समाचारं

किं चलचित्रस्य सामयिकत्वं पर्याप्तम् ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

■अस्माकं संवाददाता ली टिंगः प्रशिक्षुः संवाददाता ज़ैङ्ग युन्जी च
अधुना एव पारितस्य मध्यशरदमहोत्सवस्य समये राष्ट्रियचलच्चित्रस्य बक्स् आफिसस्य राजस्वं ३८९ मिलियन युआन् आसीत्, यत्र कुलम् १३.५५ मिलियनं प्रदर्शनं कृतम्, चीनीयचलच्चित्र-इतिहासस्य समानकालस्य कृते नूतनं उच्चतमं स्तरं स्थापयति स्म तथापि औसत-उपस्थिति-दरः आसीत् विगतदशवर्षेषु समानकालस्य न्यूनतमम्। "भवतः सुखं कामये!" 》उदाहरणार्थं उपस्थितिः केवलं ३.५% एव अस्ति । तत्कालं विवाहः, स्वस्य एकमात्रस्य बालकस्य हानिः, तलाकस्य शीतलीकरणकालः, जमेन भ्रूणाः... एतत् एकं चलच्चित्रं यत् अनेके उष्णविषयान् सङ्गृहीतवान् प्रतिभाशालिनां अभिनेतानां समूहस्य समर्थनेन सह युग्मितं, ततः पूर्वं बहु अपेक्षा आसीत् स्क्रीनिंग। चलच्चित्रस्य प्रथमदिवसस्य कार्यक्रमः दुष्टः नासीत्, तथापि तदनन्तरं विपण्यप्रवृत्तिः आशावादी नासीत्, अन्ते च त्रिषु दिनेषु कुलम् २७.४ मिलियन युआन् इति कार्यक्रमस्य न्यूनता अभवत् । संयोगवशम् अस्मिन् वर्षे मध्यशरदमहोत्सवे प्रदर्शिताः बहवः नूतनाः चलच्चित्राः, यथा "वाइल्ड् चाइल्ड्", "डिटर्मिनेशन टु रन अवे" च सामयिकतायाः पूर्णाः सन्ति एतेन जनाः चिन्तयन्ति यत् किं चलच्चित्रस्य सामयिकत्वं पर्याप्तम्?
सामाजिकविषयाणि सहानुभूतिम् उत्तेजितुं शक्नुवन्ति वा ?
"चलच्चित्रस्य शीर्षकं "भवतः सुखं कामये!", परन्तु वास्तविकं कथानकं बहु सुखदं नास्ति!" अस्मिन् चलच्चित्रे लुओ यू, बाई हुई च इति दम्पत्योः कथा अस्ति, ये तलाकस्य शीतलीकरणकाले सन्ति, तेषां एकमात्रं बालकं त्यक्तस्य वृद्धस्य भ्रूणस्य स्वामित्वविषये विवादः भवति त्रयाणां परिवारसमूहानां संघर्षाः, धैर्यं, विकल्पाः च। यथा यथा कथानकं प्रगच्छति तथा तथा जीवने विविधाः अप्रत्याशितदुविधाः एकैकशः प्रकाशिताः भवन्ति ।
चलचित्रस्य पात्राणां स्वकीयाः लक्षणानि सन्ति, तेषां अनुभवाः, विकल्पाः च चिन्तनप्रदाः सन्ति । वु युए इत्यनेन अभिनीता क्षिया मेयुन् इत्यस्याः पुत्री वनस्पतिस्थितिः अभवत् इति क्रूरवास्तविकतायाः सम्मुखीभवति स्म, सा अपि स्वपुत्र्याः शय्यायाः पुरतः "माता अपि भवन्तं त्यक्तुं चिन्तितवती" इति अवदत् तस्याः असहायता, निराशा च स्पर्शयोग्यः आसीत् ।
सोङ्ग जिया इत्यनेन अभिनीता बाई हुई इत्ययं स्मितं कृत्वा तलाकस्य क्षणे स्वपतिं प्रति "भवतः सुखं कामयामि" इति अवदत् । सा अन्ते विवाहस्य निराशायाः कारणात् न, अपितु हृदयस्य प्रति निष्ठायाः कारणात् एतत् निर्णयं कृतवती । सोङ्ग जिया इत्यनेन उक्तं यत् अस्मिन् क्षणे सा यथार्थतया "बृहत् नायिका" अभवत्, इष्टं जीवनं साधयितुं भावनात्मकविकल्पान् त्यक्त्वा । चलचित्रं पश्यन्ती झोङ्ग चुक्सी इत्यनेन चलच्चित्रस्य दृश्यैः सह गभीररूपेण प्रतिध्वनितम् यदा क्षियाओ याङ्ग इत्यनेन अभिनीतः लुओ यू इत्यनेन नागरिककार्याणां ब्यूरो इत्यत्र बाई हुई इत्यनेन पृष्टं यत्, "यदि सा तलाकस्य परिणामं जानाति स्म तर्हि सा अद्यापि प्राप्तुं चयनं करिष्यति वा" इति विवाहितः?" यदा बाई हुई "आम्" इति उत्तरं दत्तवती तदा सा अवदत् मम भावाः किञ्चित् "असह्यम्" सन्ति, तथा च "परिणामान् असह्यरूपेण दृष्ट्वा, परन्तु तदपि भावनां आलिंगयितुं साहसं भवति" इति जीवनस्य प्रति एषा मनोवृत्तिः मम अतीव रोचते।
निर्देशकः काङ्ग बोः स्पष्टतया अवदत् यत् यदि सः जीवने एतादृशं अस्थायित्वं प्राप्नोति तर्हि सः किं करिष्यति इति अपि चिन्तितवान्, परन्तु सः उत्तरं न कल्पितवान् यत् "पूर्वं अस्माकं प्रजननशक्तिः, मृत्युः, वेदना च विषये शिक्षायाः अभावः आसीत्" इति ." सः आशास्ति यत् चलचित्रं दृष्ट्वा प्रेक्षकाः आघातस्य अनुभवं कृत्वा नायकानां प्रेरितां ऊर्जां अनुभविष्यन्ति तथा च तेषां कृते यत् साहसं प्रसारयन्ति तस्मात् प्रेरिताः भविष्यन्ति वा ते अतीतं विस्मर्तुं वा वेदना सह गन्तुं वा, ते केवलं उत्तरं अन्वेष्टुं शक्नुवन्ति स्वस्य सुखम् । यथा चलचित्रस्य विषयगीते "मा भयम्, मा भयम्" इति गीतं गायितं, तथैव नारा "यतो हि जीवनम् एतावत् कठिनम् अस्ति, अहं भवतः सुखं कामयामि" इति व्यक्तं करोति
अयं प्रकारः आख्यानः निःसंदेहं अनेकेषां सामाजिकविषयान् स्पृशति, विषयस्य भावः च अस्ति इति अनिर्वचनीयम्, करियर-कठिनताः, वृद्धावस्थायां बालकानां हानिः, प्रसव-आघातः इत्यादयः विषये विविधाः सुवर्णवाक्याः क्रमेण उद्भवन्ति, भावनात्मकं मूल्यं च प्रददति प्रेक्षकाणां कृते । परन्तु अत्यधिकविषयपरिवेशाः कथायाः विश्वसनीयतां क्षीणं कुर्वन्ति । एकस्य प्रेक्षकस्य मूल्याङ्कनं प्रतिनिधिः आसीत् : “इदं किञ्चित् दुःखस्य सञ्चयम् इव दृश्यते, इदं बहु गभीरं गच्छति इव न अनुभूयते यत् इदं केवलं संख्यानां सुपरपोजिशन इत्यत्र एव तिष्ठति ” इति ।
किं ट्रेण्डिंग् अन्वेषणेषु भवितुं विजयस्य रहस्यम् अस्ति?
अस्मिन् वर्षे मध्यशरदमहोत्सवे नूतनानां प्रमुखचलच्चित्राणां गहनविश्लेषणेन ज्ञायते यत् यद्यपि ते भिन्नरूपेण प्रस्तुताः सन्ति तथापि ते सर्वे न्यूनाधिकं उष्णविषयाः सन्ति। "वन्यबालः" "वास्तविकाः अनाथाः" प्रवेशबिन्दुरूपेण गृह्णाति, नायकद्वयस्य संयुक्तसङ्घर्षेण च समाजे हाशियाकृतसमूहानां जीवनस्थितिं प्रकाशयति "द डिटरमिनेशन टू रनवे" इत्यस्मिन् जीवनस्य कठिनतानां सामना कर्तुं व्यक्तिस्य दृढतां, असहायतां च दर्शयितुं नाजुकभावनात्मकचित्रणानां प्रयोगः कृतः अस्ति । "द लास्ट शेम्" इति हास्यचलच्चित्रे अपि नायकः विकलाङ्गभ्राता, मृतः बन्धुजनः, भग्नसम्बन्धः, वधूमूल्यकाण्डः इत्यादिषु बहुषु दुःखदपरिस्थितौ फसति नाटकसंरचनातः न्याय्यं चेत् तेषां विकासरेखाः सर्वथा समानाः सन्ति - आरम्भे एकः उष्णः विषयः प्रवर्तते, तत्र संलग्नाः पक्षाः मध्ये स्वकठिनतां दर्शयन्ति, अन्त्यं च अस्ति यत् ते विकटतायाः बहिः गत्वा प्रत्येकं भिन्नं जीवनं यापयन्ति, यत् अनिवार्यतया मञ्चितं अनुभूयते।
एकः समयः आसीत् यदा सामयिकचलच्चित्राणि प्रायः स्वस्य लघु-आकर्षणेन, प्रतीति-भेदेन च कृष्णाश्वरूपेण उत्तिष्ठितुं समर्थाः आसन् । "i'm not the god of medicine" इति ३.१ अरब युआन् बक्स् आफिस, "सेन्ड् यू ए लिटिल् रेड फ्लावर" १.४ बिलियन युआन् इत्यस्य बक्स् आफिस, "पैनकेक मेन्" १.१ बिलियन युआन् इत्यस्य बक्स् आफिस, मम भगिनी" ८० कोटि युआन्, ५० कोटि युआन् "get out!" "अर्बुदराज" इति उदाहरणम् । विशेषतः विगतवर्षद्वयेषु पर्दायां मध्यमः "दुःखः" व्यापकदर्शकानां कृते अधिका सहानुभूतिम् उत्पन्नं कर्तुं समर्थः इव दृश्यते। गतवर्षे बक्स् आफिस-मध्ये शीर्षदश-चलच्चित्रेषु "थाईलैण्ड्-देशे चीनीय-गर्भवती-महिलायाः चट्टानात् पतति" इति आधारेण निर्मितं "द वैनिशिंग्", दूरसंचार-विरोधी-धोखाधड़ी- "desperate", "the octagonal cage" इति चलच्चित्रं च अस्ति the "sichuan liangshan fighting orphans" incident, etc. सर्वेषां स्पष्ट सामयिकप्रभावाः सन्ति, ये चलचित्रदर्शनस्य उन्मादस्य तरङ्गाः आकर्षयन्ति। फलतः विषयाः कथं निर्मातव्याः, उष्णसन्धानं च कथं करणीयम् इति चलच्चित्रविपणने महत्त्वपूर्णाः विषयाः अभवन् ।
परन्तु अस्मिन् वर्षे मध्यशरदमहोत्सवपर्यन्तं एतत् "जादूशस्त्रम्" किञ्चित् विफलं जातम् । अधुना कीदृशाः चलच्चित्राः प्रेक्षकान् वास्तवतः प्रभावितं कर्तुं शक्नुवन्ति ? तीव्रप्रतिस्पर्धायुक्ते मनोरञ्जनविपण्ये चलच्चित्रनिर्मातारः स्वकीयां दिशां कथं प्राप्नुवन्ति ? एषः प्रश्नः चलच्चित्रनिर्मातृणां अभ्यासकानां च सम्मुखे अस्ति वयं प्रतीक्षामहे।
(स्रोतः : वेन वेई पो)
प्रतिवेदन/प्रतिक्रिया