समाचारं

पूर्वस्य सीसीटीवी-महिला-आयोजकस्य नूतना परिचयः अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमस्य वर्षस्य एप्रिलमासे महिला-आयोजकः झाङ्ग लेइ इत्यनेन सीसीटीवी-संस्थायाः राजीनामा दत्तः । सीसीटीवी त्यक्त्वा सा मालम् आनेतुं स्वस्य सार्वजनिक-सजीव-प्रसारणस्य कृते ध्यानं आकर्षितवती, अपि च सा नूतन-माध्यम-मञ्चे "बुक-वाकर" इति पठन-सजीव-वार्ता-प्रदर्शनम् अपि प्रारब्धवती

अधुना, तस्याः नूतना परिचयः अस्ति - बीजिंग-चलच्चित्र-अकादमीयाः श्रव्यदृश्य-माध्यम-विद्यालये सहायक-प्रोफेसरः ।

बीजिंग-चलच्चित्र-अकादमीयाः दृश्य-श्रव्य-माध्यम-विद्यालयस्य संकायस्य विषये पृच्छनार्थं स्तम्भे पूर्व-चीन-केन्द्रीय-रेडियो-दूरदर्शन-स्थानकस्य वैरायटी-चैनल-आयोजकस्य झाङ्ग-लेई-इत्यस्य नाम स्पष्टतया सूचीबद्धम् अस्ति तस्य मते सीसीटीवी इत्यस्य पूर्वहोस्ट् इत्यस्य अतिरिक्तं झाङ्ग लेई चीनसाहित्यिककलास्वयंसेविकसङ्घस्य निदेशकः चीनदूरदर्शनकलाकारसङ्घस्य सदस्यः च अस्ति

स्रोतः - बीजिंग चलचित्र अकादमी आधिकारिकजालस्थलम्

झाङ्ग लेइ इत्यस्य जन्म १९७९ तमे वर्षे शान्क्सी-प्रान्तस्य याङ्गक्वान्-नगरे अभवत् ।तीन-सञ्चार-विश्वविद्यालयात् प्रसारण-आतिथ्य-विषये स्नातकपदवीं, पेकिङ्ग्-विश्वविद्यालयात् स्नातकोत्तरपदवीं च प्राप्तवती

२००६ तमे वर्षे झाङ्ग लेई सीसीटीवीद्वारा आयोजिते होस्ट् चैलेन्ज प्रतियोगितायां भागं गृहीतवान्, ११,००० तः अधिकेभ्यः प्रतियोगिभ्यः विच्छिद्य प्रथमस्थानं प्राप्तवान्, अतः सीसीटीवी इत्यत्र प्रवेशं कृत्वा "हैप्पी चाइना टूर्" इत्यस्य आयोजकरूपेण कार्यं कृतवान्

२००७ तः २०११ पर्यन्तं झाङ्ग लेई इत्यनेन २००९ तमे वर्षे "हप्पी चाइना टूर्" इत्यस्य आतिथ्यं कृतम्, २०१३ तमे वर्षे च झाङ्ग लेई इत्यनेन झू जून इत्यनेन सह सह-आयोजकत्वं कृतम्; , डोंग किङ्ग्, इत्यादयः सीसीटीवी नववर्षस्य पूर्वसंध्यायाः पार्टी।

२०१४ तमस्य वर्षस्य मार्चमासस्य १८ दिनाङ्के विवाहानन्तरं झाङ्ग लेई सीसीटीवी-इत्यत्र पुनः आगत्य पुनः "वेरायटी शो" इत्यस्य आयोजकत्वेन कार्यं कृतवती । २०१७ तमस्य वर्षस्य जनवरी-मासस्य २७ दिनाङ्के झाङ्ग लेइ २०१७ तमस्य वर्षस्य सीसीटीवी-वसन्त-महोत्सव-गाला-इत्यस्य गुइलिन्-शाखायाः आयोजकत्वेन कार्यं कृतवान् ।

स्रोतः चीनप्रसारणजालम्

एकदा चैलेन्ज होस्ट् प्रतियोगितायाः समये झाङ्ग लेइ इत्यनेन उक्तं यत् - "अहं सर्वोत्तमः नास्मि, परन्तु सर्वेषां उत्कृष्टानां जनानां दीप्तिबिन्दुभ्यः शिक्षितुं इच्छुकः अस्मि । यदा अहं "चैलेन्ज" प्रशिक्षणशिबिरे प्रविष्टवान् तदा आरभ्य अहं स्वयमेव परिश्रमं कर्तुं अवदम् .

नित्यप्रयत्नेन प्रशिक्षणेन च झाङ्ग लेइ इत्यस्याः गरिमापूर्णा आतिथ्यशैल्याः अनेकेषां दर्शकानां प्रेम्णः प्राप्तः सा अपि तासु आयोजकानाम् एकः अस्ति यस्याः सीसीटीवी वसन्तमहोत्सवस्य गालायां मुख्यस्थले दृश्यन्ते इति बहवः दर्शकाः अपेक्षन्ते।

स्रोतः - नेटिजन टिप्पणी

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १ दिनाङ्के झाङ्ग लेइ इत्यनेन स्वस्य जन्मदिने एकं भिडियो स्थापितं - turn around इति । झाङ्ग लेइ लिखितवान् यत् - "श्वः वस्तूनि सुखदस्थानं प्रति प्रत्यागच्छन्तु। जीवने सर्वदा नूतनः अध्यायः भवति, नूतनः आरम्भः च भवति।"

सीसीटीवी त्यक्तुं किमर्थं चितवती इति विषये एकदा झाङ्ग लेइ इत्यनेन उक्तं यत् एतत् कारणं यत् सा स्वस्य करियरस्य अटङ्कस्य सामनां कृतवती, अन्यं किमपि भङ्गं न प्राप्नोत्, अतः सा अन्यत्र अन्वेष्टुं चितवती

२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य २८ दिनाङ्के झाङ्ग लेइ इत्यनेन मालम् आनेतुं प्रथमं लाइव-प्रसारणं आरब्धम् ।

लाइव प्रसारणस्य समये झाङ्ग लेइ इत्यनेन उक्तं यत् ४० वर्षेषु नूतनं पटलं चयनं कर्तुं अल्पाः जनाः एव शक्नुवन्ति यतोहि तेषां कल्पना नास्ति यत् भवतः ४० वर्षेषु व्यापारस्य आरम्भः अतीव खतरनाकः युगः अस्ति।

स्रोतः चीनप्रसारणजालम्

स्वस्य आरामक्षेत्रात् बहिः गता झाङ्ग लेई नित्यं स्वयमेव भङ्गं कुर्वती अस्ति। २०२३ तमे वर्षे झाङ्ग लेई, डौयिन् च मिलित्वा प्रथमं लाइव् सांस्कृतिकसेलिब्रिटी वार्तालापप्रदर्शनं "बुक वाकर" इति निर्मितवन्तौ । किञ्चित्कालपूर्वं सा ३७ तमे लोकप्रियचलच्चित्रशतपुष्पपुरस्कारस्य "चलच्चित्रसाहित्यमञ्चः: साहित्यात् प्रेरणा" इति अपि आतिथ्यं कृतवती ।

स्रोतः : जिउपाई न्यूज, बीजिंग फिल्म अकादमी आधिकारिक वेबसाइट, चीन प्रसारण संजाल, प्रसारण चीन

प्रतिवेदन/प्रतिक्रिया