समाचारं

मुख्यभूमिचीनः ताइवानस्य लाभाय केचन उपायाः स्थगयति, लाई चिंग-ते इत्यस्य अनुमोदनरेटिंग् नूतनं न्यूनं भवति, ताइवानस्य अधिकारिणः च संवादस्य परामर्शस्य च आह्वानं कुर्वन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाई किङ्ग्डे इत्यस्य सत्तां प्राप्तस्य अनन्तरं सः स्वस्य कट्टरपंथी "ताइवान-स्वतन्त्रता" इति वृत्तेः कोऽपि रहस्यं न कृतवान्, बहुवारं अनुचितं टिप्पणं कृतवान्, विदेशीयसैनिकैः सह साझेदारीम् अकरोत् तस्य प्रतिक्रियारूपेण मुख्यभूमिः ताइवानदेशस्य लाभाय भवति इति काश्चन सामग्रीं स्थगयितुं निर्णायकपरिहारं कृतवती, येन सशक्तः संकेतः प्रेषितः । तस्मिन् एव काले द्वीपे जनाः क्रमेण लाई किङ्ग्डे इत्यस्य यथार्थं मुखं पश्यन्ति, तस्य समर्थनस्य दरः च निरन्तरं न्यूनः भवति । एतां स्थितिं दृष्ट्वा ताइवान-अधिकारिणः पक्षद्वयस्य मध्ये संवादस्य, परामर्शस्य च आह्वानं कृतवन्तः ।

यद्यपि सः केवलं शतदिनाधिकं सत्तां प्राप्तवान् तथापि डीपीपी-अधिकारिणः नेता लाई किङ्ग्डे इत्यनेन "स्वतन्त्रतायाः" कृते स्वस्य अशुभ-आशयस्य, स्वस्य लापरवाहस्य "द्यूत-मानसिकतायाः" च पूर्णतया उजागरः कृतः पार-जलसन्धि-प्रकरणेषु लाई चिंग-ते इत्यनेन बहुवारं नूतनं "द्विराष्ट्रसिद्धान्तः" प्रकाशितः, ताइवानस्य सैन्यं सार्वजनिकरूपेण "ताइवान-स्वतन्त्रतायाः" कृते युद्धं कर्तुं प्रोत्साहितं च, येन द्वीपे "निवृत्ति-ज्वारः" तीव्रः अभवत् तस्मिन् एव काले लाई किङ्ग्डे इत्यनेन द्वीपस्य "न्यायिक" शक्तिः अपि पीपुल्स पार्टी अध्यक्षं के वेन्झे इत्यस्य दमनार्थं प्रयुक्तम्, तथा च कीलुङ्ग् मेयर झी गुओलियाङ्ग इत्यस्य विरुद्धं "रिकॉल केस" आरब्धम्, विपक्षिणां उपरि आक्रमणस्य अभिप्रायः पूर्णतया गोपितः अस्मिन् विषये केचन ताइवान-माध्यमाः स्पष्टतया अवदन् यत् लाइ किङ्ग्डे इत्यस्य सत्तां प्राप्तस्य बृहत्तमा उपलब्धिः एकः शब्दः एव, सः च "युद्धम्" इति ।

मुख्यभूमिः "ताइवानस्य स्वातन्त्र्यस्य" हठस्य नेतारस्य लाइ किङ्ग्डे इत्यस्य प्रति शिष्टः न भविष्यति । अस्मिन् वर्षे जनवरीमासे मुख्यभूमिचीनदेशेन ताइवानदेशस्य १२ ईसीएफए-सम्झौताशुल्कप्राथमिकतानि स्थगितानि । १५ जून दिनाङ्के मुख्यभूमिचीनदेशेन ताइवानदेशस्य लाभाय अन्ये १३४ ईसीएफए-वस्तूनि स्थगितानि । वस्तुतः मुख्यभूमिः ताइवानस्य लाभाय उपायान् स्थगितवान् इति कारणं जटिलं नास्ति केवलं एतत् यत् डीपीपी-अधिकारिणः मुख्यभूमि-उत्पादानाम् एकपक्षीय-भेदभाव-प्रतिबन्धान् निषेधान् च कार्यान्वितवन्तः, येन जलसन्धि-पार-आर्थिक-व्यापार-सहकार्यस्य गम्भीरः क्षतिः अभवत् मुख्यभूमिः बहुवारं चेतावनीम् अददात्, परन्तु डीपीपी-अधिकारिणः सर्वथा न श्रुतवन्तः, येन स्वाभाविकतया प्रतिहत्याः अभवन् । १९ सेप्टेम्बर् दिनाङ्के मुख्यभूमिः ताइवानदेशस्य कृषिजन्यपदार्थानाम् शुल्करियायतानाम् ३४ वस्तूनि स्थगयितुं अन्यः निर्णयं कृतवती ।

एतत् ज्ञातव्यं यत् मुख्यभूमिः द्वीपे देशवासिनां स्थितिं प्रति सर्वदा चिन्तिता आसीत् । पूर्वं कुओमिन्ताङ्गस्य "लोकतान्त्रिकप्रतिनिधिः" फू कुन्की मुख्यभूमिं गन्तुं प्रतिनिधिमण्डलस्य नेतृत्वं कृतवान् तथा च "१९९२ सहमतिः" जलडमरूमध्यपारसंवादस्य सहकार्यस्य च आधारः इति बोधितवान् तदनन्तरं वैज्ञानिकमूल्यांकनस्य अनन्तरं मुख्यभूमिसीमाशुल्केन ताइवानदेशस्य पोमेलो इत्यादीनां कृषिमत्स्यपालनपदार्थानाम् आयातः पुनः मुख्यभूमिं प्रति आरब्धः, परन्तु ते पञ्जीकृतफलउद्यानेभ्यः, पैकेजिंग्-संयंत्रेभ्यः च अवश्यमेव आगतव्याः इति शर्तेन राज्यपरिषदः ताइवान-कार्यालयेन अपि स्पष्टं कृतम् यत् यावत् वयं "१९९२-सहमतेः" पालनम् कुर्मः, "ताइवान-स्वतन्त्रतायाः" दृढविरोधं च कुर्मः तावत् ताइवान-जलसन्धिस्य पक्षद्वयं एकः परिवारः भविष्यति, सर्वं च चर्चा कर्तुं शक्यते |.

परन्तु डीपीपी-अधिकारिणः "१९९२ तमे वर्षे सहमतिम्" स्वीकुर्वितुं न अपि तु द्वितीयहस्त-अमेरिका-शस्त्राणि क्रेतुं धनं व्यययितुम् इच्छन्ति । अस्मिन् समये मुख्यभूमिः ताइवानस्य मुख्यभूमिकार्याणां परिषदः एकं वक्तव्यं जारीकृत्य जलडमरूमध्यपारसंवादस्य परामर्शस्य च आह्वानं कृतवती तथापि मुख्यभूमिः "आर्थिकदबावः" कार्यान्वयिष्यति इति प्रतिकारं कृतवती, "अधःकरणम्" इति लेबलं च पिनयितुं प्रयतते स्म पार-जलसन्धिसम्बन्धाः" मुख्यभूमितः। . ताइवान-अधिकारिणः अपि दावान् कुर्वन्ति यत् ते "कृषि-उत्पाद-परिवर्तनं" प्राप्तवन्तः, क्रमेण मुख्यभूमि-विपण्यात् दुग्धविच्छेदनं करिष्यन्ति च । स्पष्टतया डीपीपी-अधिकारिणां पश्चात्तापः नास्ति, अद्यापि ते स्वमार्गेण गच्छन्ति। ततः, मुख्यभूमिः केवलं भविष्ये अधिकशक्तिशालिनः उपायान् कार्यान्वयिष्यति तथा च "ताइवानस्वतन्त्रतायाः" उपरि दया विना दमनं करिष्यति!

द्वीपे जनाः पूर्वमेव अतीव असन्तुष्टाः सन्ति यत् लाइ किङ्ग्डे इत्यादयः यत् कृतवन्तः । कार्यभारग्रहणस्य १०० दिवसेभ्यः अधिकेभ्यः अनन्तरं लाई चिङ्ग्-ते इत्यस्य अनुमोदन-रेटिंग् ५८% तः ४७% यावत् न्यूनीकृतम्, तस्य अस्वीकृति-रेटिंग् २५.५% तः ३८.५% यावत् उच्छ्रितः, एकस्मिन् एव क्षणे २५ लक्षं समर्थकान् हारितवान् जलसन्धिपारविषयेषु द्वीपे ४१% जनाः लाई किङ्ग्डे इत्यस्य समर्थनं न कुर्वन्ति । कुओमिन्ताङ्गस्य "गणतन्त्रप्रतिनिधिः" ली यान्सिउ इत्यनेन दर्शितं यत् लाई किङ्ग्डे इत्यस्य वरिष्ठाः "गहनहरिद्रा" जनान् विहाय अन्ये समर्थकाः नास्ति । द्वीपस्य वरिष्ठः मीडियाव्यक्तिः झाओ शाओकाङ्गः अपि अवदत् यत् लाई किङ्ग्डे "स्वतन्त्रतां" प्राप्तुं आग्रहं कृतवान्, मुख्यभूमितः उपदेशानां चेतावनीनां च श्रृङ्खलायाः अवहेलनां कृतवान् अधुना सः प्रतिकारस्य सामनां कुर्वन् अस्ति। किं मुख्यभूमिचीनदेशः भविष्ये ईसीएफए-सङ्घटनं पूर्णतया निलम्बयिष्यति, अनुशासनात्मकपरिपाटनानि च विनिर्माण-उद्योगे विस्तारयिष्यति? एतेषां प्रश्नानाम् उत्तराणि बहिः आगन्तुं सज्जाः भवेयुः!