समाचारं

२०२४ तमे वर्षे डालियान्-फैशन-सप्ताहः नगरस्य आकर्षणं, जीवनशक्तिं च प्रदर्शयति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः z28 fashion silicon valley इत्यत्र dalian fashion week 2024 इत्यस्य समापनसमारोहः पुरस्कारसमारोहः च आयोजितः।
अस्मिन् वर्षे "समयस्य आकर्षण" इति विषयेण डालियान् फैशन सप्ताहे सप्तदिनेषु ४४ विशेषप्रदर्शनानि आयोजितानि, यत्र पूर्वगुच्ची मुख्यनिर्माता चुन्यी हाकामा, चीनस्वर्णशिखरपुरस्कारस्य डिजाइनरः झाङ्ग यिचाओ, गृहे च बहवः उत्कृष्टाः डिजाइनरः ब्राण्ड् च एकत्र आगताः तथा विदेशेषु अस्माकं नगरे अनेकेषां सुप्रसिद्धानां फैशनडिजाइनविद्यालयानाम् उत्कृष्टस्नातकानाम् अपि कार्याणि विमोचितानि सन्ति, यथा डालियान् प्रौद्योगिकीविश्वविद्यालयः, लुमेई संस्कृतिः अन्तर्राष्ट्रीयफैशनमहाविद्यालयः, लिओनिङ्ग् लाइट इण्डस्ट्री वोकेशनल् कॉलेज् च।
डालियानस्य शीर्षदशफैशन डिजाइनरस्य चयनं कृत्वा झाङ्ग स्टेटमेण्ट् इत्यनेन अन्ततः २०२४ तमे वर्षे डालियान् गोल्डन् कैंची फैशन डिजाइनर इति उपाधिः प्राप्ता ।झाङ्ग स्टेटमेण्ट्, यू कैयु, ली ज़ियाओटिङ्ग् इत्यादयः डालियान् इत्यस्य वर्षस्य शीर्षदशवेषभूषनिर्मातृणां उपाधिं प्राप्तवन्तः चीन-फैशन-डिजाइनर-सङ्घस्य उपाध्यक्षः झू शाओफाङ्गः अवदत् यत् डालियान् सर्वदा उत्कृष्ट-युवा-डिजाइनर-संवर्धनाय प्रतिबद्धः अस्ति । डालियन-फैशन-सप्ताहः न केवलं घरेलु-डिजाइनर-वृद्धौ केन्द्रितः अस्ति, अपितु चीनीय-फैशन-उद्योगे निरन्तरं नवीन-जीवनशक्तिं प्रविशति, युवानां डिजाइनर-जनानाम् संवर्धनं, उदयं च प्रेरयति
“डालियन-फैशन-सप्ताहः न केवलं दृश्य-भोजः, अपितु फैशन-संस्कृतेः, प्रकृतेः, सृजनशीलतायाः च सम्यक् संयोजनस्य आदर्शः अपि अस्ति, एतत् डालियान्-नगरस्य अद्वितीयं आकर्षणं, फैशन-जीवनशक्तिं च पूर्णतया प्रदर्शयति, समृद्धौ च महत्त्वपूर्णं योगदानं ददाति चीनस्य फैशन उद्योगस्य विकासः। शक्तिः।" चीन परिधानसङ्घस्य कार्यकारी उपाध्यक्षः ज़ी किङ्ग् अवदत्। (डालियन न्यूज मीडिया समूहस्य संवाददाता ये मङ्गरुई)
स्रोतः - डालियान दैनिक
प्रतिवेदन/प्रतिक्रिया