समाचारं

८४ वर्षीयः शाकविक्रेता कारदुर्घटने घातितः अभवत् किं सः नष्टवेतनस्य दावान् कर्तुं शक्नोति? न्यायालयः समर्थनम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८४ वर्षीयः शाकविक्रेता यातायातदुर्घटने घातितः भूत्वा नष्टवेतनस्य क्षतिपूर्तिं दावान् अकरोत् ।

प्रकरण समीक्षा

२०२३ तमस्य वर्षस्य जनवरी-मासस्य १८ दिनाङ्के प्रातःकाले चेन् इत्यनेन लघुसाधारणबसः चालितः, ततः पदयात्री हुआङ्ग् इत्यनेन आकृष्यमाणेन मानवसञ्चालितेन विशालेन ट्रकेन सह टकरावः अभवत्, यस्य परिणामेण मार्गयातायातदुर्घटना अभवत् यस्मिन् ८४ वर्षीयः हुआङ्गः घातितः अभवत्, यानं च घातितः अभवत् क्षतिग्रस्तः अभवत् । हुआङ्ग् इत्यस्य चोटस्य अनन्तरं तत्क्षणमेव ४९ दिवसपर्यन्तं चिकित्सालयं प्रेषितः ।

यातायातपुलिसविभागेन निर्धारितं यत् चेन् दुर्घटनायाः पूर्णतया उत्तरदायी, हुआङ्गः च दुर्घटनायाः उत्तरदायी नास्ति इति । पहिचानस्य अनन्तरं हुआङ्गस्य नवमस्तरस्य विकलांगता आसीत् । इदमपि ज्ञातं यत् चेन् इत्यनेन चालितस्य लघुसाधारणबसस्य बीमाकम्पनी ए इत्यनेन अनिवार्ययातायातबीमेन तृतीयपक्षदायित्वव्यावसायिकबीमेन ३० लक्षं युआन् च बीमितम् आसीत्

यतः हुआङ्ग् चेन् तथा बीमाकम्पनी ए इत्यनेन सह क्षतिपूर्तिविषये सम्झौतां कर्तुं न शक्तवान्, तस्मात् सः न्यायालये मुकदमान् अकरोत् ।

न्यायालयस्य सुनवायी

विवादानन्तरं न्यायालयेन उक्तं यत् नागरिकानां स्वास्थ्याधिकारः कानूनेन रक्षितः अस्ति, ये अन्येषां उल्लङ्घनं कुर्वन्ति, व्यक्तिगतक्षतिं च कुर्वन्ति, तेषां क्षतिपूर्तिं नागरिकदायित्वं वहितव्यम् इति यदा अस्मिन् प्रकरणे यातायातदुर्घटना अभवत् तदा ८४ वर्षीयः हुआङ्गः शाकविक्रयणार्थं गच्छति स्म । यद्यपि हुआङ्गः अशीतिवर्षेभ्यः अधिकः अस्ति तथापि सः अद्यापि आयं अर्जयति, श्रमद्वारा स्वजीविकां च निर्वाहयति, तथा च क्षतिकारणात् नष्टकार्यस्य क्षतिपूर्तिं दातुं अधिकारः अस्ति अस्य प्रकरणस्य वास्तविकस्थितेः आधारेण न्यायालयेन हुआङ्गस्य नष्टकार्यवेतनस्य समर्थनं कर्तव्यं तथा च नष्टकार्यवेतनस्य मानकं २५ युआन्/दिनम् इति निर्धारयितव्यम्। चोट, चिकित्सापरामर्शः, आयुः, निदानमताः इत्यादीनां वास्तविकपरिस्थितीनां आधारेण हुआङ्गस्य कार्यकालः त्यक्तः १५० दिवसाः इति निर्धारितः, तथा च नष्टकार्यशुल्कं ३,७५० युआन् (२५ युआन्/दिनम् × १५० दिवसाः) आसीत् चेन् तथा बीमा कम्पनी द्वारा वहन किया जाएगा क.

नष्टकार्यवेतनं पीडितेः नष्टकार्यसमयस्य आयस्य च स्थितिं च आधारीकृत्य निर्धारितं भवति । यदि पीडितस्य कार्यं कर्तुं क्षमता अस्ति, कार्यस्य आवश्यकता अस्ति, तथा च कार्यं कृत्वा आयं अर्जयति इति सिद्धयितुं प्रमाणानि सन्ति तर्हि पीडितः कानूनी निवृत्ति आयुः प्राप्तवान् अपि तदनुरूपं नष्टकार्यक्षतिपूर्तिं समर्थयितुं शक्यते