुखाः देशाः समीपस्थदेशाः च परस्परं सम्मानं कुर्वन्ति, परस्परं समानरूपेण व्यवहारं कुर्वन्ति, सामञ्जस्येन जीवन्ति, परस्परं लाभं च प्राप्नुवन्ति तथा विजय-विजय-परिणामः अद्यत्वे द्वयोः देशयोः सम्बन्धः एकः नूतनः प्रकारः अन्तर्राष्ट्रीयसम्बन्धः परस्परसम्बन्धः च अभवत् ।
चीन-रूस-वाणिज्यसङ्घस्य अध्यक्षः चीन-रूस-मैत्री-सङ्घस्य उपाध्यक्षः च झोउ लिकुन् इत्यनेन उक्तं यत् चीन-रूस-वाणिज्यसङ्घः चीन-रूसयोः मध्ये विभिन्नेषु व्यावहारिकसहकार्यस्य प्रवर्धनार्थं नूतनं अधिकं च योगदानं निरन्तरं दास्यति क्षेत्रेषु च जनयोः मैत्रीं प्रति च।
प्रतिवेदन/प्रतिक्रिया