समाचारं

एकः प्रमुखः आर्थिकप्रान्तः अग्रणीः भवति丨"नवस्य गुआङ्गडोङ्गस्य पुनर्निर्माणस्य" प्रयासः - गुआङ्गडोङ्गस्य आर्थिकविकासस्य विषये नवीनं अवलोकनम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ समाचार एजेन्सी, ग्वांगझू, १९ सितम्बर शीर्षकम् : “नवस्य गुआङ्गडोङ्गस्य पुनर्निर्माणस्य” प्रयासाः—गुआङ्गडोङ्गस्य आर्थिकविकासस्य विषये नवीनाः अवलोकनाः
सिन्हुआ न्यूज एजेन्सी संवाददाता वु ताओ, झान यिजिया, डिंग ले
अस्मिन् वर्षे आरम्भात् एव गुआङ्गडोङ्गस्य नवीनाः उत्पादाः, नवीनव्यापारस्वरूपाः, नवीनाः उद्योगाः च, यथा नवीन ऊर्जावाहनानि, एकीकृतपरिपथाः, सीमापारं ई-वाणिज्यम्, औद्योगिकरोबोट्, न्यून-उच्चतायां अर्थव्यवस्था च, प्रथमाष्टसु गतिं प्राप्तवन्तः मासेषु विदेशव्यापारः देशस्य कुलस्य २०% अधिकं भागं कृतवान्, तस्य आर्थिकपरिमाणं च वर्षस्य प्रथमार्धे देशस्य कुलस्य १०% भागं कृतवान्
सुधारस्य उद्घाटनस्य च अग्रणीः, अग्रणीः प्रयोगात्मकः च क्षेत्रः इति नाम्ना गुआङ्गडोङ्गस्य उद्देश्यं "नवीनस्य गुआङ्गडोङ्गस्य पुनर्निर्माणं" अस्ति, वैज्ञानिकप्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनपरिक्रमस्य अवसरान् गृह्णाति, उच्चगुणवत्तायुक्तविकासस्य अविचलतया प्रवर्धयति, तथा च चीनीशैल्या आधुनिकीकरणं अग्रणीरूपेण प्रवर्तयितुं प्रयतते।
आर्थिकविकासे "इञ्जिनस्य" भूमिकायाः ​​पूर्णं नाटकं कुर्वन्तु
अस्मिन् वर्षे प्रथमार्धे गुआङ्गडोङ्ग-देशेन ६,५२४.२५ अरब-युआन्-रूप्यकाणां क्षेत्रीयजीडीपी प्राप्ता, यत् राष्ट्रिय-आर्थिक-समुच्चयस्य १०% अधिकं भागं भवति, तस्य आर्थिक-परिमाणं च देशस्य नेतृत्वं कुर्वन् अस्ति
——विनिर्माण-उद्योगः नूतन-वृद्धिं आनेतुं “नवीनीकरणं” निरन्तरं कुर्वन् अस्ति । फोशान्-नगरस्य शुण्डे-मण्डलस्य बेइजियाओ-नगरे स्थिते इंटेलिजेण्ट्-रोबोट्-निर्माण-प्रौद्योगिकी-उद्याने ३० निमेषेभ्यः न्यूनेन समये औद्योगिक-रोबोट्-इत्यस्य संयोजनं कृतम् सम्प्रति फोशन् इत्यनेन पूर्वमेव कुका, फनुक्, कावासाकी इत्यादीनां रोबोट्-उद्योगस्य दिग्गजानां स्थापना कृता अस्ति, लोङ्गशेन्, जियाटेङ्ग् इत्यादयः स्थानीयाः "रूकी" अपि उद्भवन्ति फोशान् सीमाशुल्कस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु फोशान् इत्यस्य औद्योगिकरोबोट् निर्यातः प्रायः २२ कोटि युआन् आसीत्, यत् वर्षे वर्षे ४४.१% वृद्धिः अभवत्
गुआङ्गडोङ्ग प्रान्तीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः जुलैपर्यन्तं गुआङ्गडोङ्गप्रान्ते निर्दिष्टाकारात् उपरि उद्योगानां अतिरिक्तमूल्यं २.२९ खरब युआन् आसीत्, यत् वर्षे वर्षे ५.७% वृद्धिः अस्ति, यत्... सकलराष्ट्रीयउत्पादवृद्धिदरेण आर्थिकवृद्धेः मुख्यचालकशक्तिः अभवत् ।
——विदेशव्यापारस्य उच्चवृद्धिः राष्ट्रियविदेशव्यापारस्य वृद्धौ महत्त्वपूर्णं बलं जातम् । अस्मिन् वर्षे प्रथमार्धे गुआङ्गडोङ्ग-नगरस्य आर्थिकदत्तांशस्य विदेशव्यापारः सर्वाधिकं दृष्टिगोचरः क्षेत्रः अस्ति । सीमाशुल्कसामान्यप्रशासनस्य गुआङ्गडोङ्गशाखायाः आँकडानुसारम् अस्मिन् वर्षे प्रथमार्धे गुआङ्गडोङ्गस्य विदेशीयव्यापारस्य आयातनिर्यातः ४.३७ खरब युआन् यावत् अभवत्, यत् इतिहासस्य समानकालस्य अभिलेखात्मकं उच्चतमं भवति, यत् १३.८% वृद्धिः अस्ति गतवर्षस्य एव अवधिः, राष्ट्रियसरासरीतः ७.७ प्रतिशताङ्काधिकः, तथा च राष्ट्रियभागस्य २०.६% भागं धारयति, वर्षस्य प्रथमार्धे राष्ट्रियविदेशव्यापारस्य वृद्धेः ४०% अधिकं योगदानं दत्तवान्
सीमापारं ई-वाणिज्यस्य उत्कृष्टं प्रदर्शनं कृतम् । गुआङ्गडोङ्ग-प्रान्तस्य वाणिज्यविभागस्य अनुसारं अस्मिन् वर्षे प्रथमार्धे अस्य प्रान्तस्य सीमापारं ई-वाणिज्यस्य आयातनिर्यातस्य मूल्यं ४२७.३४ अरब युआन् यावत् अभवत् २०१५ तः २०२३ पर्यन्तं गुआङ्गडोङ्ग-नगरस्य सीमापार-ई-वाणिज्य-आयात-निर्यातस्य औसतवार्षिकवृद्धिः ७१.४% अस्ति, यत् देशस्य सीमापार-ई-वाणिज्य-आयात-निर्यातयोः एकतृतीयाधिकं भागं भवति ग्वाङ्गझौ, शेन्झेन्, फोशान् इत्यादीनां वार्षिकसीमापारं ई-वाणिज्यस्य आयातः निर्यातश्च १०० अरब युआन् अधिकं भवति ।
——नव उद्योगाः वृद्ध्यर्थं नूतनं स्थानं निरन्तरं उद्घाटयन्ति। १३ तमे दिनाङ्के उड्डयनकारकम्पनी xpeng huitian इत्यनेन ग्वाङ्गझौ-नगरस्य मूलक्षेत्रे canton tower तः haixinsha -नगरं प्रति नदीपार-उड्डयन-प्रदर्शनं सम्पन्नम् । शेन्झेन्-नगरे मेइटुआन्-ड्रोन्-इत्यनेन ३० तः अधिकाः वितरणमार्गाः उद्घाटिताः, ३,००,००० तः अधिकाः आदेशाः च सम्पन्नाः ।
ग्वाङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-ग्रेटर-बे-क्षेत्रस्य निम्न-उच्चता-आर्थिक-उद्योग-गठबन्धनस्य अध्यक्षः याङ्ग-झिजियाङ्गः अवदत् यत्, न्यून-उच्चता-आर्थिक-उद्योग-शृङ्खला गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-मकाओ-ग्रेटर-बे-क्षेत्रे क्रमेण आकारं गृह्णाति, क्रमेण च अस्ति "कम-उच्चतायां आर्थिक-पार-मेखला"द्वयं निर्माय एकः हाङ्गकाङ्ग, मकाऊ, शेन्झेन् च आधारितः अस्ति low-altitude economic circle" इत्यस्य आशाजनकाः सम्भावनाः सन्ति, येन निरन्तर-आर्थिक-वृद्ध्यर्थं नूतनं स्थानं उद्घाट्यते ।
उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं उद्योगस्य विज्ञानस्य प्रौद्योगिक्याः च परस्परप्रवर्धनं त्वरितम्
गुआंगडोङ्ग औद्योगिकविज्ञानस्य प्रौद्योगिक्याः च परस्परप्रवर्धनं नूतनं उत्पादकताविकासं च रणनीतिकं कदमः दीर्घकालीननीतिः च इति मन्यते, तथा च वास्तविक अर्थव्यवस्थायाः समर्थितस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं प्रयतते।
फ्रान्सदेशस्य लायन्नगरे आयोजिते ४७ तमे विश्वकौशलप्रतियोगितायां चीनीयप्रतिनिधिमण्डलं स्वर्णपदकसूचौ, पदकसूचौ, दलस्य कुलस्कोरस्य च प्रथमस्थानं प्राप्तवान् तेषु गुआङ्गडोङ्गक्रीडकाः स्वर्णपदकानां तृतीयाधिकं भागं कृतवन्तः
गुआङ्गडोङ्ग-प्रान्तस्य मानवसंसाधनसामाजिकसुरक्षाविभागस्य प्रभारी व्यक्तिः, यः दलस्य नेतृत्वं कृतवान्, सः अवदत् यत् गुआङ्गडोङ्ग-क्रीडकानां उत्तमं प्रदर्शनं न केवलं गुआङ्गडोङ्ग-प्रान्तस्य अत्यन्तं कुशलप्रतिभानां दलस्य निर्माणे प्रभावशीलतां प्रतिबिम्बयति, अपितु प्रतिबिम्बयति गुआंगडोङ्गस्य औद्योगिकविकासे नवीनप्रौद्योगिकीनां व्यापकं गहनं च अनुप्रयोगम् .
गुआङ्गडोङ्गः एकः प्रमुखः निर्माणप्रान्तः अस्ति २०२३ तमे वर्षे निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् अतिरिक्तमूल्यं प्रथमवारं ४ खरब युआन् अतिक्रान्तवान्, तथा च निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् राजस्वं १८ खरब युआन् अतिक्रान्तवान्, यत् प्रायः १/८ भागं भवति देशः। नवीनप्रौद्योगिकीनां प्रयोगस्य प्रचारस्य च दृष्ट्या समृद्धाः अनुप्रयोगपरिदृश्याः, उर्वरविकासमृत्तिका च सन्ति ।
ग्वाङ्गडोङ्ग-प्रान्तीयविज्ञान-प्रौद्योगिकीविभागस्य पार्टी-नेतृत्वसमूहस्य सचिवः गोङ्गगुओपिङ्गः अवदत् यत् चीन-विज्ञान-प्रौद्योगिकी-विकास-रणनीति-अकादमीद्वारा जारीकृतस्य चीन-क्षेत्रीय-विज्ञान-प्रौद्योगिकी-नवाचार-मूल्यांकन-प्रतिवेदनस्य अनुसारं ग्वाङ्गडोङ्ग-नगरस्य क्षेत्रीय-व्यापक-नवाचार-क्षमतासु अस्ति अनेकवर्षेभ्यः क्रमशः देशस्य शीर्षस्थानेषु स्थानं प्राप्तवान् । गुआङ्गडोङ्ग-नगरे उच्च-प्रौद्योगिकी-उद्यमानां, प्रौद्योगिकी-आधारित-लघु-मध्यम-उद्यमानां च संख्या ७०,००० तः अतिक्रान्तवती अस्ति, सक्रिय-निगम-नवीनीकरणं च गुआङ्गडोङ्ग-नगरस्य अर्थव्यवस्थायाः विशिष्टं वैशिष्ट्यं जातम्
वैज्ञानिकं प्रौद्योगिकी च नवीनता उद्यमस्य औद्योगिकविकासस्य च शक्तिः स्रोतः अस्ति । शेन्झेन् cicc lingnan technology co., ltd. (cicc technology इति उच्यते), guangsheng holding group co., ltd सूचना प्रौद्योगिकी। गुआंगशेङ्ग होल्डिंग ग्रुप् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः लू योङ्गझोङ्गः अवदत् यत् विगतत्रिषु वर्षेषु सीआईसीसी प्रौद्योगिक्याः नूतनानां उत्पादानाम्, नवीनप्रक्रियाणां, नवीनप्रौद्योगिकीनां च विकासे १५ कोटियुआन् अधिकं निवेशः कृतः अस्ति औसतवार्षिक अनुसंधानविकासनिवेशः 4.7% अधिकं भागं गृहीतवान् एषा कम्पनी क्षारीयबैटरीनां कृते जस्ताचूर्णस्य आपूर्तिकर्तासु अन्यतमा अस्ति ।
गुआंगडोङ्ग प्रान्तीयविकाससुधारआयोगस्य निदेशकः ऐ ज़ुफेङ्गः अवदत् यत् सः वैज्ञानिकप्रौद्योगिकीमूलसंरचनानां औद्योगिकपरियोजनानां च निर्माणं ठोसरूपेण स्थापयिष्यति, तथा च सेवां कर्तुं बृहत्सुविधानां निर्माणस्य संचालनस्य च समये "मार्गे अण्डं दातुं" सक्रियरूपेण अन्वेषणं करिष्यति उद्योगस्य विकासः। तस्मिन् एव काले वयं विज्ञानस्य प्रौद्योगिक्याः उद्योगस्य च एकीकृतविकासाय प्रणालीनां तन्त्राणां च नवीनतां प्रवर्धयिष्यामः, नवीनताशृङ्खलायाः, औद्योगिकशृङ्खलायाः, पूंजीशृङ्खलायाः, प्रतिभाशृङ्खलायाः च गहनं एकीकरणं प्रवर्धयिष्यामः, अधिकं गतिशीलं नवीनतां च निर्मास्यामः पारिस्थितिकी तंत्र।
मार्गदर्शकरूपेण गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे एरिया इत्यस्य निर्माणेन सह सुधारं गभीरं कृत्वा उद्घाटनं कुर्वन्तु
अस्मिन् वर्षे मध्यशरदमहोत्सवे हेङ्गकिन्-बन्दरेण यात्रिकाणां चरमप्रवाहस्य आरम्भः अभवत् । यतः अस्मिन् वर्षे मार्चमासस्य प्रथमदिनाङ्के शाखारेखाप्रबन्धननीतिः प्रभावी अभवत्, तस्मात् मकाओनिवासिनः "त्वरकस्य उपरि पदेन" सीमां पारयितुं शक्नुवन्ति, तथा च किन्-मकाओ-योः मध्ये यात्रायाः सुविधायां महती उन्नतिः अभवत्
हेङ्गकिन् गुआङ्गडोङ्ग-मकाओ गहनसहकारक्षेत्रस्य प्रशासनिककार्याणां ब्यूरो इत्यस्य आँकडानुसारं १२ सितम्बर् पर्यन्तं "अग्रपङ्क्ति" बन्दरगाहैः १२.४ लक्षं तः अधिकानि आगच्छन्तीनि बहिर्गच्छन्तीनि च वाहनानि निरीक्षितानि सन्ति, तथा च ११.६२ लक्षं अन्तः गच्छन्तः यात्रिकाः मार्गेण गतवन्तः "नव गृहचैनल" शीघ्र।
सुधारस्य गभीरीकरणे अग्रणीत्वं स्वीकृत्य गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य निर्माणेन सह उद्घाटनं कृत्वा गुआङ्गडोङ्ग-नगरं स्वस्य "अग्रणी"-शैलीं निरन्तरं दर्शयति
——उच्चस्तरीयं उद्घाटनं अधिकं शक्तिशाली भवति। ४ सितम्बर् दिनाङ्के एक्सोन्मोबिल् हुइझोउ इथिलीन परियोजना प्रथमचरणपरियोजनायाः त्रयः भवनाः, येषु स्टेशनभवनं, दूरसंचारमन्त्रिमण्डलकक्षः, उपकेन्द्रं च सन्ति, ते संयुक्तस्वीकृतिनिरीक्षणं सफलतया उत्तीर्णाः अभवन् एक्सोन्मोबिल् इत्यस्य वैश्विकवरिष्ठ उपाध्यक्षः वी जिएकाई इत्यनेन उक्तं यत् कम्पनी गुआङ्गडोङ्ग इत्यस्य विषये तथा च गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे एरिया इत्यस्य विकासस्य सम्भावनायाः विषये दृढतया आशावादी अस्ति।
गुआङ्गडोङ्ग-प्रान्तस्य वाणिज्यविभागस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं अस्मिन् प्रान्ते १३,००० नूतनाः विदेशीयवित्तपोषिताः उद्यमाः स्थापिताः, येन वर्षे वर्षे ११.२% वृद्धिः अभवत् विदेशीयनिवेशस्य वास्तविकः उपयोगः ६०.६७ अरब युआन् आसीत्, यस्मिन् यूरोप्, अमेरिका इत्यादिभ्यः विकसितदेशेभ्यः विदेशीयनिवेशः १५.७% वर्धितः
——संस्थागततन्त्राणि संस्थागतनवाचाराः च बहुधा प्राप्यन्ते । qianhai निवेशकसंरक्षणविनियमानाम् घोषणां कृतवान् nansha चीनी उद्यमाः "गोइंग ग्लोबल" व्यापकसेवा आधारः अनावरणं कृतवान् तथा च शेन्झेन-हांगकाङ्ग वैज्ञानिकं प्रौद्योगिकी नवीनता सहकार्यं लूपं एकं उत्तमं गतिं धारयति... प्रमुखमञ्चानां निर्माणात् आरभ्य संस्थानां, तन्त्राणां च नियमविनियमानाम् नवीनता, गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य सुधारः खुराः द्रुताः स्थिराः च सन्ति
शेन्झेन् किआनहाई शेकोउ मुक्तव्यापारक्षेत्रप्रबन्धनसमितेः उपनिदेशकः वाङ्ग जिन्क्सिया इत्यनेन उक्तं यत् कियानहाई इत्यनेन कुलम् १६६ प्रणाली एकीकरणसंस्थागतनवाचाराः प्रारब्धाः, तथा च हाङ्गकाङ्ग-मकाओ-नियमैः तन्त्रैः च सह संयोजनेन ९९ संस्थागतनवाचाराः निर्मिताः।
गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ीक्षेत्रस्य आर्थिकसमुच्चयः निरन्तरं वर्धमानः अस्ति । २०१८ तमे वर्षे १० खरब युआन्-अधिकं यावत् २०२३ तमे वर्षे १४ खरब-युआन्-अधिकं यावत्, देशस्य कुल-आर्थिक-उत्पादनस्य १/९ भागं देशस्य भूमि-क्षेत्रस्य ०.६% तः न्यूनं कृत्वा निर्मितवान्
सुधारस्य, उद्घाटनस्य च सीमारूपेण गुआङ्गडोङ्गः निवेशस्य, व्यापारस्य, आदानप्रदानस्य च खिडकी अस्ति । चीनी हाङ्गकाङ्गविश्वविद्यालयस्य (शेन्झेन्) किआनहाई अन्तर्राष्ट्रीयकार्याणां संस्थायाः डीनः झेङ्ग योङ्गनियनः अवदत् यत् गुआंगडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे क्षेत्रस्य निर्माणं सुधारस्य, उद्घाटनस्य, नवीनतायाः च त्रयः प्रमुखाः चालकशक्तयः सक्रियीकरणं च चीनीशैल्या आधुनिकीकरणस्य नूतनयात्रायां अधिकं योगदानं दातुं गुआङ्गडोङ्गं प्रवर्धयिष्यति।
प्रतिवेदन/प्रतिक्रिया