समाचारं

विदेशमन्त्रालयः - गाजादेशे सैन्यकार्यक्रमं तत्क्षणमेव सम्बन्धितपक्षैः स्थगयितव्यम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (१९ तमे) विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान्।

एकः संवाददाता पृष्टवान् यत् - स्थानीयसमये १८ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायाः १० तमे आपत्कालीनविशेषसत्रे १२४ मतैः पक्षे, १४ मतैः विरोधे, ४३ मतैः च मतदानं न कृत्वा प्रस्तावः पारितः, यत्र इजरायल्-देशः अन्तः प्यालेस्टिनी-प्रदेशेषु अवैध-कब्जं समाप्तुं प्रवृत्तः १२ मासाः । मतदानस्य मध्ये चीनदेशः पक्षे मतदानं कृतवान्, अमेरिकादेशः, इजरायल्-देशः च विरुद्धं मतदानं कृतवान् । वयं लक्षयामः यत् एतत् अपि प्रथमवारं यत् प्यालेस्टाइन-राज्येन संयुक्तराष्ट्रसङ्घस्य पर्यवेक्षकरूपेण संयुक्तराष्ट्रसङ्घस्य महासभायां प्रस्तावस्य मसौदा प्रस्तावितः |. अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?

लिन् जियान् इत्यनेन उक्तं यत् चीनदेशः कब्जितप्यालेस्टिनीप्रदेशेषु इजरायलविषये सल्लाहकारमतानां विषये संकल्पस्य मसौदे स्वागतं करोति, प्रशंसति च यत् कालमेव संयुक्तराष्ट्रसङ्घस्य महासभायाः आपत्कालीनविशेषसत्रे उच्चमतेन पारितः। चीनदेशः प्रस्तावस्य मसौदे समर्थनं करोति, तस्य पक्षे मतदानं च कृतवान्, संकल्पः पूर्णतया कार्यान्वितः भविष्यति इति आशां कुर्वन्। गाजादेशे वर्तमानस्य द्वन्द्वस्य दौरस्य प्रारम्भात् एकवर्षं गतम् यद्यपि प्यालेस्टिनीविषयः तात्कालिकः अस्ति तथापि संयुक्तराष्ट्रसङ्घस्य विशेषमहासभायाः ४ सभाः कृताः, सुरक्षापरिषदः ४ प्रस्तावाः पारिताः, अन्तर्राष्ट्रीयन्यायालयेन अन्तरिमं जारीकृतम् उपायं करोति, अन्तर्राष्ट्रीयसमुदायः च पुनः पुनः युद्धविरामस्य युद्धस्य च समाप्त्यर्थं प्रबलं आह्वानं कृतवान् अस्ति, तथा च निर्दोषानाम् नागरिकानां मृत्योः संख्या प्रतिदिनं वर्धमाना अस्ति, येन गम्भीरः मानवीयः आपदा भवति न विकल्पः, अपितु दायित्वम्। युद्धविरामः युद्धस्य समाप्तिः च एकस्य देशस्य आग्रहः नास्ति, अपितु अन्तर्राष्ट्रीयसहमतिः एव । द्विराज्यसमाधानस्य कार्यान्वयनम् एव प्यालेस्टिनी-समस्यायाः समाधानस्य एकमात्रः सम्भवः उपायः अस्ति । प्रासंगिकपक्षैः विशेषतः इजरायल्-देशेन सुरक्षापरिषदः संयुक्तराष्ट्रसङ्घस्य च महासभायाः प्रासंगिकसङ्कल्पान् गम्भीरतापूर्वकं कार्यान्वितव्याः, गाजादेशे सैन्यकार्यक्रमाः तत्क्षणमेव स्थगितव्याः, पश्चिमतटे अवैधनिवासक्रियाकलापाः स्थगितव्याः च प्रासंगिकदेशैः उत्तरदायी मनोवृत्तिः स्वीकृता व्यावहारिकी च कार्याणि संयुक्तराष्ट्रसङ्घस्य प्रासंगिकसंकल्पानां कार्यान्वयनम्। चीनदेशः शान्तिस्य, न्यायस्य, देशानाम् अत्यधिकबहुमतस्य च पक्षे तिष्ठति, सर्वैः पक्षैः सह निकटतया संवादं करिष्यति, युद्धविरामं युद्धं च प्रवर्धयितुं, मानवीयसंकटं न्यूनीकर्तुं, क्षेत्रीयशान्तिं स्थिरतां च पुनः स्थापयितुं, तथा च... प्यालेस्टिनी मुद्देः शीघ्रं व्यापकं च समाधानं , न्याय्यं स्थायि च समाधानम्।

(सीसीटीवी संवाददाता झू रुओमेङ्गः झाओ जिंग् च)

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया