समाचारं

याने जीवनस्य एकः रिले मञ्चितः भवति! g2492 इति रेलयानं ५ मिनिट् यावत् स्थगयति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

cctv news from hohhot on september 19 (reporter li chunxue) "नमस्ते, किम् एतत् झाङ्गजियाकोउ स्टेशनम्? अहं रेलयानस्य g2492 इत्यस्य कण्डक्टरः अस्मि। कारस्य एकः 78 वर्षीयः यात्री अचानकं रोगी अभवत्, तस्मात् चिकित्सायाः कृते रेलयानात् अवतरितुं आवश्यकता अभवत् treatment!" september 11 तस्मिन् एव दिने ९:५१ वादने आन्तरिकमङ्गोलियादेशस्य बाओटौ-नगरात् बीजिंग-उत्तरं प्रति गन्तुं g2492 इति रेलयाने एकः यात्री सहसा रोगी अभवत् । सः सर्वतः कम्पितः, श्वसनस्य अभावः, वक्तुं असमर्थः च आसीत् कण्डक्टरः तत्क्षणमेव आपत्कालीनयोजनां सक्रियं कृत्वा समीपस्थे झाङ्गजियाकोउ-स्थानके अस्थायीरूपेण रेलयानं स्थगयितुं निश्चयं कृतवान् ।

रेलयानं g2492 अस्थायीरूपेण झाङ्गजियाकोउ स्टेशने 5 मिनिट् यावत् स्थगितम् (फोटो स्रोतः cctv: रेलवे 12306)

केवलं पञ्चनिमेषपूर्वं यानस्य निरीक्षणं कुर्वती विमानसेविका मध्यमवयस्कः यात्री असामान्यं कार्यं कुर्वन् अस्वस्थः इव दृश्यते इति ज्ञात्वा तत्क्षणमेव संचालकाय स्थितिं निवेदितवती प्रतिवेदनं प्राप्य वाहनस्य सेनापतिः डिङ्ग वान्क्सिया शीघ्रमेव रेडक्रॉस् एम्बुलेन्स-दलस्य नेतृत्वं औषधपेटिकां कृत्वा घटनास्थलं प्रति गत्वा रेन् महोदयस्य रक्तचापं नाडीं च मापितवान् रेन् महोदयस्य किञ्चित् गतिरोगः अस्ति इति ज्ञात्वा चालकदलः शीघ्रमेव गतिरोगचिकित्साविधिं अनुसृत्य कम्बलानि तकियानि च विन्यस्य तस्य शयनस्य विश्रामस्य च व्यवस्थां कृत्वा लक्षणानाम् उपशमनार्थं गतिरोगस्य पट्टिकाः प्रदत्तवन्तः

परन्तु कालान्तरे स्थितिः न सुधरति स्म । विमानसेविका अवलोकितवान् यत् रेन् महोदयस्य श्वसनं क्रमेण कठिनं भवति तथा च तस्य वमनादिलक्षणाः अभवन्, तस्य स्थितिः अधिका गम्भीरा भवितुम् अर्हति इति च अवगच्छत्

तत्क्षणमेव आपत्कालीनयोजनां सक्रियं कृत्वा रेडियोद्वारा कारस्य वैद्यं अन्विष्य रेन् महोदयस्य पूर्वचिकित्सावृत्तान्तं विस्तरेण पृष्टवान् रेन् महोदयः हृदयरोगेण, फुफ्फुसरोगेण च पीडितः इति ज्ञात्वा विमानदलेन तत्क्षणमेव उद्धारयोजनां समायोजयित्वा हृदयरोगस्य आपत्कालीनचिकित्सा कृता

यात्रिकस्य परिवारस्य सहमतिः प्राप्त्वा डिङ्ग वान्सिया शीघ्रमेव चालकेन सह सम्पर्कं कृत्वा अस्थायीरूपेण कारं स्थगयित्वा अग्रे चिकित्सास्थितौ स्थिते स्टेशने समर्पयितुं अनुरोधं कृतवान्, १२० इति क्रमाङ्कं सम्पर्कयितुं च पृष्टवान् अस्मिन् समये चिकित्साकर्मचारिणः पर्यटकाः च वार्ताम् श्रुत्वा आगत्य रेन् महोदयाय ६ सुक्सियाओ जिउक्सिन् गोलियाः दत्तवन्तः । कारस्य स्थगिततां प्रतीक्षमाणः विमानसेविका स्वस्य श्वसनकठिनतां निवारयितुं भिन्नानि पद्धतीनि प्रयतते स्म ।

९:५८ वादने रेलयानं स्टेशनं प्रविष्टवती । अयं स्टेशनः शीघ्रमेव विमानसेविकैः सह सम्बद्धः भूत्वा रोगी यात्रिकान् मञ्चे स्थानान्तरितवान् । चालकदलः शीघ्रं द्वारं उद्घाट्य रेन् महोदयं सावधानीपूर्वकं कारात् बहिः उत्थाप्य स्टेशनस्य कर्मचारिभिः सह हस्तान्तरणप्रक्रियाः अगच्छत् । समये उद्धारस्य कारणात् चिकित्सालये चिकित्सां कृत्वा रेन् महोदयस्य स्थितिः प्रभावीरूपेण नियन्त्रिता अभवत् ।

१०:२७ वादने रोगी यात्रिकः चिकित्सायै चिकित्सालयं प्रेषितः। १३:०८ वादने कर्मचारिणः रोगी यात्रिकस्य परिवारजनैः सह सम्पर्कं कृत्वा समये चिकित्सां कृत्वा रोगी यात्रिकः कुशलः इति ज्ञातवान् ।

(स्रोतः सीसीटीवी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया