समाचारं

व्याजदरेषु कटौतीं कर्तुं वैश्विकदौडं त्वरितं भविष्यति वा ? फेडरल् रिजर्व् प्रथमं कङ्कणं न खादितवान्, परन्तु तत् तौ एकदा एव खादितवान्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि वैश्विककेन्द्रीयबैङ्कव्याजदरेकटनस्य अस्मिन् दौरे फेडरल् रिजर्वः प्रथमः "केकडान् खादति" (व्याजदरेषु कटौतीं करोति) न, तथापि गतरात्रौ वैश्विकमौद्रिकनीतेः दिशि सर्वाधिकं प्रभावं धारयन् केन्द्रीयबैङ्कः "खादति एकस्मिन् श्वासे द्वौ" (प्रत्यक्षतया व्याजदरेषु ५० आधारबिन्दुना कटौती), वैश्विकव्याजदरकटनस्य अस्य दौरस्य “दीर्घदूरदौडः” त्वरितरूपेण भवितुं शक्नोति...

अनेकाः उद्योगस्य अन्तःस्थजनाः अवदन् यत् यथा फेडरल् रिजर्व् इत्यनेन गतरात्रौ तीव्रव्याजदरे कटौतीयाः क्लैरियन् आह्वानं ध्वनितम्, तथैव एतत् निःसंदेहं गैर-अमेरिकीय-केन्द्रीय-बैङ्कानां कृते सकारात्मकः संकेतः अस्ति ये अपि स्वस्य घरेलु-आर्थिक-वृद्धेः विषये चिन्तिताः सन्ति |.

फेडरल् रिजर्व् इत्यनेन व्याजदरे कटौतीयाः घोषणायाः अनन्तरं येषां ब्याजदराः प्रत्यक्षतया फेडरल् रिजर्व इत्यनेन सह सम्बद्धाः अथवा मूलतः अनुसरणं कुर्वन्ति तेषां कतिपयानां केन्द्रीयबैङ्कानां गुरुवासरे क्रमशः स्वस्य बेन्चमार्कव्याजदराणां समायोजनं कृतम् अस्ति। एतेषु अन्तर्भवन्ति : १.

कुवैतस्य केन्द्रीयबैङ्केन व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कृत्वा ४% यावत् कृतम् ।

बहरीनस्य केन्द्रीयबैङ्केन रात्रौ निक्षेपस्य दरं ५० आधारबिन्दुभिः न्यूनीकृत्य ५.५०% यावत् अभवत् ।

संयुक्त अरब अमीरातस्य केन्द्रीयबैङ्केन रात्रौ निक्षेपस्य दरं ५० आधारबिन्दुभिः न्यूनीकृत्य ४.९०% इति कृतम् ।

कतारस्य केन्द्रीयबैङ्केन निक्षेपदरं ५५ आधारबिन्दुभिः न्यूनीकृत्य ५.२%, रेपोदरं ५५ आधारबिन्दुभिः ५.४५%, ऋणदरे ५५ आधारबिन्दुभिः ५.७०% च न्यूनीकृतम्

हाङ्गकाङ्ग-मुद्राप्राधिकरणेन अपि गुरुवासरे घोषितं यत् आधारव्याजदरं ५० आधारबिन्दुभिः न्यूनीकृत्य ५.२५% यावत् भवति, तत् तत्क्षणमेव प्रभावी भविष्यति।

विगतमासेषु विश्वस्य केचन प्रमुखाः केन्द्रीयबैङ्काः, यथा यूरोक्षेत्रं, यूनाइटेड् किङ्ग्डम्, कनाडा च, क्रमशः फेडरल् रिजर्व् इत्यस्मात् पूर्वं व्याजदरेषु कटौतीं कर्तुं आरब्धवन्तः परन्तु एतेषु केषुचित् केन्द्रीयबैङ्केषु २-३ वारं व्याजदरेषु कटौतिः कृतः चेदपि तेषां वास्तविकरूपेण फेडरल् रिजर्व् इत्यनेन सह अन्तरं न विस्तारितम्।——विभिन्न-केन्द्रीय-बैङ्कैः अधिकसामान्य-२५ आधार-बिन्दु-व्याज-दर-कटौतीनां तुलने, फेडरल्-रिजर्व-संस्थायाः व्याजदरेषु ५० आधार-बिन्दु-अङ्केषु कटौतीः कृता, यूरोपीय-केन्द्रीय-बैङ्क-सदृशानां केन्द्रीय-बैङ्कानां तुलने येषु द्विवारं व्याज-दरेषु कटौती कृता अस्ति, तत् तत्क्षणमेव अन्तरं निमीलितुं तुल्यम् अस्ति .

यद्यपि भारत, दक्षिणकोरिया, दक्षिण आफ्रिका च इत्यादीनां अन्येषां केषाञ्चन देशानाम् केन्द्रीयबैङ्काः पूर्वं स्थगिताः एव आसन् तथापि फेडस्य नवीनतमः शिथिलीकरणस्य कदमः एतेषां देशानाम् "प्रथमं साहसिकं पदं ग्रहीतुं" स्पष्टतया प्रोत्साहयितुं शक्नोति।

अधिकाः केन्द्रीयबैङ्काः व्याजदरे कटौतीयाः समूहे सम्मिलितुं निश्चिताः सन्ति

विश्लेषकाः वदन्ति यत् अनेकेषां केन्द्रीयबैङ्कानां कृते फेड्-संस्थायाः पुरतः दरं कटयित्वा तेषां मुद्राणां अवमूल्यनस्य जोखिमः भवति - येन तेषां मुद्राः लघुविक्रेतृणां कृते सुलभं लक्ष्यं भवन्ति यदा तेषां व्याजदराणि अमेरिकीदराणां सापेक्षतया न्यूनानि भवन्ति स्थानीयमुद्रायाः अवमूल्यनं क्रमेण तस्य आयातितवस्तूनाम् मूल्यं सहजतया वर्धयितुं शक्नोति, येन महङ्गानि दबावस्य नूतनं दौरं उत्पद्यते ।

दक्षिणाफ्रिकादेशः अस्मिन् शिबिरे पतति । यथा यथा फेडरल् रिजर्व् व्याजदरेषु कटौतीं करोति तथा तथादक्षिण अफ्रीका केन्द्रीय बैंकदेशः ऋणव्ययस्य न्यूनीकरणस्य पार्श्वे भवितुम् अर्हति, तस्य व्याजदरसमागमः गुरुवासरे भविष्यति।

कैपिटल इकोनॉमिक्स इत्यस्य अर्थशास्त्री जेसन तुवे इत्यनेन उक्तं यत् फेड् व्याजदरेषु कटौतीनां श्रृङ्खलां प्रारभ्यते इति तथ्यं अन्येषां केन्द्रीयबैङ्कानां अधिकारिणः आश्वासनं दास्यति यत् न्यूनातिन्यूनं तेषां स्वकीयक्रियाणां कारणेन तेषां मुद्राणां पुनः पतनं न भविष्यति।

अ-अमेरिकी-केन्द्रीय-बैङ्काः येषां ऋण-व्ययस्य न्यूनीकरणं अद्यापि न कृतम्, तेषु बहवः एशिया-देशे स्थिताः सन्ति, यत्र पूर्वं विश्वस्य अन्येभ्यः भागेभ्यः अपेक्षया महङ्गानि मन्द-दरेन वर्धितानि, येन क्षेत्रे केन्द्रीय-बैङ्काः नीतिं कठिनं कृतवन्तः लघुतरः विस्तारः । सीपीआई-वृद्धौ मन्दतायाः कारणेन तथा च फेडरल् रिजर्व-संस्थायाः व्याजदरेषु कटौतीं कृत्वा सम्भाव्यमुद्रा-अवमूल्यन-जोखिमानां न्यूनीकरणेन एतेषां केन्द्रीयबैङ्कानां व्याजदरकटनशिबिरे सम्मिलितुं अधिका प्रेरणा भवितुं निश्चिता अस्ति

जेपी मॉर्गन चेस् इत्यस्य अर्थशास्त्रज्ञानाम् अनुसारंभारतस्य केन्द्रीयबैङ्कःआगामिमासे व्याजदराणि न्यूनानि भविष्यन्ति इति अपेक्षा अस्ति।कोरियादेशस्य बैंकः थाईलैण्डस्य बैंकः चवर्षस्य समाप्तेः पूर्वं अपि कार्यं कर्तुं शक्यते ।

बुधवासरे पूर्वं फेडरल् रिजर्व् व्याजदरेषु कटौतीं करिष्यति इति अपेक्षायाः मध्यंcentral bank indonesiaतया अप्रत्याशितरूपेण घोषितं यत् सः बेन्चमार्कव्याजदरे २५ आधारबिन्दुभिः ६% यावत् कटौतीं करिष्यति इति २०२१ तमस्य वर्षस्य फरवरीमासे इण्डोनेशिया-बैङ्केन प्रथमवारं व्याजदरे कटौती अपि अभवत् । बैंक इन्डोनेशिया इत्यनेन उल्लेखितम् यत् निवेशकाः अधुना अपेक्षां कुर्वन्ति यत् फेडरल् रिजर्व् अस्मिन् वर्षे अपेक्षितापेक्षया शीघ्रं व्याजदरेषु कटौतीं करिष्यति, यत् रुप्यकस्य समर्थनं कर्तव्यम्।

एतेषां विकासानां कारणेन वैश्विकवित्तीयबाजारेषु अनिश्चिततायाः अधिकं न्यूनीकरणं जातम्, इन्डोनेशियासहितविकासशीलदेशेषु विदेशेषु पूंजीप्रवाहस्य वृद्धिः च अभवत् इति बैंक इन्डोनेशिया अवदत्।

लैटिन अमेरिका अन्येषां च केन्द्रीयबैङ्कानां कृते ये व्याजदरेषु कटौतीं कर्तुं आरब्धवन्तः, फेडस्य नवीनतमाः कदमाः अपि तेषां सम्मुखीभवन्ति केचन जोखिमाः अपि निवारयिष्यन्ति। "अधिकांशः केन्द्रीयबैङ्काः सम्भवतः फेड्-संस्थायाः दर-कटनस्य आगामि-श्रृङ्खलायाः उत्सवं कुर्वन्ति" इति बैंक्-ऑफ्-अमेरिका-देशस्य अर्थशास्त्रज्ञाः ग्राहकानाम् कृते अद्यतन-टिप्पण्यां लिखितवन्तः ।