समाचारं

चीनदेशः बेइडौ व्यापकं स्थितिनिर्धारणं, नेविगेशनं, समयव्यवस्थां च निर्मास्यति: वैश्विकप्रयोक्तृणां उत्तमसेवायै गहनसमुद्रतः गहनस्थानपर्यन्तं कवरं करिष्यति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १९ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य प्रातः सीसीटीवी न्यूज इत्यस्य अनुसारं बेइडौ प्रणाल्याः “त्रिचरणीय” रणनीत्याः समाप्तिः बेइडौ इत्यस्य समाप्तिः नास्ति। अग्रिमे चरणे मम देशः वैश्विकप्रयोक्तृणां उत्तमसेवायै बेइडौ व्यापकं स्थितिनिर्धारणं, नेविगेशनं, समयव्यवस्थां च निर्मास्यति।

प्रतिवेदने सूचितं यत् बेइडौ-३-प्रणाल्याः सफलनिर्माणेन अग्रिम-पीढीयाः बेइडौ-प्रणाल्याः विकासाय ठोसः आधारः स्थापितः । योजनायाः अनुसारं मम देशः २०३५ तमवर्षपर्यन्तं अधिकं सर्वव्यापीं (व्यापकं), अधिकं एकीकृतं, अधिकं बुद्धिमान् एकीकृतं स्थाननिर्धारणं, नेविगेशनं, समयव्यवस्थां च निर्मास्यति, सुधारं च करिष्यति।

"एकीकृतं स्थितिनिर्धारणं, नेविगेशनं, समयप्रणाली" एकः सशक्तः, सुरक्षितः, अधिकविश्वसनीयः च प्रणाली अस्ति यस्य कोरः आधारः च अस्ति, यत्र अन्तःतः बहिः, गहनसमुद्रतः गहनस्थानपर्यन्तं च आच्छादयति

अद्य पूर्वं आईटी हाउस् इत्यनेन ज्ञापितं यत् मम देशः क्षिचाङ्ग उपग्रहप्रक्षेपणकेन्द्रे लाङ्ग मार्च ३ बी वाहकरॉकेटस्य युआन्झेङ्ग् १ उपरितनमञ्चस्य च उपयोगेन ५९ तमे ६० तमे च बेइडौ नेविगेशन उपग्रहयोः सफलतया प्रक्षेपणं कृतवान्।

बेइडौ-३ प्रणाली एकः विशालः जटिलः अन्तरिक्षप्रणाली अस्ति यस्याः बृहत्तमः परिमाणः, विस्तृततमः कवरेजः, उच्चतमः सेवाप्रदर्शनस्य आवश्यकताः, जनानां जीवनेन सह निकटतमः सम्बन्धः च अस्ति यत् मम देशे अद्यपर्यन्तं निर्मितम् अस्ति ५९ तमे ६० तमे च बेइडौ-नौविगेशन-उपग्रहाः बेइडौ-३-प्रणाल्याः बैकअप-उपग्रहानां अन्तिमः समुच्चयः अस्ति ।