समाचारं

एनबीए-तारकः वोज् निवृत्तेः घोषणां करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

live broadcast news, september 18th अद्य एनबीए-प्रसिद्धः संवाददाता वोज् पत्रकारिता-उद्योगात् निवृत्तेः घोषणां कृतवान्।

वोज् इत्यस्य पूर्णं नाम एड्रियन वोज्नारोव्स्की (एड्रियन वोज्नारोव्स्की) इत्यस्य जन्म १९६९ तमे वर्षे मार्चमासस्य ४ दिनाङ्के कनेक्टिकट्-राज्यस्य ब्रिस्टल्-नगरे पोलिश-मूलस्य अभवत् । अमेरिकनक्रीडास्तम्भलेखकः & संवाददाता, espn इत्यस्य nba अन्तःस्थः, पूर्वं yahoo sports इत्यस्य कृते कार्यं कृतवान् ।

सः १९८७ तमे वर्षे ब्रिस्टल्-मध्यम-उच्चविद्यालयात् स्नातकपदवीं प्राप्तवान् । सः न्यूयॉर्क-नगरस्य जेम्स्टाउन-नगरस्य पूर्वदिशि स्थिते सेण्ट् बोनावेञ्चर्-विश्वविद्यालये अध्ययनं कृतवान्, १९९१ तमे वर्षे स्नातकपदवीं प्राप्तवान् ।

२०२२ तमे वर्षे मेमासे वोज् इत्यनेन सेण्ट् बोनावेञ्चर् विश्वविद्यालयात् मानद-डॉक्टरेट्-उपाधिः प्राप्ता ।

वोज् उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा हार्टफोर्ड-कोरण्ट्-संस्थायां कार्यं कर्तुं आरब्धवान्, महाविद्यालयात् स्नातकपदवीं प्राप्त्वा तत्रैव कार्यं कृतवान् । महाविद्यालयस्य अनन्तरं सः अनेकेषां टैब्लॉइड्-पत्रिकाणां कृते लेखनं कृतवान्, १९९५ तमे वर्षे फ्रेस्नो-बी-पत्रिकायाः ​​स्तम्भलेखकः च अभवत् ।

१९९७ तमे वर्षे न्यूजर्सी-नगरस्य द रिकार्ड् इति संस्थायाः कार्यं आरब्धवान् । द रिकार्ड् इत्यस्मिन् कार्यस्य कृते सः १९९७ तमे वर्षे २००२ तमे वर्षे च एसोसिएटेड् प्रेस स्पोर्ट्स् एडिटर्स् इत्यनेन वर्षस्य स्तम्भकारः इति नामाङ्कितः । अस्मिन् काले सः espn.com इति पत्रिकायाः ​​कृते अपि नियमितरूपेण लेखनं करोति स्म । २००६ तमे वर्षे न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​बेस्टसेलर-ग्रन्थः चमत्कारः सेण्ट्-एन्थोनी: प्रशिक्षकः बब् हर्ले-सीजनः, बास्केटबॉल-क्रीडायाः सर्वाधिक-अविश्वसनीय-वंशः च प्रकाशितः । २०१९ तमस्य वर्षस्य जूनमासस्य २० दिनाङ्के मिशिगन-नगरस्य राष्ट्रियपोलिश-अमेरिकन-क्रीडा-भवनेन वोज्-इत्यस्मै उद्घाटन-टोनी कुबेक्-मीडिया-उत्कृष्टता-पुरस्कारेण पुरस्कृतः ।

याहू स्पोर्ट्स्

२००७ तमे वर्षे वोज् "द रिकार्ड्" इत्येतत् त्यक्त्वा पूर्णकालिकरूपेण याहू स्पोर्ट्स् इत्यत्र सम्मिलितवान् । वोज् व्यापकतया प्रशंसकैः एनबीए उद्योगे सर्वोत्तम "स्कूप्" स्रोतेषु अन्यतमः इति मन्यते, विशेषतः एनबीए मसौदे, यत्र सः मसौदे प्रारम्भिकं कवरेजं प्रदाति, मसौदे सम्बद्धं व्यापारं च स्वस्य ट्विट्टर् खाते प्रदाति तस्य स्कूप्स् "युद्धबम्ब" इति नाम्ना प्रसिद्धाः सन्ति - सामाजिकमाध्यमेषु पाठकाः हास्यप्रभावाय "विस्फोट" एनिमेशनैः सह टिप्पणीविभागस्य उत्तरं दास्यन्ति । परन्तु एनबीए-क्रीडकस्य लेब्रान् जेम्स् इत्यस्य कवरेजस्य कारणेन मीडिया-समीक्षकैः तस्य आलोचना कृता अस्ति, यस्य उपरि स्पष्टपक्षपातस्य आरोपः, अनामस्रोतानां उपरि निर्भरता च अस्ति एतासां आलोचनानां कारणात् सः २०१० तमस्य वर्षस्य स्पोर्ट्स् मीडिया वॉच् इत्यस्य सर्वाधिकं दुष्टं स्पोर्ट्स् मीडिया इत्यत्र प्रथमस्थानं प्राप्तवान् ।

ईएसपीएन

२०१७ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्के एनबीए-फ्री एजेण्ट्-विपण्यस्य उद्घाटनात् पूर्वमेव वोज् याहू-स्पोर्ट्स्-इत्येतत् त्यक्त्वा ईएसपीएन्-इत्यत्र सम्मिलितवान् ।

वोज् इत्यनेन २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १८ दिनाङ्के पत्रकारितायाः निवृत्तेः घोषणा कृता, यत् सः स्वस्य अल्मा-मेटर-सेण्ट्-बोनावेञ्चर्-विश्वविद्यालये पुरुष-बास्केटबॉल-दलस्य महाप्रबन्धकरूपेण कार्यं कर्तुं शक्नोति