समाचारं

डालियान्नगरे सीआरआरसी नवीन ऊर्जा इंजन रोलिंग ऑफ लाइन समारोह

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के डालियान्-नगरे सीआरआरसी-नवीन-ऊर्जा-इञ्जिन-अफलाइन-समारोहः आयोजितः, यत्र प्रथमः १,००० किलोवाट्-शक्ति-स्तरस्य आन्तरिक-विद्युत्-संकर-इञ्जिनः उत्पादन-रेखातः लुठितः प्रान्तीयदलसमितेः उपसचिवः राज्यपालः ली लेचेङ्गः च समारोहे उपस्थितः भूत्वा पार्टीसमितेः सचिवः सीआरआरसीसमूहस्य अध्यक्षः च सन योङ्गकैः, पार्टीसमितेः उपसचिवः सीआरआरसीसमूहस्य महाप्रबन्धकः च मा युन्शुआङ्गः च उपस्थिताः आसन् अनुष्ठानम् ।
समारोहात् पूर्वं प्रतिभागिनः स्थले एव भ्रमणं कृतवन्तः । प्रदर्शन्यां सीआरआरसी इत्यस्य नवीनाः उत्पादाः प्रौद्योगिकीश्च एकत्र आनिताः सन्ति, यत्र २००० किलोवाट् हाइड्रोजन-इन्धन-इञ्जिनं, १६० किलोमीटर्-पर्यन्तं डीजल-इञ्जिनं, फक्सिंग्-६-अक्ष-मालवाहन-विद्युत्-इञ्जिनं, अपतटीय-प्लवमानं पवनशक्ति-एकीकृत-उपकरणं, १२वी२४०एच्-डीएफए अमोनिया-इन्धन-इञ्जिनम् इत्यादयः सन्ति , चीनस्य सीआरआरसी-उद्योगशृङ्खलायाः विकासस्य उपलब्धीनां च त्रिविम-प्रस्तुतिः, प्रौद्योगिकी-नवाचारे उत्तम-प्रगति-करणस्य, औद्योगिक-विकासस्य आज्ञाकारी-उच्चतां हृत्य च सजीव-दृश्यानां, उच्छ्रित-जीवन्ततायाः च पूर्णतया प्रदर्शनं करोति
सीआरआरसी विश्वे अग्रणीपरिमाणेन, पूर्णप्रकारस्य, प्रथमश्रेणीप्रौद्योगिक्याः च सह रेलपारगमनसाधननिर्माण उद्यमः अस्ति . सीआरआरसी डालियान् कम्पनी सीआरआरसी समूहस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति, अस्य इतिहासः १२५ वर्षाणि अस्ति, सा "इञ्जिनस्य पालना" इति नाम्ना प्रसिद्धा अस्ति । अन्तिमेषु वर्षेषु सीआरआरसी महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णनिर्देशानां भावनां सम्यक् कार्यान्वितवान्, तथा च नूतनयुगे पूर्वोत्तरचीनस्य पुनर्जीवनं, लिओनिङ्गस्य पुनर्जीवनं विकासं च, राष्ट्रियस्य “द्विगुणस्य” कार्यान्वयनम् इत्यादीन् प्रमुखान् अवसरान् व्यापकरूपेण गृहीतवान् carbon” रणनीति, विशेषतः liaoning इत्यस्य व्यापकपुनर्जीवनार्थं त्रिवर्षीयकार्याणां कार्यान्वयनम् , liaoning इत्यस्य पुनर्जीवनस्य विकासस्य च सक्रियरूपेण समर्थनं कुर्वन्ति, सहकार्यपरियोजनानां कार्यान्वयनार्थं सर्वप्रयत्नाः कुर्वन्ति, औद्योगिकशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-उद्यमान् निरन्तरं एकत्रयन्ति , उद्योगानां स्थानीयसमर्थनदरं सुधारयितुम्, तथा च राष्ट्रियरणनीत्याः उत्तमसेवायै उच्चस्तरीयसाधननिर्माणस्य उच्चगुणवत्ताविकासं संयुक्तरूपेण प्रवर्धयितुं। सीआरआरसी डालियान् कम्पनी इत्यनेन संसाधनसाझेदारी, पूरकलाभानां, साधारणविकासस्य च पालनार्थं अपस्ट्रीम-डाउनस्ट्रीम-उद्यमैः सह मिलित्वा, अनुप्रयोग-परिदृश्यानां आवश्यकतासु केन्द्रितं, उन्नत-प्रौद्योगिकीनां अनुप्रयोगं सुदृढं कृत्वा, रेल-परिवहन-उपकरणानाम् परिवर्तनं, उन्नयनं च निरन्तरं प्रवर्तयति अस्मिन् समये प्रक्षेपितः मानकः नवीनः ऊर्जा-"डीजल-इञ्जिन + शक्ति-बैटरी" संकर-शन्टिङ्ग-इञ्जिनः एकः ठोस-अभ्यासः अस्ति यस्य उद्देश्यं उच्च-अन्त-बुद्धिमान्, हरित-दिशाभिः च अस्ति, स्थानीय-स्थित्यानुसारं नूतन-उत्पादकता-विकासं करोति, "द्विगुण-नवीनीकरणं" च प्रवर्धयति । नामपत्र। उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य प्रासंगिकनेतारः, राज्यपरिषदः राज्यस्वामित्वयुक्तस्य सम्पत्तिपर्यवेक्षण-प्रशासन-आयोगस्य, सीआरआरसी-समूहस्य, लिओनिङ्ग-नगरस्य सम्बन्धित-विभागानाम् उद्यमानाञ्च उत्तरदायी-सहचराः, पार्टी-समितेः उपसचिवः, महाप्रबन्धकः च ली झेन् of anshan iron and steel group, तथा प्रान्तीय तथा डालियान् नगरस्य नेतारः xiong maoping, wang libo, chen shaowang च सभासमारोहे भागं गृहीतवन्तः।
स्रोतः - अस्माकं वार्ताकेन्द्रम्
रिपोर्टर/गीत युनिंग, डु होंगलिन, चेन हाओ, ली ज़िमेई, यू ज़िन
निर्माता/ली यिंग
समीक्षा/प्रधान सम्पादक यू लिली/सम्पादक ताओ रणरन/झाओ चेन्क्सू
प्रतिवेदन/प्रतिक्रिया