समाचारं

बक्स्-दलस्य लीगस्य शीर्षदश-रक्षासु पुनरागमनस्य आवश्यकता वर्तते यदि ते चॅम्पियनशिप-विवादं प्रति प्रत्यागन्तुं इच्छन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२१ तमे वर्षे चॅम्पियनशिपं जित्वा वर्षत्रयेषु मिल्वौकी बक्स् लीगस्य द्वितीयस्य सर्वोत्तमस्य नियमितसीजनस्य अभिलेखस्य कृते बद्धः अस्ति (१५८ विजयाः ८८ हानिः च, विजयस्य दरः: ६४.२%) परन्तु ते तस्मिन् काले केवलं १० प्लेअफ्-क्रीडासु विजयं प्राप्तवन्तः, २०२३, २०२४ च द्वयोः वर्षयोः उच्च-सीडेड्-दलरूपेण प्रथम-परिक्रमे निर्गताः ।

प्लेअफ्-क्रीडायां तेषां दुर्बल-प्रदर्शनस्य मुख्यकारणं स्वास्थ्य-विषयाणि एव अभवन्, यत्र विगतत्रिषु वर्षेषु बक्स्-क्लबस्य प्लेअफ्-क्रीडासु केवलं २३-क्रीडासु एकत्र क्रीडितौ अस्य दलस्य अद्यापि प्रतिस्पर्धायाः कोरः अस्ति, तेषां केवलं एप्रिल-मे-मासेषु स्वस्थः भवितुं आवश्यकता भवेत्।

परन्तु बक्स्-क्लबस्य रक्षात्मकरूपेण अपि उत्तमं कर्तुं आवश्यकता वर्तते । तेषां रक्षा लीगे केवलं १९ तमे स्थाने अस्ति, यत् लीगस्य औसतात् उपरि प्रति १०० कब्जे ०.५ अंकं प्राप्तुं शक्नोति।

जनवरीमासे अन्ते डॉक् रिवर्सः कार्यभारं स्वीकृतवान् ततः परं बक्सस्य रक्षासुधारः अभवत्, परन्तु नियमितसीजनस्य अन्तिम-३६-क्रीडाणां माध्यमेन अद्यापि केवलं प्याक्-मध्ये एव अस्ति

बक्स २०२३-२४ सीजनस्य अभिलेखः & आक्रामकं रक्षात्मकं च दक्षता एकदृष्टौ

offrtg: प्रति १०० राउण्ड् स्कोर

defrtg: प्रति १०० राउण्ड् मध्ये अंकाः हारिताः

netrtg: प्रति १०० कब्जे शुद्धाङ्काः जिता

विगत २३ एनबीए-चैम्पियनशिप-दलेषु नियमित-सीजन-काले रक्षात्मक-दक्षतायां केवलं द्वौ शीर्षदश-दलेभ्यः बहिः स्थानं प्राप्तवन्तौ । तदनन्तरं वयं विस्तरेण विश्लेषणं करिष्यामः यत् गतसीजनस्य रक्षात्मकरूपेण बक्स्-क्लबस्य काः समस्याः आसन्, तथा च ते कथं शीर्षदश-रक्षासु पुनः आगन्तुं शक्नुवन्ति इति।

1. रक्षात्मकक्षेत्रेषु परिवर्तनम्

नूतनः प्रशिक्षकः मिल्वौकीनगरे नूतनं रक्षात्मकं योजनां आनयत् आँकडानुसारं बक्स्-क्लबस्य पिक-एण्ड्-रोल्स्-रक्षणस्य मार्गः २०२२-२३, २०२३-२४ च ऋतुषु बहु परिवर्तितः अस्ति । मध्यऋतुप्रशिक्षणपरिवर्तनेन सह अधिकपरिवर्तनानि अपि ते दृष्टवन्तः ।

विगतद्वयेषु ऋतुषु रक्षात्मककवरेजदत्तांशं बक्स

पूर्वप्रशिक्षकस्य एड्रियन ग्रिफिन् इत्यस्य अधीनं बक्स् (किञ्चित्) माइक बुडेन्होल्जर इत्यस्य अधीनं पञ्च ऋजुऋतून् यावत् सहितस्य "सिन्क्-बैक्" रक्षणात् दूरं गतवन्तः रिवर्स इत्यनेन कार्यभारग्रहणानन्तरं तेषां परिवर्तनं अधिकं कट्टरपंथी आसीत् ।

कदाचित् एषः एव सम्यक् उपायः यदा बक्सः "सिंक बैक" इति रक्षणं करोति तदा प्रतिद्वन्द्वस्य स्कोरिंगदक्षता सर्वाधिकं भवति। न केवलं ब्रूक लोपेज् यदा न्यायालये भवति तदा प्रतिद्वन्द्विनः रिम् इत्यत्र उत्तमं शूटिंग् कुर्वन्ति, अपितु २०२२-२३ मध्ये यत् शूटिंग् करिष्यति तस्मात् अधिकानि शॉट् रिम् इत्यत्र अपि रक्षितुं अर्हति।

आँकडानुसारं बक्स् प्रति १०० कब्जासु ५२.७ सफलतां दत्तवान्, लीगे तृतीयस्थानं प्राप्तवान्, यत् पूर्वस्य सत्रस्य ४९.२ गुणानां (नवमस्य) अपेक्षया अधिकम् आसीत्

पिक-एण्ड्-रोल् रक्षायाः गुणवत्ता केवलं बृहत्पुरुषस्य उपरि न निर्भरं भवति, कन्दुक-सञ्चालकस्य अपि कन्दुकं सम्यक् मार्गे बाध्यं कर्तुं स्वभागं कर्तुं आवश्यकता वर्तते। बक्सः गतसीजनस्य आक्रामकबिन्दुरक्षकाणां रक्षणं कृत्वा उत्तमं कार्यं न कृतवान्...

अस्मिन् वर्षे एप्रिलमासे ३६ वर्षीयः लुओ इत्यस्य पुरतः रक्षात्मकक्रीडकान् अवरुद्धुं कष्टं भवति यदा सः टोकरीतः दूरं भवति...

2. अधिकं आक्रामकं रक्षणं अधिकानि फौल्स् जनयिष्यति, परन्तु अधिकं टर्नओवरं न

द्वितीयं ऋजुं सत्रं यावत् बक्स् रक्षायाः चतुर्णां घटकानां मध्ये त्रयेषु (प्रभावी क्षेत्रलक्ष्यप्रतिशतम्, रिबाउण्डिंग् प्रतिशतं, मुक्तक्षेपप्रतिशतं च) शीर्षदशसु स्थानं प्राप्तवान्, परन्तु त्रयोऽपि आँकडासु क्रमाङ्कनं न्यूनीकृतवान् केवलं पञ्च दलाः २०२२-२३ ऋतुतः गतसीजनपर्यन्तं प्रतिद्वन्द्वी मुक्तक्षेपप्रतिशतस्य ऊर्ध्वगामिनी प्रवृत्तिं दर्शितवन्तः, यत्र बक्स्-क्लबस्य तृतीयः सर्वाधिकः वृद्धिः अभवत्

प्रतिद्वन्द्वीनां मुक्तक्षेपस्य दरः (अतः तेषां समग्रदक्षता) तदा सर्वाधिकं भवति यदा क्रीडा रोटेशनं प्राप्नोति, यत्र पोर्टिस् इत्यस्य फाउल् प्रति ३६ निमेषेषु २.३ (२०२२-२३ तमे वर्षे) तः ३.४ यावत् वर्धते, यदा तु आन्द्रे जूनियर - जैक्सन् इत्यस्य ५.८ फाउल् भवन्ति प्रति ३६ निमेषः गतसीजनस्य न्यूनातिन्यूनं ५०० निमेषान् क्रीडितानां १८६ रक्षकाणां मध्ये सर्वाधिकं आसीत् ।

अपराधानां संख्या आक्रामकबिन्दुरक्षकाणां विरुद्धं रक्षायाः अपि च कन्दुकसञ्चालकस्य रङ्गप्रवेशं निवारयितुं असमर्थतायाः च सम्बन्धी भवितुम् अर्हति...

यदा बक्स् रक्षायाः चतुर्णां घटकानां मध्ये त्रयेषु शीर्ष १० मध्ये स्थानं प्राप्नोति, तदा ते द्वितीयं ऋजुतया सत्रं प्रतिद्वन्द्वी-परिवर्तन-दरेन (११.९ प्रति १०० कब्जे) अन्तिमस्थाने सन्ति अधिकाक्रान्तरक्षात्मकव्यवस्थायाः परिणामः अधिकानि परिवर्तनानि भवितुमर्हति, परन्तु यदा प्रत्येकस्मिन् अन्यदले न्यूनातिन्यूनं द्वौ खिलाडौ प्रति ३६ निमेषेषु (कमपि ५०० निमेषेषु क्रीडितेषु) न्यूनातिन्यूनं २.६ अवरोधानाम् औसतं भवति, तदा बक्स्-दलस्य न अभवत्

3. नवीनं परिवर्तनं बक्सस्य रक्षायां सहायकं भवेत्

बक्स्-दलेन अस्मिन् ग्रीष्मकाले मुक्त-एजेन्सी-मध्ये बहु निवेशः न कृतः, परन्तु ते न्यूनतम-वेतन-अनुबन्धेषु त्रयः दिग्गजाः योजितवन्तः -- डेलोन् राइट्, गैरी ट्रेण्ट् जूनियरः, टौरियन-प्रिन्स् च -- ते रक्षात्मकरूपेण सुधारं कर्तुं दलस्य सहायतां कर्तुं शक्नुवन्ति

विशेषतः राइट्, ट्रेण्ट् च बक्स्-क्लबस्य प्रतिद्वन्द्वीभ्यः अधिकं परिवर्तनं बाध्यं कर्तुं साहाय्यं कर्तव्यम् । विगतत्रिषु वर्षेषु तेषां प्रति ३६ निमेषेषु क्रमशः ४.१, ३.१ च अवरोधाः सन्ति । राइट् इत्यस्य पक्षविस्तारः उत्कृष्टः अस्ति, ट्रेण्ट् च आक्रामकः अस्ति...

बक्स् लीगस्य शीर्ष-१० अपराधस्य (प्रति १०० कब्जे ११६.२ अंकाः, १० तमः) इति दलस्य सामनां कुर्वन् अस्ति, यत् तेषां रक्षात्मक-क्रमाङ्कनात् सर्वेषु सत्रेषु (१९ तमः) अधिकः अस्ति एण्टेटोकौन्म्पो, लिलार्ड्, मिडिल्टन, डी लुओ इत्यादीनां चतुष्टयस्य ६७७ निमेषेषु तेषां रक्षात्मकदत्तांशः उत्तमं प्रदर्शनं कृतवान्, यत्र प्रति १०० कब्जे १०६.९ अंकाः प्राप्ताः

लॉस एन्जल्सः इदानीं युवा नास्ति, तेषां कृते अद्यापि उत्तमं रक्षणं क्रीडितुं रोटेशन-मध्ये अन्येषां खिलाडयः आवश्यकाः सन्ति, तेषां कोर-पङ्क्तिः अस्मिन् ऋतौ अधिकः क्रीडासमयः भवितुम् अर्हति एकः स्वस्थः बहुमुखी च मिडिलटनः, परिभ्रमणस्य नूतनानां परिवर्तनानां सह, बक्सं पुनः शीर्ष-१० रक्षायां (अथवा तस्य समीपे) स्थापयितुं शक्नोति। यदि ते तत् कर्तुं शक्नुवन्ति तर्हि पूर्वीयसम्मेलनस्य प्रथमस्तरस्य युद्धं अधिकं रोचकं भविष्यति।

(एनबीए आधिकारिकजालस्थलम्)

प्रतिवेदन/प्रतिक्रिया