समाचारं

आगन्तुकानां संख्या १८५,००० यावत् अभवत्, यान्चेङ्ग् आर्थिकप्रौद्योगिकीविकासक्षेत्रे अस्य वाहनप्रदर्शनस्य लेनदेनस्य परिमाणं १.२ अरब युआन् अतिक्रान्तम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के पञ्चदिवसीयः १२ तमे यान्चेङ्ग-अन्तर्राष्ट्रीय-वाहनप्रदर्शनस्य यान्चेङ्ग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रे सफलतया समाप्तिः अभवत् । प्रारम्भिकसांख्यिकयानुसारम् अस्मिन् वाहनप्रदर्शने आगन्तुकानां कुलसंख्या १८५,००० यावत् अभवत्, ११,२०० वाहनानि विक्रीताः, बुकिंगं च अभवन्, सञ्चितव्यवहारमूल्यं च १.२ अरब युआन् अतिक्रान्तम्
२०१२ तमे वर्षे आरम्भात् आरभ्य यान्चेङ्ग-अन्तर्राष्ट्रीय-वाहन-प्रदर्शने १३०,००० तः अधिकाः नवीनाः काराः विक्रीताः, २.०५ मिलियन-तः अधिकाः आगन्तुकाः च आकर्षिताः महत्त्वपूर्णं वाहनप्रदर्शनं विक्रयक्रियाकलापं च कृत्वा स्थानीय अर्थव्यवस्थायाः वाहनउद्योगस्य च उच्चगुणवत्तायुक्तविकासं प्रभावीरूपेण प्रवर्धितवान् अस्ति।
अस्य वाहनप्रदर्शनस्य प्रदर्शनक्षेत्रं ४०,००० वर्गमीटर् यावत् भवति, यत्र ८० तः अधिकाः भागं गृह्णन्ति, १,००० तः अधिकाः लोकप्रियाः मॉडलाः च अत्र आगमनस्य उपहाराः, कारक्रयणस्य उपहाराः, सर्वकारीयकारक्रयणस्य अनुदानं, "अष्टमः राष्ट्रियसमुद्रतटः" च सावधानीपूर्वकं स्थापयति सफाई दानक्रियाकलापः" yancheng स्टेशनस्य प्रक्षेपणसमारोहः, "रॉक-पेपर-कैंची" कारविजेता, ऑटो शो निधिशिकारयोजना, रेसिंग् कार्ट रेसिंग् इत्यादीनि प्राधान्यलाभाः विशेषक्रियाकलापाः च कारं द्रष्टुं, कारैः सह क्रीडितुं एकविरामस्य माङ्गं साकारं कृतवन्तः तथा कारक्रयणं, तथा च प्रदर्शनीं द्रष्टुं आगच्छन्तः नागरिकानां अनन्तधारा अस्ति सर्वथा, वाहनप्रदर्शनस्य समये लोकप्रियता निरन्तरं वर्धमाना आसीत्।
अस्मिन् वाहनप्रदर्शने बहुप्रयत्नाः लेखाः च कृताः, अनेके प्रसिद्धाः देशीविदेशीयकारब्राण्ड्-समूहाः एकत्र आनिताः, प्रत्येकं ब्राण्ड्-संस्था नवीनतम-माडल-लोकप्रिय-माडल-आनयत्, यत्र कुलम् सहस्राधिक-माडल-इत्येतत्, ईंधन-वाहनानि, नवीन-ऊर्जा-वाहनानि च आच्छादितानि सन्ति , उपभोक्तृभ्यः अधिकानि व्यक्तिगतपदार्थानि प्रदातुं।
अस्मिन् समये युएडा किआ मोटर्स् प्रदर्शनक्षेत्रे अनेके तारा-उत्पादाः आश्चर्यजनकरूपेण दृश्यन्ते, येन तस्य सम्पूर्णं पर्याप्तं च उत्पादविन्यासं प्रदर्शितम् तेषु सद्यः एव प्रदर्शितं २०२५ k5, बहुप्रतीक्षितं तारामाडलं ev6 तथा ev5, तथैव sethus and lion extension इत्यनेन बहवः दर्शकाः आकर्षिताः, प्रेक्षकाणां केन्द्रबिन्दुः च अभवत् अस्य प्रियरूपेण बेस्टुन पोनी इत्यनेन बहवः दर्शकाः स्थगितुं पृच्छितुं च आकर्षिताः आसन् good safety". सूक्ष्मशुद्धविद्युत्यात्राविपण्ये एतत् नूतनं उज्ज्वलस्थानं जातम् अस्ति।
bmw, byd, ideal, nio, xpeng, baic motor, changan, hongqi, haval, cadillac, ford, volkswagen इत्यादयः बहवः मुख्यधारायां ब्राण्ड्-संस्थाः दृश्यन्ते, येषु विभिन्नानि मॉडल्-आदीनि नवीन-प्रौद्योगिकीनि च प्रदर्शितानि, येन अनेके आगन्तुकानां दृष्टिः आकर्षिता उल्लेखनीयं यत् अस्मिन् ऑटो शो इत्यस्मिन् byd स्वस्य सर्वाणि ब्राण्ड् dynasty, ocean, denza, fangbao, yangwang च शो मध्ये आनयिष्यति तेषु अस्य auto show इत्यस्य मुख्यविषयरूपेण yangwang u8 इत्यनेन yancheng इत्यत्र पदार्पणं कृतम् तथा स्प्लेशं कृतवान्।
अयं वाहनप्रदर्शनं "जनानाम् लाभाय" इति मुख्यविषयस्य पालनम् करोति, नागरिकाः च "जनानाम् लाभाय" मूल्यैः काराः अनुशंसितुं रोचन्ते । प्रमुखाः प्रदर्शकाः बहुविधाः प्राधान्यकारक्रयणनीतिभिः सह आगताः यथा १०,००० युआनस्य प्रत्यक्षछूटः, प्रतिस्थापनछूटः, कारक्रयणस्य उपहारसंकुलः, बीमासहायता इत्यादयः, येन सामान्यजनः यथार्थतया किफायती "कारप्रदर्शनमूल्यानां" आनन्दं लभते
कारव्यापारिणां कृते सशक्तस्य छूटस्य अतिरिक्तं यान्चेङ्ग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रे "आर्थिक-प्रौद्योगिकी-विकासस्य भविष्यस्य लाभस्य चालनं, आनन्दं च" मध्य-शरद-महोत्सवस्य तथा च राष्ट्रिय-दिवसस्य वाहन-उपभोग-मासस्य क्रियाकलापानाम् आरम्भः अपि कृतः उपभोक्तृभ्यः दृश्यमानं लाभं आनेतुं "वास्तविकधनस्य" उपयोगेन, भवान् कारक्रयणकाले ३,००० युआन् पर्यन्तं नकदसहायतां भोक्तुं शक्नोति । ऑटो शो इत्यनेन कारक्रयणस्य रैफल्, नगदं उपहारं अन्ये च कल्याणकारी क्रियाकलापाः अपि प्रारब्धाः उपभोक्तारः ऑटो शो इत्यस्य समये कारक्रयणस्य अनुबन्धं दर्शयित्वा भागं गृह्णीयुः सहस्र युआन् ।
वस्तूनाम् उपभोगस्य स्तम्भ-उद्योगेषु अन्यतमः इति नाम्ना अर्थव्यवस्थां उत्तेजितुं उपभोगं वर्धयितुं च वाहन-उपभोगः महत्त्वपूर्णां भूमिकां निर्वहति इदं वाहनप्रदर्शनं न केवलं वाहन-उद्योगे नवीनतम-प्रवृत्तीनां प्रदर्शनं करोति, अपितु वाहन-उद्योगस्य पुनरावर्तनीय-उन्नयनं प्रौद्योगिकी-नवीनीकरण-उपार्जनानि च प्रस्तुतं करोति, यत् उत्तर-जिआङ्गसु-नगरे अपि च सम्पूर्णे देशे अपि वाहन-बाजारस्य विकास-जीवन्ततां प्रकाशयति |.
यान्चेङ्ग-अन्तर्राष्ट्रीय-वाहन-प्रदर्शनस्य स्थलत्वेन यान्चेङ्ग-आर्थिक-विकास-क्षेत्रं सर्वदा वाहन-उद्योगं स्वस्य प्रमुख-उद्योगेषु अन्यतमं मन्यते, वाहन-निर्माणात् आरभ्य पार्ट्स्-उत्पादन-बाजार-पश्चात्-सेवापर्यन्तं पूर्ण-औद्योगिक-शृङ्खलां निर्मितवान्, तथा च... वाहनस्य उत्पादनस्य विक्रयस्य च वृद्धिः, भागाः घटकाः च सम्पूर्णस्य वाहन-उद्योग-शृङ्खलायाः कृते क्लस्टर-पारिस्थितिकीतन्त्रस्य निर्माणार्थं औद्योगिकशृङ्खलायाः सहायकसुविधाभिः अभिनवविकासेन च सहकार्यं कुर्वन्तु। अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं अस्मिन् क्षेत्रे सम्पूर्णवाहनानां चालानविक्रयः वर्षे वर्षे ३१.२% वर्धितः, तथा च ८१ नियमितभागानाम् घटकानां च चालानविक्रयः वर्षे वर्षे ४३.७% वर्धितः the transformation and वाहन-उद्योगस्य उन्नयनं "द्रुत-मार्गे" प्रविष्टवान् अस्ति तथा च "शतशः अरब-कारानाम् पुनरुत्थानम्" प्रति गच्छति लक्ष्यं त्वरितम् अस्ति
संवाददाता वांग केयु
शेङ्ग युआन्युआन् द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया