समाचारं

विदेशीयमाध्यमाः : दक्षिणे लेबनान-देशे, अमेरिका-देशे, ब्रिटेन-देशे च हिज्बुल-सङ्घस्य अनेकेषु सैन्यसुविधासु इजरायल-वायु-आक्रमणानि उभयपक्षेभ्यः संयम-प्रयोगं कर्तुं आग्रहं कुर्वन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टरः ली ज़ियु] इजरायल रक्षासेना १९ दिनाङ्के सायं वक्तव्यं प्रकाशितवान् यत् इजरायलस्य वायुसेनायाः युद्धविमानैः तस्मिन् दिने दक्षिणे लेबनानदेशे बहुविधहिजबुलसैन्यमूलसंरचनायाः उपरि आक्रमणं कृतम्। रायटर्-पत्रिकायाः ​​अनुसारं तस्मिन् दिने लेबनान-देशस्य त्रयः सुरक्षास्रोताः अवदन् यत् गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् इजरायल्-देशेन लेबनान-देशस्य विरुद्धं “सर्वतोऽपि हिंसकः वायु-आक्रमणः” एषः एव अमेरिका-ब्रिटेन-देशयोः लेबनान-इजरायल-देशयोः एकस्मिन् दिने संयमस्य आग्रहः कृतः ।

इजरायल-रक्षा-बलेन १९ तमे दिनाङ्के प्रकाशितेन आँकडा-नक्शे दर्शयति यत् इजरायलस्य युद्धविमानं दक्षिण-लेबनान-देशे हिजबुल-लक्ष्येषु विमान-प्रहारं कृत्वा उड्डीयत

रायटर्-पत्रिकायाः ​​अनुसारं इजरायल-सैन्य-स्रोतानां अनुसारं १९ तमे दिनाङ्के सायंकाले इजरायल-युद्धविमानैः दक्षिण-लेबनान-देशे शतशः बहु-रॉकेट-प्रक्षेपकानाम् उपरि घण्टाद्वयाधिकं यावत् आक्रमणं कृतम् लेबनानदेशस्य राष्ट्रियसवार्तासंस्थायाः कथनमस्ति यत् तस्याः रात्रौ रात्रौ ९वादनस्य अनन्तरं दक्षिणलेबनानदेशे ५२ तः अधिकाः वायुप्रहाराः अभवन् ।

१९ तमे स्थानीयसमये सायं इजरायलस्य सैन्यवायुयानेन दक्षिणलेबनानदेशे हिजबुलसैन्यसुविधासु आक्रमणं कृतम् स्रोतः : ब्रिटिशमाध्यमेन ज्ञापितस्य विडियोस्य स्क्रीनशॉट्।

लेबनान-इजरायल-देशयोः स्थितिः वर्धिता इति कारणेन अनेकेषां पक्षानां चिन्ता उत्पन्ना अस्ति । रायटर्-पत्रिकायाः ​​कथनमस्ति यत् अमेरिका-युनाइटेड्-किङ्ग्डम्-देशयोः १९ तमे स्थानीयसमये द्वयोः पक्षयोः संयमस्य आग्रहः कृतः इति स्वराः निर्गताः ।

समाचारानुसारं व्हाइट हाउस् इत्यनेन उक्तं यत् कूटनीतिकमाध्यमेन द्वन्द्वस्य समाधानं सम्भवं, सर्वोच्चप्राथमिकता च। व्हाइट हाउसस्य प्रवक्त्री करीना जीन्-पियर् इत्यनेन वार्ताकारसम्मेलने उक्तं यत् अमेरिकादेशः "संभावित-उत्कर्षस्य विषये भयभीतः चिन्तितः च अस्ति" इति । इजरायल्-हिज्बुल-देशयोः मध्ये "तत्कालं युद्धविरामः" इति आङ्ग्लपक्षः आह्वयति स्म ।

१९ सितम्बर् दिनाङ्के स्थानीयसमये सायं इजरायलसैन्येन लेबनानदेशे हिजबुल-लक्ष्याणां विरुद्धं नूतन-चक्रस्य वायु-आक्रमणार्थं दर्जनशः युद्धविमानानि प्रेषितानि, येषु लेबनान-देशे हिजबुल-सङ्घस्य १०० तः अधिकाः रॉकेट-प्रक्षेपणस्थलानि सन्ति इजरायल-सेना अपि अवदत् यत् तस्मिन् दिने इजरायल-लेबनान-अन्तरिमसीमायाः समीपे उत्तर-इजरायल-देशे युद्धे इजरायल-सैनिकद्वयं मृतम्। लेबनानदेशस्य संचारमाध्यमानां समाचारानुसारं दक्षिणलेबनानदेशस्य अनेकाः ग्रामाः नगराणि च इजरायलस्य वायुप्रहारैः आहताः अभवन् । लेबनानदेशस्य हिजबुल-सङ्घः तस्मिन् दिने इजरायल्-देशे शतशः क्षेपणानि, ड्रोन्-इत्येतत् च प्रक्षेपितवान् इति अवदत् ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं यदा गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः तदा आरभ्य लेबनान-हिजबुल-सङ्घः प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास्) समर्थनार्थं उत्तर-इजरायल-देशस्य सैन्यलक्ष्येषु बहुधा आक्रमणं कृतवान्, इजरायल-सेना च वायुना प्रतिक्रियाम् अददात् प्रहारं तोपगोलाबारी च । लेबनान-इजरायल-सीमायाः स्थितिः अद्यापि तनावपूर्णा अस्ति ।