समाचारं

एप्पल् यूरोपे अन्येन वर्गक्रियामुकदमेन आहतः अस्ति, यस्य आरोपः अस्ति यत् "अनुचितरूपेण" २५९ मिलियन डॉलरं अर्जितवान्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : एप्पल् यूरोपे अन्यस्य वर्गक्रियामुकदमस्य अधीनः अस्ति: ३०% आयोगः ट्रिगरः अभवत्, तथा च २५९ मिलियन यूरो "अनुचित" राजस्वस्य आरोपः अभवत्

आईटी हाउस् इत्यनेन १९ सितम्बर् दिनाङ्के ज्ञापितं यत् यूरोपीय उपभोक्तृअधिकारसंस्था euroconsumer इति बेल्जियम, इटली, स्पेन, पुर्तगालदेशेषु समन्वितं वर्गक्रियामुकदमं प्रारभते।एप्पल् इत्यस्य उपरि आरोपः कृतः यत् सः “पर्दे पृष्ठतः” अस्ति यत् सङ्गीतप्रवाहसेवानां सदस्यताशुल्कं वर्धयति ।

euroconsumer इत्यनेन स्वस्य मुकदमापृष्ठे लिखितम् यत् -

एप्पल् न्यायपूर्वकं कार्यं न करोति! एकः बृहत् प्रौद्योगिकी कम्पनी इति नाम्ना एप्पल् इत्यनेन स्वस्य एप्प् स्टोर् इत्यत्र spotify, deezer, youtube music, soundcloud, amazon music, tidal, qobuz इत्यादीनां मूल्यानां कृते 30% पर्यन्तं अतिरिक्तशुल्कं आरोपितम् अस्ति .

एतेषां तृतीयपक्षस्य स्ट्रीमिंगसेवानां सदस्यताशुल्कं वर्धयितुं भवति यतोहि राजस्वस्य हानिः पूरयितुं 30% आयोगः भवति एतेषां मूल्यवृद्धीनां कारणेन उपयोक्तारः स्ट्रीमिंगसेवायाः कृते प्रतिमासं प्रायः 3 यूरो अधिकं (वर्तमानं प्रायः 23.7 युआन्) दातुं शक्नुवन्ति चिनोतु।

सङ्गठनस्य दावान् करोति यत् केवलं यूरोपे एप्पल् इत्यनेन उपभोक्तृभ्यः स्वस्य गैर-एप्पल् म्यूजिक स्ट्रीमिंग सेवानां कृते अत्यधिकं शुल्कं गृहीत्वा प्रायः २५९ मिलियन यूरो (it home note: वर्तमानकाले प्रायः २.०४५ अरब युआन्) इत्यस्य "अनुचितं भुगतानं" प्राप्तम् एतदर्थं ते "बेल्जियम, इटली, स्पेन, पुर्तगालदेशेषु ५,००,००० तः अधिकानां पीडितानां अतिरिक्त-देयता-पुनर्प्राप्त्यर्थं कार्यं कुर्वन्ति" ।