समाचारं

एकस्य प्रमुखस्य राज्यस्वामित्वस्य बैंकस्य उपाध्यक्षः राजीनामा दत्तवान्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के चीननिर्माणबैङ्केन घोषितं यत् कार्यस्थानांतरणकारणात् ली मिन् इत्यनेन बैंकस्य निदेशकमण्डले स्वस्य त्यागपत्रं प्रदत्तं, बैंकस्य उपाध्यक्षपदात् राजीनामा च दत्तः
चीननिर्माणबैङ्केन उक्तं यत् ली मिन् इत्यनेन पुष्टिः कृता यत् सीसीबी-सञ्चालकमण्डलेन सह तस्य कोऽपि असहमतिः नास्ति, अन्ये विषयाः नास्ति येषां सूचना सीसीबी-भागधारकाणां कृते आवश्यकी अस्ति, तथा च सः कानूनानुसारं सीसीबी-व्यापारगुप्तानाम् सख्यं पालनं कर्तुं प्रतिज्ञां कृतवान् . ली मिनः चीननिर्माणबैङ्कस्य निदेशकानां, पर्यवेक्षकाणां, वरिष्ठप्रबन्धकानां च समर्थनार्थं, साहाय्यार्थं च हार्दिकं आभारं प्रकटितवान्, चीननिर्माणबैङ्कस्य समृद्धविकासस्य कामना च कृतवान्।
सीसीबी-सञ्चालकमण्डलं ली मिन्-महोदयस्य कार्यकाले बैंके योगदानं दत्तवान् इति कृतज्ञतां प्रकटयति ।
सार्वजनिकसूचनाः दर्शयन्ति यत् ली मिन् इत्यस्य जन्म १९७१ तमे वर्षे अभवत् ।सः १९९३ तमे वर्षे शीआन् जियाओटोङ्ग् विश्वविद्यालयात् लेखापरीक्षायां स्नातकपदवीं प्राप्तवान् तथा च २००२ तमे वर्षे वुहानविश्वविद्यालयात् वित्तविषये प्रमुखं स्नातकपदवीं प्राप्तवान् अर्थशास्त्रे स्नातकोत्तरपदवी। सः १९९३ तमे वर्षे चीननिर्माणबैङ्के सम्मिलितः अभवत्, २०१० तमे वर्षे च चीननिर्माणबैङ्कस्य गुआङ्गडोङ्गशाखायाः अध्यक्षस्य सहायकरूपेण कार्यं कृतवान् ।ततः परं सः गुआङ्गडोङ्गशाखायाः उपाध्यक्षत्वेन, हेबेईशाखायाः अध्यक्षत्वेन, मानवसंसाधनविभागस्य महाप्रबन्धकरूपेण च कार्यं कृतवान् के सीसीबी मुख्यालय।
२०२३ तमस्य वर्षस्य अगस्तमासे चीननिर्माणबैङ्कस्य निदेशकमण्डलेन ली मिन् इत्यस्य बङ्कस्य उपाध्यक्षत्वेन नियुक्तेः समीक्षां कृत्वा अनुमोदनं कृतम् । तस्मिन् एव वर्षे सितम्बर् २८ दिनाङ्के वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनेन ली मिन् इत्यस्य योग्यतायाः अनुमोदनं कृतम्, ली मिनः आधिकारिकतया चीननिर्माणबैङ्कस्य उपाध्यक्षत्वेन कार्यभारं स्वीकृतवान्, तस्य कार्यभारं प्रायः एकवर्षं यावत् अस्ति
२ सितम्बर् दिनाङ्के चीननिर्माणबैङ्केन २०२४ तमस्य वर्षस्य अन्तरिमपरिणामसम्मेलनं कृतम् । सभायां ली मिनः एकदा डिजिटलसञ्चालनस्य विषये अवदत् यत् सीसीबी इत्यनेन "डिजिटल सीसीबी" इत्यस्य कार्यान्वयनयोजनां शोधं कृत्वा निर्मितवती अस्ति तथा च व्यावसायिकसञ्चालने, ग्राहकसेवायां, कर्मचारीसशक्तिकरणे, भारनिवृत्तौ च श्रृङ्खलायाः माध्यमेन प्रयत्नाः निरन्तरं करिष्यन्ति व्यावहारिक उपाय। सीसीबी निरन्तरं स्वस्य समूहलाभानां लाभं लभते तथा च व्यापकवित्तीयसेवानां माध्यमेन डिजिटल अर्थव्यवस्थायाः सेवां कर्तुं स्वस्य क्षमतां निरन्तरं नवीनतां करोति। वर्षस्य प्रथमार्धपर्यन्तं डिजिटल अर्थव्यवस्थायाः सेवायै सीसीबी इत्यस्य ऋणशेषः ७८० अरब युआन् यावत् अभवत् ।

सर्वे पश्यन्ति

राज्यपरिषद् एकं प्रमुखं घोषणां कृतवती!
भवतः वित्तीयसेवाः प्रदत्ताः सन्ति! गन्तव्यस्थानम् : दक्षिण अमेरिका
अनुमत! shenergy property & casualty insurance इत्यनेन tianan property & casualty insurance इत्यस्मात् बीमाव्यापारस्य अधिग्रहणं कृतम् अस्ति
स्रोतः - फाइनेंशियल टाइम्स् ग्राहक
संवाददाता : यू जियाक्सिन्
सम्पादकः लियू नेङ्गजिंग
ईमेलः [email protected] इति
अधिकानि अनन्यवार्तानि सूचनाश्च द्रष्टुं फाइनेन्शियल टाइम्स् आधिकारिकलेखस्य अनुसरणं कुर्वन्तु
प्रतिवेदन/प्रतिक्रिया