समाचारं

फेडरल् रिजर्वस्य व्याजदरनिर्णयेन बिटकॉइन-क्षेत्रे महत् आघातं जातम्, ६०,००० तः अधिकाः जनाः स्वपदं परिसमाप्तवन्तः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के रात्रौ ८ वादने मार्केट्-दत्तांशैः ज्ञातं यत् बिटकॉइनस्य अन्तर्दिवसवृद्धिः ६% यावत् विस्तारिता, अन्तर्दिवसस्य सर्वोच्चः $६३,३०० तः अधिकः अभवत् । प्रेससमयपर्यन्तं लाभः संकुचितः अस्ति, नवीनतमव्यापारमूल्यं ६२,९९६.४ डॉलरः अस्ति ।

फेडरल् रिजर्वस्य व्याजदरनिर्णयेन बिटकॉइन-क्षेत्रे महत् आघातं जातम्

फेडरल् रिजर्व् इत्यनेन संघीयनिधिदरलक्ष्यपरिधिं ५० आधारबिन्दुभिः न्यूनीकृत्य ४.७५%-५.००% स्तरं यावत् न्यूनीकृत्य, बिटकॉइनः संक्षेपेण ६०,००० अमेरिकीडॉलर् तः ६१,४०० अमेरिकीडॉलर् यावत् वर्धितः, ततः १९ घण्टापर्यन्तं सर्वान् लाभान् त्यक्तवान् १९ दिनाङ्के प्रातः ८ वादने बिटकॉइनस्य मूल्यं दिवसे द्वितीयवारं ३% अधिकं वर्धितम्, १० घण्टापर्यन्तं उतार-चढावस्य संकीर्णपरिधिं अनुभवित्वा, बिटकॉइनस्य मूल्यम् rose again to a maximum of 63,368 us dollars at 9 pm on the 19th , प्रेससमये, वृद्धिः संकुचिता अस्ति, नवीनतमं व्यापारमूल्यं च us$62,996.4 अस्ति।

कोइन्ग्लास्-दत्तांशैः ज्ञायते यत् विगत-२४ घण्टेषु क्रिप्टोमुद्रा-विपण्ये परिसमाप्तस्थानानां कुलराशिः २०१ मिलियन-अमेरिकीय-डॉलर्-अधिका अभवत्, प्रायः ६७,००० जनाः परिसमाप्ताः च अभवन् बिटकॉइनमूल्यानां तीव्रवृद्धेः कारणात् लघुस्थानानां ७२% अधिकं भागः आसीत् ।

(स्रोतः : कोइन्ग्लास्)

गुरुवासरे अमेरिकी-शेयर-बजारस्य उद्घाटनानन्तरं ब्लॉकचेन्-अवधारणायाः स्टॉक् अपि सुदृढः अभवत्, यत्र माइक्रोस्ट्रेटेजी इन्वेस्टमेण्ट् ६% अधिकं वर्धितः, कोइन्बेस् ४% अधिकं च वर्धितः

फेडरल रिजर्वस्य व्याजदरनिर्णयस्य अनन्तरं बिटकॉइनस्य विशालस्य उतार-चढावस्य विषये, डिजिटल-सम्पत्त्याः व्युत्पन्न-व्यापार-तरलता-प्रदातृणां orbitmarkets-इत्यस्य सहसंस्थापकः कैरोलिन् मोरेन् अवदत् यत्, “शिथिलीकरण-चक्रस्य सकारात्मक-प्रारम्भेन बिटकॉइन-सहित-जोखिम-सम्पत्तौ नकारात्मकः प्रभावः भवति शुभसमाचारः।विपण्यं महत् चित्रं द्रष्टुं, उन्नतदृष्टिकोणं प्रतिबिम्बयितुं आरभेत इति कतिपयानि घण्टानि यावत् समयः स्यात्।"

ज्ञातव्यं यत् फेडरल् रिजर्व् इत्यस्य व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं निर्णयः अनेकेषां संस्थानां भविष्यवाणीं अतिक्रान्तवान् । अपूर्ण-आँकडानां अनुसारं व्याजदरनिर्णयात् ४ घण्टापूर्वं अधिकांशनिवेशकाः यत्र मोर्गन-स्टैन्ले, गोल्डमैन-सैक्स, बैंक् आफ् अमेरिका, सिटीग्रुप्, वेल्स फार्गो, बार्क्लेस्, एचएसबीसी, यूबीएस, मैक्वेरी, ड्यूचेबैङ्क्, बैंक् आफ् मॉन्ट्रियल इत्यादयः सन्ति संस्थाः मन्यन्ते यत् फेडरल् रिजर्व् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति, तथा च जेपी मॉर्गन चेस्, मित्सुबिशी यूएफजे इत्यादीनां कतिपयानां संस्थानां विश्वासः अस्ति यत् फेडरल् रिजर्वः व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति। यथा यथा फेडरल् रिजर्वस्य नवीनतमव्याजदरनिर्णये धूलिः निवसति तथा तथा क्रिप्टोमुद्राविपण्ये निवेशकाः व्याजदरात् परं कारकं प्रति ध्यानं दातुं आरभन्ते

क्रिप्टोमुद्रावित्तीयसेवाकम्पन्योः फाल्कनएक्स् इत्यस्य शोधनिदेशकः डेविड् लॉवण्ट् इत्यनेन उक्तं यत् "अधुनातः सर्वाधिकं उल्लेखनीयं कारकं आर्थिकक्रियाकलापस्य प्रक्षेपवक्रं भविष्यति डेविड् लॉवण्ट् इत्यनेन सूचितं यत् क्रिप्टोमुद्रा तथा पारम्परिकनिवेशाः यथा स्टॉक्स् सहसंबन्धः महतीं वर्धितः अस्ति अद्यतनकाले, यत् सूचयति यत् स्थूल-आर्थिकचराः क्रिप्टोमुद्रा-विपण्यं प्रभावितं कुर्वन्ति स्म ।

ट्रम्पः बिटकॉइनस्य समर्थनं करोति

अद्यतनस्य क्रिप्टोमुद्राविपण्ये शीर्षकपत्राणि पूर्व अमेरिकीराष्ट्रपतिः ट्रम्पस्य वर्चस्वं वर्तते। फेडरल् रिजर्व् इत्यनेन स्वस्य नवीनतमव्याजदरनिर्णयस्य घोषणायाः अनन्तरमेव तस्मिन् अपराह्णे न्यूयॉर्कविश्वविद्यालयस्य समीपे बिटकॉइन-विषयक-बार-स्थाने पब्की-इत्यत्र ट्रम्पः उपस्थितः । पबकी-सङ्घस्य सहसंस्थापकस्य ड्रू आर्मस्ट्रांग् इत्यस्य मते ट्रम्पः दर्जनशः बर्गर-इत्यस्य कृते ९९८.७० डॉलरं व्ययितवान्, बार-स्थले बहवः संरक्षकान् च दत्तवान् । इदमपि दावितं यत् ट्रम्पः स्ट्राइक् इति भुगतान-एप्-इत्यस्य उपयोगेन भोजनस्य भुक्तिं कृतवान्, यत् क्रिप्टोमुद्रा-देयता-समर्थनं करोति ।

ड्रू आर्मस्ट्रांग् इत्यस्य मते ट्रम्पः बारं प्रविश्य उद्घोषितवान् यत् "को वा बर्गरं इच्छति ततः ट्रम्पः अवदत् यत् "बिटकॉइनं वस्तुतः भवति!"

अमेरिकी रिपब्लिकनपक्षस्य उम्मीदवारत्वेन ट्रम्पः क्रिप्टोमुद्राविपण्यस्य अनुग्रहं कुर्वन् अस्ति तथा च सार्वजनिकरूपेण बिटकॉइनस्य समर्थनं बहुवारं कृतवान्। जुलैमासे ट्रम्पः नैशविल्-नगरे बिटकॉइन-२०२४-सम्मेलने मुख्यभाषणं कृतवान्, यत्र सः व्हाइट हाउस्-नगरं प्रत्यागत्य क्रिप्टोमुद्रा-अनुकूल-नियामकानाम् नियुक्तिं कर्तुं, राष्ट्रिय-रणनीतिकं बिटकॉइन-भण्डारं स्थापयितुं च प्रतिज्ञां कृतवान् ततः परं सः वर्ल्ड लिबर्टी फाइनेन्शियल इति परियोजनायाः प्रचारार्थं सामाजिकमाध्यमेषु लाइव् प्रसारणं अपि कृतवान्, यस्याः प्रशंसा पारम्परिकबैङ्कैः सह स्पर्धां कर्तुं विकेन्द्रीकृतवित्तीयगुप्तीकरणपरियोजना इति भवति