समाचारं

apple ios 18 इत्यस्मिन् नूतनं bug उजागरितम् अस्ति: येन द्वयोः पक्षयोः messages application loop इत्यस्य दुर्घटना अभवत्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं: apple ios 18 इत्यस्मिन् नूतनं bug उजागरितम् अस्ति: येन द्वयोः पक्षयोः messages अनुप्रयोगपाशः दुर्घटना भवति, तथा च विद्यमानस्य मरम्मतसमाधानस्य कारणेन आँकडाहानिः भविष्यति

it house news इत्यनेन १९ सितम्बर् दिनाङ्के प्रौद्योगिकीमाध्यमेन ९to5mac इत्यनेन कालमेव (सितम्बर् १८ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र एप्पल् इत्यस्य ios १८ प्रणाल्यां messages अनुप्रयोगे दोषः अस्ति इति ज्ञापितम्।एतेन अनुप्रयोगस्य दुर्घटना भविष्यति, वर्तमाननिराकरणस्य परिणामः च दत्तांशहानिः भविष्यति ।

ios 18 इत्यस्मिन् message crash bug इत्यस्य परिहारः कथं भवति

पाठकः एलेक्सः प्रथमं एतत् दुर्बलतां आविष्कृतवान्, यत् पश्चात् मीडिया सफलतया पुनः प्रदर्शितवान् ।

पुनरुत्पादनार्थं पदानि तुल्यकालिकरूपेण सरलाः सन्ति ।

bug स्थितिः

apple watch इत्यत्र एकं विशेषता अन्तर्भवति यत् उपयोक्तारः watchos इत्यस्य माध्यमेन प्रत्यक्षतया messages अथवा mail इत्यत्र घण्टामुखं सहजतया साझां कर्तुं शक्नुवन्ति एतत् विशेषता व्यक्तिगतघटिकामुखविन्यासान् साझां कर्तुं विनिर्मितम् अस्ति ।

यदि उपयोक्ता प्रत्यक्षतया वार्तालाप-अन्तरफलके सन्देशस्य उत्तरं ददाति तर्हि bug प्रवर्तते, येन message अनुप्रयोगः पुनः पुनः क्रैश भवति ।

it house इत्यनेन मीडिया-समाचारस्य उद्धृतं यत् एतत् bug उभयतः उपयोक्तृभ्यः प्रभावं करिष्यति इति । इदं bug तदा प्रवर्तते यदा ios 18 उपयोक्तारः घड़ीमुखाः साझां कुर्वन्ति तदतिरिक्तं ios 18.1 इत्यत्र साझां घड़ीमुखं प्रेषयित्वा एतत् bug न प्रवर्तते ।

तदतिरिक्तं, ios 18.1 beta, ipados 18.1 beta, macos 15.1 beta च सहितं ग्राहकपक्षे यदा उपयोक्तारः वार्तालापविधाने साझाघटिकामुखानाम् उत्तरं ददति तदा messages एप् दुर्घटना भविष्यति

मरम्मतार्थं गपशप-इतिहासस्य सफाई आवश्यकी भवति

एकदा ios 18 उपयोक्तारः एतां समस्यां प्राप्नुवन्ति तदा कोऽपि पक्षः messages एप् मध्ये वार्तालापं उद्घाटयितुं न शक्नोति वर्तमानसमाधानं वार्तालापस्य इतिहासं विलोपयितुं शक्यते। परन्तु यतः messages अनुप्रयोगः लूप् क्रैश अवस्थायां अस्ति, अतः एषा कार्यप्रक्रिया अपि अधिका कठिना भवति ।

एतस्य समाधानस्य परिणामः अभवत् यत् सर्वेषां वार्तालाप-इतिहासस्य विलोपनं जातम्, यत्र messages-एप्-इत्यस्मात् बहिः न रक्षितानि फोटो-वीडियो-इत्यादीनि संलग्नकानि अपि सन्ति ।

messages app इत्यस्मिन् recently deleted स्थानात् विलोचितं वार्तालापसूत्रं पुनः स्थापयित्वा क्रैश त्रुटिः पुनः प्रवर्तते । एप्पल् इत्यस्य ios 18, macos 15, watchos 11, भविष्यस्य एप्पल् पूर्व-विमोचनसॉफ्टवेयरस्य च बीटा-अद्यतनयोः एतत् दोषं निवारयितुं आवश्यकता भवितुम् अर्हति ।