समाचारं

उद्विग्नः! ओलम्पिकविजेता निर्मूलितः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के चाङ्गझौ-नगरे बैडमिण्टन-विश्व-भ्रमणस्य चीन-ओपन-क्रीडायाः पुरुष-एकल-स्पर्धायाः समयेचीनदेशस्य खिलाडी लेई लान्क्सी पेरिस् ओलम्पिकविजेता एक्सेलसेन् २१-१९, १७-२१, २१-१६ इति स्कोरेन पराजयित्वा शीर्ष १६ मध्ये प्रविष्टवान्, अस्य चाइना ओपनस्य बृहत्तमं दुःखं भङ्गं कृतवान्।

टोक्यो-ओलम्पिक-पेरिस्-ओलम्पिकयोः द्विवारं पुरुष-एकल-विजेता इति नाम्ना यद्यपि एक्सेल्सेन् ओलम्पिक-क्रीडायाः अनन्तरं बहुधा स्पर्धां न कृतवान् तथापि सः अद्यापि विश्वे द्वितीयस्थाने अस्ति, प्रथमक्रमाङ्कस्य पुरुषैकक्रीडाक्रीडकः इति स्वीकृतः अस्ति ।

अपरपक्षे लेई लङ्की इदानीं विश्वे केवलं २८ तमे स्थाने अस्ति ।, बिन्दुः एक्सेलसेन् इत्यस्य अर्धात् न्यूनः अस्ति अद्यतनः विजयः वस्तुतः आश्चर्यजनकः अस्ति ।

स्रोतः - बैडमिण्टन विश्वसङ्घस्य आधिकारिकजालस्थलम्

अस्मिन् वर्षे प्रथमवारं द्वयोः साक्षात्कारः न अभवत् । अचिरकालपूर्वं समाप्तस्य हाङ्गकाङ्ग-बैडमिण्टन-ओपन-क्रीडायां लेई-लान्क्सी-इत्यस्य अन्तिम-क्रीडायां एक्सेल्सेन्-इत्यनेन सह ९-२१, १२-२१ इति विषमतायां पराजयः अभवत् ।

लेइ लान्क्सी इत्यस्य क्रीडोत्तरसाक्षात्कारः । विडियो स्रोतः : bwf विश्व बैडमिण्टन महासंघः

१९९८ तमे वर्षे जन्म प्राप्य लेई लान्क्सी अस्मिन् वर्षे पूर्वमेव २६ वर्षीयः अस्ति ।

२०१६ तमस्य वर्षस्य नवम्बरमासे स्पेनदेशस्य बिल्बाओनगरे विश्वयुवाबैडमिण्टनप्रतियोगितायां चीनदलेन सह लेइ लान्क्सी इत्यनेन सह स्पर्धां कृत्वा मिश्रदलप्रतियोगितायां स्वर्णपदकं प्राप्तम्

२०१९ तमस्य वर्षस्य सितम्बरमासे लेइ लान्क्सी इत्यनेन बेलारूस्-देशस्य मिन्स्क्-नगरे आयोजिते बेलारूस्-बैडमिण्टन-अन्तर्राष्ट्रीय-श्रृङ्खले भागं गृहीतम्, सः क्वालिफाइंग्-परिक्रमात् अन्तिमपर्यन्तं गत्वा पुरुषाणां एकल-विजेतृत्वं प्राप्तवान् ।

२०२३ तमस्य वर्षस्य फरवरीमासे लेई लान्क्सी एशियाई बैडमिण्टन् मिश्रितदलप्रतियोगितायां भागं गृहीत्वा क्रमशः सेमीफाइनल्-अन्तिम-क्रीडासु भारतीयक्रीडकं प्रनोई-प्रानोय-दक्षिणकोरिया-क्रीडकं ली यू-क्यु-इत्येतयोः पराजयं कृत्वा दल-चैम्पियनशिपं प्राप्तवान्

स्रोतः- चाओ न्यूज, @bwf विश्व बैडमिण्टन महासंघ