समाचारं

क्वान् होङ्गचान् गृहं प्रत्यागत्य तस्याः वजनं वर्धितम्, तस्याः ऊरुः पूर्वापेक्षया अधिकं स्थूलः आसीत् किं एतेन तस्याः गोताखोरी-प्रदर्शने प्रभावः भविष्यति ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्वान् होङ्गचान् गृहं प्रत्यागत्य ८ तमे दिने सा अनुभवति स्म यत् गृहे सुखी चान् बाओ इत्यस्य वजनं बहु वर्धितम् अस्ति ।

१८ सेप्टेम्बर् दिनाङ्के क्वान् होङ्गचान् स्वभ्रातृभगिनीभिः सह जलनिकुञ्जं गता, सा च कॅमेरे अधिकं बलिष्ठा दृश्यते स्म ।

क्वान् होङ्गचान् सम्यक् पश्यन्तु, सा जले क्रीडन्ती भगिनीं धारयति स्म। इदानीं १७ वर्षीयः सा यौवनकालस्य मध्ये अस्ति केवलं प्रायः एकसप्ताहे एव साधारणः शौकिया अभवत्, सा यदा दलस्य वर्णा धारयति स्म तदा अपेक्षया अधिकं बलिष्ठा दृश्यते, तस्याः ऊरुः अपि बहु स्थूलः अभवत्

कदाचित् साधारणस्य शौकियायाः वेषस्य कारणात् अस्ति यत् सा गृहे स्थितस्य समये आरामं कृत्वा आरामं प्राप्नोति।

तस्याः पादौ यदि सम्यक् पश्यसि तर्हि ते खलु पूर्वापेक्षया बहु बलवन्तः सन्ति ।

चान बाओ जलनिकुञ्जे अस्ति भवतु सा स्वाभाविकतया जलस्य प्रति संवेदनशीलः अस्ति सा कुण्डे बालकं धारयति चेदपि सहजतया तस्य सामना कर्तुं शक्नोति।

चान् बाओ इत्यस्य वजनं वर्धितम् अस्ति वा ? प्रथमवारं गृहम् आगत्य सा कथं दृश्यते स्म इति तुलनां कुर्मः ।

सा तदा जीन्स-पट्टिकां धारयति स्म, तस्याः ऊरुः तुल्यकालिकः सुकुमारः आसीत्, तस्याः समग्रशरीरस्य आकारः अपि अत्यन्तं कृशः इति दृश्यते स्म ।

गृहं प्रत्यागत्य चान् बाओ "अनियंत्रित" भवितुं आरब्धवान् हाहा, केचन नेटिजनाः चान् बाओ जलनिकुञ्जे गुप्तरूपेण जलपानं क्रीणन्तं दृष्टवन्तः।

सा अण्डे स्थितानि सॉसेजानि दर्शयित्वा स्वस्य एकं प्राप्तुं इशारान् कृतवती, हाहा।

नेटिजन्स् मजाकं कृतवन्तः - प्रशिक्षकः चेन् मार्गे अस्ति!

यदि भवतः वजनं वर्धते तर्हि कः बालकः गृहं प्रत्यागत्य कतिपयानि पौण्ड्-मात्राणि न वर्धते?

तथापि मम विश्वासः अस्ति यत् चान बाओ इत्यस्य आत्मसंयमक्षमता अतीव प्रबलः अस्ति स्वादिष्टभोजनस्य प्रलोभनस्य सम्मुखे अस्माकं ओलम्पिकविजेता प्रलोभनं सहितुं शक्नोति इति मम विश्वासः।

परन्तु यदा भोजनस्य समयः आसीत् तदा खाद्यप्रेमी चान् बाओके क्षणं यावत् आरामं न कृतवान् । कतिपयदिनानि पूर्वं यदा सा फा जिओ च रात्रौ विपण्यस्थाने भोजनं कुर्वन्तौ आस्ताम् तदा सा च फा क्षियाओ च एकत्र समागत्य स्वस्य गृहनगरस्य स्वादिष्टानि खाद्यानि आस्वादितवन्तौ ।

यदा सा चिडियाघरं क्रीडितुं गृहं गता तदा चान् बाओ अपि हस्ते सोडा पेयं गृहीत्वा सुखेन पिबति स्म ।

अस्मिन् क्षणे सा केवलं प्रसन्ना बालिका आसीत्, सर्वेषां दृष्टौ रमणीया शिशुः आसीत् ।

यदा सा पशूभ्यः भोजनं ददाति स्म तदा उत्साहितः क्वान् होङ्गचान् तस्याः परममित्रेण सह मिलित्वा सुखेन हसति स्म । तस्याः व्यञ्जनं सम्यक् पश्यन्तु, सा सुपर प्रसन्ना अस्ति तथा च एतस्य अवस्थायाः आनन्दं लभते, सा एतावता प्रियतमा अस्ति।

नेटिजनः - भोजनम् ? कियत् इच्छामि, परन्तु मया तत् नियन्त्रितव्यम्।

तस्याः व्यक्तित्वस्य आधारेण सा सम्भवतः निवृत्तेः अनन्तरं २०० पौण्ड् वजनं करिष्यति, हाहाहा।

वजननियन्त्रणस्य विषये वदन् ! सम्प्रति क्वान् होङ्गचान् अद्यापि बहु दबावस्य सामनां कुर्वती अस्ति एकतः स्वस्य भारस्य युवाविकासस्य च समन्वयः एव ।

अपरं तु बहिः भोजनात् प्रलोभनं भवति।

एकदा प्रशिक्षकः चेन् रुओलिन् अवदत् यत् गोताखोराणां यत् सर्वाधिकं आवश्यकं तत् नियन्त्रणं, फिटनेस च, यतः भारस्य परिवर्तनेन वायुतले क्रीडकस्य आसनं सटीकता च प्रत्यक्षतया प्रभावितं भविष्यति

विशेषतः शीर्षस्थक्रीडकानां कृते स्थिरतायाः शारीरिकसमन्वयस्य च किञ्चित् हानिः प्रत्यक्षतया प्रभावितं करिष्यति यत् ते अन्ते स्वर्णपदकं प्राप्तुं शक्नुवन्ति वा इति।

अतः गोताखोरी अतीव आग्रही क्रीडा अस्ति, वजननियन्त्रणं न्यूनीकर्तुं सर्वेषां क्रीडकानां कृते बृहत्तमं आव्हानं भवति । स्पर्धायां इष्टतमं प्रदर्शनं सुनिश्चित्य कठोर आहारस्य दैनन्दिनक्रियाकलापस्य च अनुसरणं करणीयम् ।

पूर्वं क्वान् होङ्गचान् इत्यस्य गोताखोरी-स्थितिं पश्यन् गोताखोरी-प्रक्रियायां चान् बाओ-इत्यनेन यत् प्रयत्नः कृतः तस्य कल्पना सर्वेषां कृते कठिनं न भवति

भविष्ये वयं मन्यामहे यत् क्वान् होङ्गचान् अधिकानि मानदपदकानि प्राप्स्यति, सर्वेषां मनसि सर्वाधिकं परिपूर्णः ओलम्पिकविजेता भवितुमर्हति।