समाचारं

यूरोपीयसङ्घः एप्पल् इत्यस्मै iphone system उद्घाटयितुं चेतयिष्यति अथवा महत् दण्डस्य सामनां करिष्यति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

iphone 16

ifeng.com technology news बीजिंगसमये १९ सितम्बर् दिनाङ्के ब्लूमबर्ग् इत्यस्य अनुसारं यूरोपीयसङ्घः एप्पल् इत्यस्मै चेतावनीम् अयच्छत्, यत्र तस्य अत्यन्तं बन्दं iphone ऑपरेटिंग् सिस्टम् प्रतियोगिभ्यः उद्घाटयितुं आवश्यकम् अस्ति, अन्यथा अन्ततः तस्य महती दण्डः भविष्यति।

विषये परिचिताः जनाः अवदन् यत् यूरोपीयसङ्घस्य नियामकसंस्था यूरोपीयआयोगः घोषयिष्यति यत् एप्पल् इत्यनेन यूरोपीयसङ्घस्य नवस्वीकृतस्य डिजिटल मार्केट् एक्ट् (डीएमए) इत्यस्य आधारेण अन्यकम्पनीनां प्रौद्योगिकीभिः सह स्वस्य परिचालनप्रणालीं पूर्णतया सङ्गतं कर्तुं सख्तनवीन डीएमए नियमानाम् अनुपालनं कर्तव्यम् ).

यूरोपीयसङ्घस्य घोषणायाः उद्देश्यं अस्ति यत् एप्पल् इत्यस्य सेवानां पुनर्निर्माणं कर्तुं बाध्यं भवति यत् प्रतियोगिनः iphone इत्यस्य प्रचालनतन्त्रं प्राप्तुं शक्नुवन्ति। dma इत्यस्य एकं लक्ष्यं अस्ति यत् अन्ये विकासकाः मुख्यानि iphone-विशेषतानि, यथा siri voice commands, payment chip च, अभिगन्तुं शक्नुवन्ति इति सुनिश्चितं भवति ।

परन्तु यदि एप्पल् dma इत्यस्य नियमानाम् अनुपालनं न करोति तर्हि यूरोपीयसङ्घः पश्चात् औपचारिकं अन्वेषणं आरभ्यत इति निर्णयं कर्तुं शक्नोति, यत् अन्ततः एप्पल् इत्यस्य उपरि वैश्विकवार्षिककारोबारस्य १०% पर्यन्तं महत् दण्डं दातुं शक्नोति

प्रेससमयपर्यन्तं यूरोपीयआयोगेन किमपि टिप्पणी न कृता आसीत् । एप्पल् अद्यापि टिप्पणीं न कृतवान्। (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।