समाचारं

उत्तमाः नीतयः प्रभावे आगच्छन्ति! ब्लूमेज बायोटेक जैवनिर्माणस्य पायलट् नवीनतायाः नेतृत्वं करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य सामान्यकार्यालयेन विनिर्माणपायलटमञ्चस्य विन्यासस्य निर्माणस्य च त्वरिततायै सूचना जारीकृता। राष्ट्रियरणनीत्याः औद्योगिकविकासाय च तत्कालं आवश्यकेषु प्रमुखक्षेत्रेषु केन्द्रीकृत्य वयं योग्यनिर्माणसंस्थानां मार्गदर्शनं करिष्यामः यत् ते स्थानीयपरिस्थित्यानुसारं तदनुरूपनिर्माणप्रतिमानं, विकासरणनीतयः, उपायाः च स्वीकर्तुं शक्नुवन्ति, तथा च "एकवर्गः, एकनीतिः" इत्यनेन सह पायलटमञ्चानां निर्माणं प्रवर्धयिष्यामः। .
पूर्वं "निर्माण-उद्योगे पायलट-परीक्षणस्य नवीनतायाः विकासस्य च कार्यान्वयन-मताः" प्रस्ताविताः यत् २०२५ तमे वर्षे मम देशस्य विनिर्माण-पायलट्-परीक्षण-विकासे सकारात्मक-प्रगतिः भविष्यति, तथा च प्रमुख-औद्योगिक-शृङ्खलानां पायलट्-परीक्षण-क्षमता मूलतः पूर्णतया आच्छादिता भविष्यति, तथा च डिजिटल, संजालयुक्त, बुद्धिमान्, उच्चस्तरीयः, हरितः च भविष्यति स्तरः महत्त्वपूर्णतया सुधारितः अस्ति, पायलट् परीक्षणसेवाप्रणाल्यां निरन्तरं सुधारः कृतः अस्ति, अन्तर्राष्ट्रीयरूपेण उन्नतस्तरयुक्ताः 5 तः अधिकाः पायलट् परीक्षणमञ्चाः निर्मिताः सन्ति, पायलट् परीक्षणविकासः पारिस्थितिकीशास्त्रं अधिकं अनुकूलितं कृतम् अस्ति, स्वतन्त्रतया विकसितानां पायलट् परीक्षणसॉफ्टवेयर-हार्डवेयर-उत्पादानाम् उपयोगः कृतः, तथा च पायलट्-परीक्षणेन विनिर्माण-उद्योगाय समर्थनं प्रदत्तम् अस्ति, गारण्टी-भूमिका २०२७ तमे वर्षे, मम देशस्य विनिर्माण-उद्योगाय, महत्त्वपूर्णतया वर्धिता अस्ति पायलट् परीक्षणस्य विकासे उल्लेखनीयपरिणामाः प्राप्ताः भविष्यन्ति, उन्नतपायलटपरीक्षणक्षमतानां निर्माणं त्वरितं भविष्यति, उच्चगुणवत्तायुक्ता कुशलता च पायलटपरीक्षणसेवाप्रणाली अधिका पूर्णा भविष्यति, तथा च पायलटपरीक्षणविकासपारिस्थितिकी अधिका पूर्णा भविष्यति, प्रदातुं उद्योगस्य उच्चगुणवत्तायुक्तविकासाय दृढसमर्थनम्।
वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनं प्रवर्तयितुं "पायलट्-परीक्षणाः" एकः प्रमुखः कडिः अस्ति
पायलट-मञ्चस्य मुख्यं कार्यं विनिर्माण-उद्योगस्य नवीनता-विकास-आवश्यकतानां पूर्तये, विविध-औद्योगिक-संसाधनानाम् एकत्रीकरणं, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनं अनुप्रयोगं च प्रवर्धयितुं, प्रौद्योगिकी-अनुसन्धानं विकासं च परिवर्तनं, कार्यप्रदर्शन-प्रक्रियासुधारं, प्रक्रिया-प्रवर्धनं च प्रदातुं च भवति तथा परिपक्वता, उत्पादप्रकारस्य परीक्षणं, उत्पादप्रदर्शनपरीक्षणं, लघुबैचपरीक्षणं च व्यावसायिकसेवाः व्यवस्थितसमाधानं च यथा उत्पादनं, उपकरणं तथा उपकरणसाझेदारी, तथा च उपकरणानुप्रयोगसत्यापनं औद्योगिकप्रौद्योगिकीनवाचारे सामरिकसमर्थकं अग्रणीं च भूमिकां निर्वहति।
केचन अन्तःस्थजनाः मन्यन्ते यत् "पायलटपरीक्षाणां" भूमिका मुख्यतया त्रयाणां पक्षेषु प्रतिबिम्बिता भवति: प्रथमं, प्रयोगशालायाः प्रौद्योगिकीप्रक्रियानवाचारपरिणामानां सत्यापनम्, तकनीकीमापदण्डानां सम्यक्करणं, परिणामानां परिवर्तने तकनीकीजोखिमानां उत्पादनजोखिमानां च न्यूनीकरणं द्वितीयं, सेवां प्रदातुं औद्योगिक उत्पादनार्थं उपयुक्तं प्रक्रियायाः उपकरणानां च मेलनं उत्पादनदक्षतायां च सुधारं कर्तुं उपकरणचयनं, पायलटपरीक्षणस्य माध्यमेन, प्रौद्योगिक्याः व्यवहार्यतां, सुरक्षां, पर्यावरणसंरक्षणम् इत्यादीनां, तथैव तस्य व्यावसायिकतर्कसंगततां च अधिकं प्रदर्शयति।
अन्तिमेषु वर्षेषु मम देशस्य निर्माण-उद्योगे पायलट्-परीक्षणाः निरन्तरं उन्नताः सन्ति, येन प्रौद्योगिकी-पुनरावृत्तिः, प्रक्रियासुधारः, उत्पाद-नवीनीकरणं च प्रवर्धितम् अस्ति परन्तु अपूर्ण पायलटसेवाप्रणाली, दुर्बलस्वतन्त्रनियन्त्रणक्षमता च इत्यादयः समस्याः अधिकाधिकं प्रमुखाः अभवन् वैज्ञानिकप्रौद्योगिकी-उपार्जनानां औद्योगिकीकरणाय सॉफ्टवेयर-हार्डवेयर-उत्पादाः सेवाश्च प्रदातुं प्रयत्न-उद्योगस्य विकासः पृष्ठतः अस्ति, तस्य पूर्तिः च कठिना अस्ति उच्चगुणवत्तायुक्तविकासस्य वास्तविक आवश्यकताः।
ब्लूमेज बायोटेक् सक्रियरूपेण पायलट् नवीनतायाः नेतृत्वं करोति
मम देशस्य निर्माण-उद्योगे "पायलट्-परीक्षणस्य" अभिनव-विकासस्य मौलिकरूपेण कथं प्रवर्तनं कर्तव्यम्? अस्मिन् विषये "मताः" मम देशे पायलट् नवीनतायाः विकासे अग्रणी उद्यमानाम् महत्त्वपूर्णं महत्त्वं भूमिकां च बोधयन्ति: अनुप्रयोगपरिदृश्यानि परीक्षणपर्यावरणानि च प्रदातुं, स्वतन्त्राणि उत्पादपायलटमञ्चानि निर्मातुं, उत्पादसंशोधनविकासं च चालयितुं अग्रणी उद्यमानाम् समर्थनं, डिजाइनं सत्यापनपरीक्षां च कुर्वन्ति, तथा च उद्योगेन सह सहकार्यं कुर्वन्ति श्रृङ्खलायां अपस्ट्रीम तथा डाउनस्ट्रीम उद्यमाः संयुक्तरूपेण पायलट् परीक्षणार्थं तकनीकीनियमाः मानकानि च निर्मान्ति, तथा च पायलट् परीक्षणेषु सामान्यसमस्यानां समाधानार्थं प्रयतन्ते।
वस्तुतः, विनिर्माण-उद्योगस्य मुख्य-निकायत्वेन, केचन प्रमुखाः घरेलु-कम्पनयः "पायलट्-परीक्षण"-लिङ्कस्य महत्त्वं चिरकालात् अवगताः सन्ति, तथा च "पायलट्-परीक्षण"-विन्यासस्य, अभिनव-परीक्षणस्य च संचालने अग्रणीः सन्ति उदाहरणार्थं, सिंथेटिकजीवविज्ञानस्य पूर्ण-उद्योग-शृङ्खला-मञ्च-कम्पनी ब्लूमेज बायोटेक् इत्यनेन अस्मिन् वर्षे जूनमासे तियानजिन्-नगरे स्वस्य पायलट्-परिणाम-परिवर्तन-केन्द्रं पूर्णतया सम्पन्नम् अस्य केन्द्रस्य क्षेत्रफलं ३०,००० वर्गमीटर् अस्ति, तत्र ६४ पायलट्-उत्पादन-रेखाः सन्ति इति कथ्यते । इदं "मॉड्यूलर" तथा "ड्रॉवर" अवधारणाभिः सह पायलट् प्रक्रियां अनुकूलितं कृत्वा विविधजैवसक्रियकच्चामालस्य उत्पादानाम् पायलट् तथा लघुपरिमाणेन व्यावसायिकं उत्पादनं कर्तुं शक्नोति केन्द्रं न केवलं ब्लूमेज बायोटेक् इत्यस्य आन्तरिककार्याणां सेवां करोति, अपितु "मञ्च"-प्रतिरूपेण समाजाय अपि उद्घाटितम् अस्ति । मञ्चे विविधाः सहकार्यप्रतिमानाः सन्ति, वैज्ञानिकसंशोधनपरिणामानां परिवर्तने सहायतार्थं सेवानां श्रृङ्खलां प्रदातुं शक्नोति ।
ब्लूमेज बायोटेक् इत्यनेन 2018 तमे वर्षे पायलट् रिजल्ट् परिवर्तनकेन्द्रस्य निर्माणं प्रारब्धम्।त्वक् परिचर्या उत्पादः खाद्यश्रेणी च पायलट् परिणामरूपान्तरणकार्यशाला 2021 तमे वर्षे कार्यान्वितं भविष्यति।जून 2024 तमे वर्षे औषधश्रेणी पायलट् परिणामरूपान्तरणकार्यशाला सम्पन्नं कृत्वा स्थापितं भविष्यति उत्पादनं, सम्पूर्णं पायलट् परीक्षणपरिणामरूपान्तरणं प्रतिनिधियति केन्द्रं पूर्णतया सम्पन्नम् अस्ति। षड्वर्षाणां परिश्रमस्य अरबौ पूंजीनिवेशस्य च अनन्तरं ब्लूमेज बायोटेक् इत्यनेन विश्वस्य बृहत्तमं पायलट्-परिमाणं परिणामरूपान्तरणमञ्चं निर्मितम्, यत् कृत्रिमजीवविज्ञाननिर्माणरूपेण स्थितम् अस्ति तथा च क्षेत्राणां विस्तृततमं श्रेणीं कवरं करोति मञ्चः किण्वनात्, शुद्धीकरणात् परिष्कारपर्यन्तं सम्पूर्णप्रक्रियाम् आच्छादयति, तथा च प्रौद्योगिकी-उपार्जनानां परिवर्तनार्थं कुशलं विश्वसनीयं च प्रक्रियासमर्थनं व्यापकसमाधानं च प्रदातुं उद्दिश्यते
ब्लूमेज बायोटेक् इत्यस्य अध्यक्षः अध्यक्षश्च झाओ यान् इत्यनेन उक्तं यत् विश्वस्य बृहत्तमस्य पायलट् परिवर्तनमञ्चे निवेशः निर्माणं च कम्पनीयाः महत्त्वपूर्णं सामरिकं परिनियोजनम् अस्ति तथा च औद्योगिकसशक्तिकरणस्य साकारीकरणस्य मूलकुञ्जी अस्ति तथा च उद्योगं, शिक्षाशास्त्रं, शोधं च संयोजयितुं शक्नोति also further enhance bloomage biotech's position in the supply chain इति मुख्यलिङ्कमूल्यं यत् मध्यवर्तीलिङ्कान् नियन्त्रयति।
ब्लूमेज बायो इत्यस्य पायलट् परिवर्तनमञ्चः न केवलं ब्लूमेज बायो इत्यस्य आन्तरिकसंशोधनविकासपरिणामानां पायलटरूपान्तरणस्य प्रचारार्थं प्रतिबद्धः अस्ति, अपितु जैवनिर्माणार्थं पायलटरूपान्तरणसेवाः प्रदातुं "मञ्चरूपेण" समग्रसमाजस्य कृते अपि उद्घाटयति। इयं माइलस्टोन् प्रगतिः चीनदेशे उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च एकीकरणे नूतनजीवनशक्तिं प्रविशति, विज्ञानस्य प्रौद्योगिक्याः उद्योगस्य च बाधां भङ्गयितुं प्रमुखशक्तिः भविष्यति, तथा च कृत्रिमजीवविज्ञानेन प्रतिनिधित्वेन नूतनस्य उत्पादकतायां प्रबलविकासं प्रवर्धयिष्यति इति अपेक्षा अस्ति, तथा "द्विगुणकार्बन" लक्ष्यं प्राप्तुं ठोस आधारं स्थापयन्तु। (xianning news network) ९.
प्रतिवेदन/प्रतिक्रिया