समाचारं

गम्भीरक्षणे श्रृङ्खलां पातयतु! चीनदेशस्य पुरुषबास्केटबॉलदलस्य युवेन्टस्-क्लबस्य विरुद्धं ६५:७० इति समये पराजयः अभवत्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एशियायाः प्रारम्भिकक्रीडायाः सज्जतायै १८ सेप्टेम्बर्-दिनाङ्के सायं चीनीयपुरुषबास्केटबॉलदलेन ला लिगा-दलेन युवेन्टस्-दलेन सह झेजियाङ्ग-नगरस्य कुझोउ-नगरे वार्म-अप-क्रीडायाः आयोजनं कृतम् अस्मिन् क्रीडने झोउ क्यूई, जू शीन्, फू हाओ, ली तियानरोङ्ग् च गणे न समाविष्टाः । सम्पूर्णे क्रीडायां पक्षद्वयं प्रायः संघर्षे आसीत्, परन्तु चीनीयपुरुषबास्केटबॉलदलः अन्तिमे क्वार्टर् मध्ये "पलायनं" कृत्वा ६५:७० इति समये प्रतिद्वन्द्वीभ्यः पराजितः अभवत्, पराजयं च प्राप्नोत्

क्रीडायाः प्रथमे आक्रमणे प्रतिद्वन्द्वस्य पूर्ण-अदालत-प्रेसस्य सम्मुखे चीन-पुरुष-बास्केटबॉल-दलेन आधाररेखा-कन्दुकस्य सेवायां त्रुटिः कृता, सौभाग्येन, दलं समये समायोजितं, बहिः प्रफुल्लितं, शीघ्रमेव उपक्रमं स्थापितवान् युवेन्टस्-क्लबः अन्तः कठिनं क्रीडां कुर्वन् प्रथम-चतुर्थांशे ११:३ इति स्कोरेन १ अंकेन अग्रतां प्राप्तवान् । द्वितीयचतुर्थांशे आक्रामकरूपेण उभौ दलौ रूपेण बहिः आसीत्, तस्मात् सः मैदानात् बहिः आगतः चीनीयपुरुषबास्केटबॉलदलः अर्धसमये केवलं १ अंकेन पृष्ठतः अभवत्

द्वितीयपर्यन्तं लियाओ सैनिङ्गः बहिः गोलिकाप्रहारं कृतवान्, पक्षद्वयं च रस्साकशीं प्रविष्टवान्, ततः परं जिओ बोकियाओ इत्यनेन प्रमुखं हिटं कृत्वा पुनः आगतः याङ्ग् हन्सेन् तृतीयचतुर्थांशस्य अनन्तरं अन्यं महत् अवरोधं कृतवान् । चीनीयपुरुषबास्केटबॉलदलः १ अंकेन अग्रे गतः । अन्तिमे क्वार्टर् मध्ये हू मिंगक्सुआन् इत्यनेन सशक्तेन शॉट् इत्यनेन त्रि-पॉइण्टर्-इत्येतत् प्रहारः कृतः तथापि गत-५ मिनिट्-मध्ये चीनीय-पुरुष-बास्केटबॉल-दलेन क्रमशः त्रुटयः कृताः, तेषां कृते ३ टर्नओवर-इत्येतत् कृतम् १० अंकैः प्रत्यक्षतया अग्रे आसन् । अन्तिमनिमेषद्वये चीनीयपुरुषबास्केटबॉलदलः सक्रियरूपेण अंकानाम् अनुसरणं कृतवान्, परन्तु पुनः प्राप्तुं असमर्थः अभवत्, अन्ते च क्रीडां हारितवान् ।

सम्पूर्णे क्रीडने चेङ्ग शुइपेङ्गस्य डु रुनवाङ्गस्य च बहिः बन्दुकद्वयं एकस्य पश्चात् अन्यस्य विफलं जातम्, तौ १२ मध्ये केवलं २ गोलं कृत्वा ९ अंकं प्राप्तवन्तौ परन्तु पार्श्वरेखायां पदानि स्थापयित्वा सीमातः बहिः गतः टोकरीयाः अधः अन्तिमे क्षणे तस्य प्रतिद्वन्द्विना "स्थगितः" आसीत् the game progressed... with a free throw ratio of 26:8 , चीनीयपुरुषबास्केटबॉलदलः अद्यापि विजयं प्राप्तुं असफलः अभवत् स्वस्य शूटिंग्क्षमतायाः अतिरिक्तं यस्याः उन्नतिः आवश्यकी अस्ति, विवरणानां निबन्धने अद्यापि सुधारस्य आवश्यकता वर्तते।

२० दिनाङ्के सायं चीनीयपुरुषबास्केटबॉलदलस्य द्वितीयः मेलः प्रतिद्वन्द्वीभिः सह क्षियान्-नगरे भविष्यति ।

[उभयपक्षस्य दत्तांशः] ।

चीनी पुरुषबास्केटबॉलदलम् : लिआओ सैनिङ्गः १६ अंकाः, ३ रिबाउण्ड् च ३ चोराः, हु मिंगक्सुआन् १२ अंकाः, ११ सहायताः ३ रिबाउण्ड् च, झू जुन्लोङ्गः ८ अंकाः २ चोरीः, वाङ्ग लान्यी ८ अंकाः, दु रुनवाङ्गः ६ अंकाः ३ रिबाउण्ड् च, याङ्ग हन्सेन् ५ अंकाः, ७ रिबाउण्ड् च ३ ब्लॉक् च, जिओ बोकियाओ ४ अंकाः, चेङ्ग शुइपेङ्ग् ३ अंकाः ३ रिबाउण्ड् च, हु जिन्किउ २ अंकाः ४ रिबाउण्ड् च, लियू लिजिया १ अंकं च प्राप्तवान्

युवेन्टस् : टॉमिक् १३ अंकाः, ७ रिबाउण्ड् च ३ असिस्ट् च, क्राग् ११ अंकाः ४ रिबाउण्ड् च, रिबास् ११ अंकाः, हङ्गा ७ अंकाः ३ रिबाउण्ड् च, रुजिक् ६ अंकाः, राबर्टसनः ६ अंकाः, कोये ५ अंकं, पु स्टोवोय इत्यनेन ५ अंकाः, डॉट्सन् च स्कोरं कृतवान् ४ अंकाः, बुस्केट्स् च २ अंकं प्राप्तवान् ।

(स्रोतः किलु इवनिंग् न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया