समाचारं

जॉर्डन् प्रथमः देशः भवति यः who द्वारा कुष्ठमुक्तः इति प्रमाणितः अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, जिनेवा, १९ सितम्बर : विश्वस्वास्थ्यसङ्गठनस्य आधिकारिकजालस्थले १९ दिनाङ्के घोषितं यत् जॉर्डन् विश्वस्य प्रथमः देशः जातः यः कुष्ठरोगस्य उन्मूलनं कृतवान् इति प्रमाणितः अस्ति। एषः महत्त्वपूर्णः माइलस्टोन् वैश्विकजनस्वास्थ्यस्य नूतनयुगस्य चिह्नं करोति ।
डब्ल्यूएचओ इत्यनेन उक्तं यत् जॉर्डन्देशे २० वर्षाणाम् अधिकं कालात् कस्यापि स्वदेशीयकुष्ठप्रकरणस्य सूचना न प्राप्ता, येन देशस्य रोगस्य उन्मूलनार्थं दृढराजनैतिकप्रतिबद्धतां प्रभावीजनस्वास्थ्यरणनीत्याः विकासः च प्रदर्शिता। who इत्यनेन स्थितिमूल्यांकनार्थं स्वतन्त्रं प्यानलं नियुक्तम् । विस्तृतसमीक्षायाः अनन्तरं सत्यापनदलेन अनुशंसितं यत् who इत्यनेन जॉर्डन् इत्यस्य कुष्ठरहितत्वेन प्रमाणीकरणं करणीयम् ।
डब्ल्यूएचओ-महानिदेशकः टेड्रोस् अधनोम् गेब्रेयसुस् इत्यनेन उक्तं यत् डब्ल्यूएचओ-संस्थायाः जॉर्डन्-देशः एतत् प्रभावशालीं मीलपत्थरं प्राप्तुं अभिनन्दनं कृतम्। "कुष्ठरोगः सहस्राणि वर्षाणि यावत् मनुष्यान् पीडयति, परन्तु देशे देशे वयं प्रसारं निवारयित्वा व्यक्तिं, परिवारं, समुदायं च कुष्ठस्य वेदनातः कलङ्कात् च मुक्तं कुर्मः।
पूर्वभूमध्यसागरस्य डब्ल्यूएचओ-क्षेत्रीयनिदेशकः हानन् बाराशी इत्यनेन उल्लेखितम् यत् जॉर्डन्-देशे कुष्ठरोगस्य उन्मूलनं एतादृशी उपलब्धिः अस्ति या अस्य प्राचीनस्य, कलङ्कितस्य रोगस्य विषये जनानां धारणाम् परिवर्तयिष्यति |. वैश्विकरूपेण एतत् लक्ष्यं प्राप्तुं प्रथमः देशः इति नाम्ना जॉर्डन् अन्यदेशेभ्यः प्रेरणारूपेण कार्यं करोति, लक्ष्यं प्रति अधिकं कार्यं कर्तुं बाधां च अतितर्तुं च प्रोत्साहयति
यद्यपि जॉर्डन्देशेन कुष्ठरोगस्य सफलतापूर्वकं उन्मूलनं कृतम् अस्ति तथापि डब्ल्यूएचओ तथा देशस्य स्वास्थ्यमन्त्रालयः द्वौ अपि भेदभावं विना सम्भाव्यभविष्यत्प्रकरणानाम् अन्वेषणाय प्रबन्धनाय च सशक्तनिगरानीव्यवस्थायाः निर्वाहस्य महत्त्वं बोधयन्ति
कुष्ठः एकः दीर्घकालीनः संक्रामकः रोगः अस्ति यः मानवस्य स्वास्थ्यं गम्भीररूपेण संकटग्रस्तं करोति यदि तस्य शीघ्रं ज्ञापनं शीघ्रं न भवति तर्हि तस्य कारणेन स्थानीयत्वक् क्षतिः भवितुम् अर्हति । डब्ल्यूएचओ-जालस्थलस्य अनुसारं कुष्ठरोगः "उपेक्षितः उष्णकटिबंधीयः रोगः" अस्ति यः अद्यापि १२० तः अधिकेषु देशेषु भवति, प्रतिवर्षं २,००,००० तः अधिकाः नूतनाः प्रकरणाः ज्ञायन्ते
प्रतिवेदन/प्रतिक्रिया