समाचारं

मध्यपूर्वस्य स्थितिः पुनः तनावपूर्णा अभवत् : हिजबुल-सङ्घः वदति यत् इजरायल्-देशः रक्तरेखां लङ्घितवान्, इजरायल्-देशः च वदति यत् युद्धस्य "नवः चरणः" आरब्धः अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेजर-विस्फोटस्य अनन्तरं लेबनान-देशे हिजबुल-सङ्घस्य प्रयुक्ताः वाकी-टॉकी-इत्यादीनि उपकरणानि पुनः विस्फोटितानि ।

२० दिनाङ्के cctv news इति प्रतिवेदनानुसारं १९ दिनाङ्के सायं संयुक्तराष्ट्रसङ्घस्य लेबनानदेशस्य मिशनेन सुरक्षापरिषदः कृते पत्रे उक्तं यत् प्रारम्भिकजागृतेः आधारेण लेबनानदेशस्य अधिकारिभिः विस्फोटकसञ्चारसाधनं रोपितं इति ज्ञातम् देशे आगमनात् पूर्वं विस्फोटकैः सह , एतेषु यन्त्रेषु इलेक्ट्रॉनिकसन्देशान् प्रेषयित्वा विस्फोटयन्ति ।

लेबनानदेशस्य जनस्वास्थ्यमन्त्री फिरास अब्याद् १९ दिनाङ्के उक्तवान् यत् लेबनानदेशे १७ तमे १८ तमे दिनाङ्के संचारसाधनविस्फोटेषु ३७ जनाः मृताः २९३१ जनाः घातिताः च। १८ दिनाङ्के विस्फोटस्य कारणेन मृतानां संख्या २५ यावत् वर्धिता, क्षतिग्रस्तानां संख्या ६०८ यावत् अभवत्, येषु ६१ जनाः गम्भीररूपेण घातिताः अभवन्

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः १९ दिनाङ्के भाषणे अवदत् यत् इजरायल्-देशेन सहस्राणि लेबनानी-जनानाम् वधस्य प्रयत्नेन सहस्राणि संचार-यन्त्राणि विस्फोटितानि, ये सर्वान् रक्तरेखाः अतिक्रान्तवन्तः, युद्धस्य घोषणायाः सदृशाः च। नस्रुल्लाहः यदा वदति स्म तदा इजरायलस्य शङ्किताः युद्धविमानाः बेरूतस्य उपरि उड्डीय सोनिक-बूम्-इत्यस्य निर्माणं कृतवन्तः, येन बेरूत-नगरे अनेके उच्चैः शब्दाः उत्पन्नाः ।

इजरायलसैन्येन १९ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् इजरायलस्य युद्धविमानैः गतरात्रौ दक्षिणलेबनानस्य बहुषु क्षेत्रेषु हिज्बुल-सङ्घस्य सम्बद्धेषु सुविधासु वायुप्रहारः कृतः। इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन उक्तं यत् इजरायल् लेबनानदेशे हिजबुलविरुद्धं युद्धे "नवीनचरणं" आरब्धवान्। अस्य चरणस्य लक्ष्यं "उत्तरदिशि निष्कासितानां निवासिनः सुरक्षितरूपेण गृहं प्रत्यागन्तुं शक्नुवन्ति" इति । इजरायलसेना युद्धसम्पदां पुनर्वितरणं कृत्वा उत्तरदिशि सैनिकानाम् स्थानान्तरणं करोति इति गलान्टे अवदत्।

विस्फोटकसञ्चारसाधनानाम् उत्पत्तिः अद्यापि रहस्यम् एव अस्ति

सिङ्गापुरस्य "lianhe zaobao" इति प्रतिवेदनानुसारं जापानस्य icom इत्यनेन १९ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् कम्पनी १० वर्षपूर्वं icom v82 वाकी-टॉकी इत्यस्य उत्पादनं त्यक्तवती, वाकी-टॉकी इत्यस्य प्रसारितचित्रेषु च होलोग्राफिक-डाकटिकटं नास्ति नकली उत्पादानाम् अभिज्ञानार्थं उत्पादस्य उपरि अतः, अत्र सम्बद्धाः उत्पादाः icom तः निर्यातिताः सन्ति वा इति पुष्टिः असम्भवः।

१८ दिनाङ्के लेबनानदेशस्य पेजरविस्फोटे सम्बद्धा ताइवानदेशस्य निर्माता गोल्डन् अपोलो कम्पनी अपि प्रतिवदति स्म यत् सहकार्यसम्झौतेन “कम्पनी हङ्गरीदेशस्य बीएसीकम्पनीं विशिष्टक्षेत्रे अस्माकं ब्राण्ड्-व्यापारचिह्नस्य उपयोगं कर्तुं अधिकृतं करोति, परन्तु डिजाइनः तथा उत्पादस्य निर्माणं bac केवलं अस्य उत्तरदायी अस्ति।" किम अपोलो इत्यनेन लिखितवक्तव्ये उक्तं यत् कम्पनीयाः पता हङ्गरीदेशस्य राजधानी बुडापेस्ट्-नगरे अस्ति ।

रायटर्-पत्रिकायाः ​​अनुसारं हङ्गरी-सर्वकारेण १८ दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् "लेबनान-विस्फोटे प्रयुक्तं पेजर-उपकरणं हङ्गरी-देशे कदापि न प्रादुर्भूतम् । बीएसी केवलं व्यापार-मध्यस्थ-कम्पनी अस्ति, हङ्गरी-देशे तस्य कोऽपि निर्माण-संस्थानः नास्ति

एनबीसी इत्यस्य साक्षात्कारे बीएसी इत्यस्य मुख्यकार्यकारी क्रिस्टियन बार्सोनी आर्सिडियाकोनो इत्यनेन अपि पेजर्-निर्माणे संलग्नता अङ्गीकृता, परन्तु किम अपोलो इत्यनेन सह कार्यं कर्तुं स्वीकृतम् । “अहं पेजर् न उत्पादयामि, अहं केवलं मध्यस्थः अस्मि” इति प्रेससमयपर्यन्तं द पेपरः बीएसी कन्सल्टिङ्ग् कम्पनी इत्यस्य आधिकारिकजालस्थले प्रदत्तं दूरभाषसङ्ख्यां न प्राप्तवान् आसीत् ।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं बीएसी कन्सल्टिङ्ग् इत्यस्य स्थापना २०२२ तमे वर्षे अभवत्, तस्य पञ्जीकरणं बुडापेस्ट्-नगरस्य बहिःभागे द्विमहलाभवने अस्ति । कानूनीदस्तावेजानां अनुसारं आर्सिडियाकोनो कम्पनीयाः एकमात्रः कर्मचारी इति दृश्यते । दस्तावेजे इदमपि दृश्यते यत् कम्पनीयाः वार्षिककारोबारः प्रायः ५३०,००० यूरो भवति, लाभः च प्रायः ४५,००० यूरो भवति ।

ज्ञातव्यं यत् ग्लोबल नेटवर्क् इत्यनेन न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उद्धृत्य उक्तं यत्, बहुभिः अनामिकैः गुप्तचर-अधिकारिभिः प्रकटितं यत्, उपरिष्टात्, बीएसी इति कम्पनी हङ्गरी-देशे मुख्यालयं धारयति, परन्तु कम्पनी वस्तुतः इजरायल्-देशे निर्माणस्य मोर्चासु अन्यतमः अस्ति ते अवदन् यत् इजरायल्-देशेन पेजर्-निर्मातृणां यथार्थपरिचयं गोपनार्थं न्यूनातिन्यूनम् अन्यौ शेल्-कम्पनीद्वयं स्थापितं ।

"इजरायलः सर्वतो युद्धाय सज्जः भवेत्"।

लेबनानदेशे संचारसाधनविस्फोटस्य द्वितीयचक्रस्य अनन्तरं गलान्टे, राष्ट्रियरक्षाबलस्य मुख्याधिकारी हलेवी, प्रधानमन्त्री नेतन्याहू च क्रमशः वक्तव्यं प्रकाशितवन्तौ, परन्तु तेषु कश्चन अपि लेबनानदेशे अनेकस्थानेषु घटितविस्फोटानां प्रत्यक्षप्रतिक्रियां न दत्तवान्

१८ सितम्बर् दिनाङ्के स्थानीयसमये नेतन्याहू इत्यनेन उत्तरइजरायलदेशस्य निवासिनः सुरक्षितरूपेण स्वदेशं प्रत्यागन्तुं शक्नुवन्ति इति वक्तव्यं प्रकाशितवान् । लेबनानदेशे बृहत्सञ्चारसाधनविस्फोटस्य द्वयोः दिवसयोः अनन्तरं नेतन्याहू प्रथमवारं सार्वजनिकरूपेण वदति। इजरायलस्य प्रधानमन्त्रिकार्यालयेन १७ दिनाङ्के प्रकाशितस्य वक्तव्यस्य अनुसारं इजरायलस्य सुरक्षामन्त्रिमण्डलेन "युद्धलक्ष्याणि" अद्यतनं कृत्वा "उत्तरदिशि निष्कासितानां निवासिनः सुरक्षितरूपेण गृहं प्रत्यागन्तुं शक्नुवन्ति" इति सामग्रीं योजितम्।

१६ दिनाङ्के अमेरिकी रक्षासचिवस्य ऑस्टिन् इत्यनेन सह दूरभाषेण गलान्टे इत्यनेन उक्तं यत् इजरायल्-लेबनान-सीमासङ्घर्षस्य कूटनीतिकनिपटनस्य खिडकी समाप्तः भवति। सीएनएन-पत्रिकायाः ​​अनुसारं लेबनान-सञ्चार-उपकरण-विस्फोटात् कतिपयेषु दिनेषु पूर्वं गैलान्टे-इत्यनेन ऑस्टिन-महोदयाय दूरभाषेण सूचितं यत् "इजरायल-देशः लेबनान-देशे हिजबुल-विरुद्धं कार्यवाही करिष्यति" इति, परन्तु ऑस्टिन-देशः विशेषतया न अवदत् यत् किं कार्यवाही भविष्यति इति

१८ तमे स्थानीयसमये व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यनेन उक्तं यत् १७ दिनाङ्के अथवा १८ दिनाङ्के लेबनानदेशे बमविस्फोटेषु अमेरिकादेशः किमपि प्रकारेण सम्बद्धः नास्ति इति। यदा संवाददातारः बहुप्रश्नान् पृष्टवन्तः तदा किर्बी इत्यनेन उक्तं यत् तस्य "साझेदारी कर्तुं अधिका सूचना नास्ति" इति ।

एकः अनामिकः अमेरिकीसैन्याधिकारी एसोसिएटेड् प्रेस इत्यस्मै अवदत् यत् मध्यपूर्वे अमेरिकीवायुशक्तिप्रमुखः लेफ्टिनेंट जनरल् डेरेक् फ्रान्स् मूलतः १८ दिनाङ्के मेरिलैण्ड्-नगरे मीडिया-पत्रकारसम्मेलनं कर्तुं निश्चितः आसीत्, “किन्तु लेबनान-देशे पेजर-आक्रमणस्य अनन्तरं सः लेबनान-इजरायल-देशयोः परिस्थितौ अधिकं ध्यानं दातुं स्वयात्रा रद्दं कृतवान्” इति ।

अस्य आक्रमणेन अमेरिकीवायुसेना मध्यपूर्वे स्वस्य परिनियोजनस्य समीक्षां कर्तुं प्रेरितवती यत् प्रतिकारं निवारयितुं शक्नोति इति अधिकारिणः अवदन्। अमेरिकी नौसेना ११ सेप्टेम्बर् दिनाङ्के एकं विमानवाहकं क्षेत्रात् निवृत्तवती, पञ्चदशपक्षेण च संक्षेपेण द्वौ विमानवाहकौ तस्मिन् क्षेत्रे नियोजनं कर्तुं निर्णयः कृतः आसीत्

लेबनानदेशे द्वौ दिवसौ क्रमशः विस्फोटौ पुनः लेबनान-इजरायल-सङ्घर्षस्य वर्धनस्य विषये अन्तर्राष्ट्रीयचिन्ताः उत्पन्नाः। निङ्ग्क्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः प्राध्यापकः नियु-झिन्चुन्-इत्यनेन मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे उक्तं यत् "उत्तरदिशि निष्कासितानां निवासिनः सुरक्षितरूपेण गृहं गन्तुं दत्तुं" इजरायल्-देशः एकतः कूटनीतिकदबावं वर्धितवान्, तथा च महत्त्वपूर्णं यत् परे सैन्यप्रहाराः वर्धिताः। क्रमिकसैन्यप्रहाराः दर्शयन्ति यत् इजरायल् सम्भवतः स्वस्य सामरिकलक्ष्याणां प्राप्त्यर्थं पूर्णरूपेण युद्धाय सज्जः अस्ति।

इजरायलस्य तेल अवीवविश्वविद्यालयस्य मध्यपूर्वविशेषज्ञः एयल् ज़िस्सर् इत्यस्य मतं यत् एतस्याः घटनायाः आधारेण पक्षद्वयस्य युद्धं गन्तुं अद्यापि न शक्यते, लेबनानदेशे हिजबुल-सङ्घस्य प्रतिक्रियायाः अग्रे अवलोकनस्य आवश्यकता वर्तते।

एसोसिएटेड् प्रेस इत्यनेन १९ दिनाङ्के ज्ञापितं यत् यद्यपि एतानि पेजर्-पत्राणि हिज्बुल-सदस्यैः उपयुज्यन्ते स्म तथापि विस्फोटस्य समये पेजर्-पत्राणि कः धारयति इति गारण्टी नास्ति अपि च, अनेके मृताः हिज्बुल-सङ्घस्य योद्धा न अपितु समूहस्य विस्तृत-नागरिक-कार्यक्रमस्य सदस्याः आसन् ये मुख्यतया लेबनानस्य शिया-समुदायस्य सेवां कुर्वन्ति नोट्रे डेम् विश्वविद्यालयस्य विधिविद्यालये अन्तर्राष्ट्रीयन्यायस्य युद्धकानूनस्य च विशेषज्ञः मैरी एलेन ओकोनेल् इत्यनेन "नागरिकैः प्रयुक्तानां वस्तूनाम् शस्त्रीकरणं सख्यं निषिद्धम्" इति बोधितम्

१९ तमे स्थानीयसमये रूसीराज्यस्य ड्यूमा (संसदस्य निम्नसदनस्य) अध्यक्षः वोलोडिन् सामाजिकमाध्यमेन अवदत् यत् अन्तर्राष्ट्रीयसंस्थाभिः इलेक्ट्रॉनिकसाधनानाम् विस्फोटकयन्त्ररूपेण उपयोगस्य निवारणाय उपायाः निर्मातव्याः इति। वोलोडिन् इत्यनेन अवलोकितं यत् एतादृशानां "शस्त्राणां" सामूहिकनिर्माणस्य सम्भावना आतङ्कवादं नूतनस्तरं प्रति धकेलिष्यति । "एतत् सर्वेषां देशानाम् कृते वैश्विकं खतरा अस्ति।"