समाचारं

“कार्यभारग्रहणस्य” एकवर्षेण अनन्तरं वु योङ्गमिङ्गस्य नवीनतमं भाषणम् : अलीबाबा क्लाउड् मूल्यानि न्यूनीकरोति एव

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलीबाबा क्लाउड् इत्यस्य प्रभारं स्वीकृत्य प्रथमवर्षे अन्ततः २०२४ तमे वर्षे युन्की सम्मेलने मञ्चं गृहीतवान् सः अवदत् यत् विगत २२ मासेषु एआइ विकासस्य गतिः कस्यापि ऐतिहासिककालस्य गतिं अतिक्रान्तवती अस्ति।
२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य १० दिनाङ्के वु योङ्गमिङ्ग् आधिकारिकतया झाङ्ग योङ्गस्य "उत्तराधिकारी" अभवत् तथा च अलीबाबा क्लाउड् इन्टेलिजेन्स ग्रुप् इत्यस्य अध्यक्षः मुख्यकार्यकारी च अभवत् तथापि गतवर्षस्य अक्टोबर्-मासस्य अन्ते २०२३ तमे वर्षे युन्की-सम्मेलने वु योङ्गमिङ्ग्, यः अधुना एव कार्यभारं स्वीकृतवान् आसीत्, सः मञ्चात् बहिः उपविष्टः अभवत्, न तु मञ्चे। अलीबाबा क्लाउड् इत्यस्य कृते वु योङ्गमिङ्ग् इत्यस्य रणनीतिकयोजनायाः नवम्बर २०२३ पर्यन्तं पूर्णतया अनावरणं न कृतम् ।तस्मिन् समये अलीबाबा क्लाउड् इत्यस्य समूहात् पूर्णतया पृथक् न भविष्यति इति पुष्टिं कृत्वा सः अलीबाबा क्लाउड् "एआइ- 2020" इत्यस्य प्रमुखस्तम्भद्वये केन्द्रीभवति इति घोषितवान् । driven, public cloud first" भविष्ये। विस्तारं कर्तुं दिशा। अस्मिन् वर्षे युन्की-सम्मेलने वु योङ्गमिङ्ग् इत्यनेन विगतवर्षद्वये एआइ-विकासस्य विषये स्वस्य अवलोकनं, भविष्यस्य "एआइ-सञ्चालितस्य विश्वस्य" विषये स्वस्य भविष्यवाणयः च साझाः कृताः ।
वु योङ्गमिङ्ग् इत्यनेन स्वभाषणे उक्तं यत् विगत २२ मासेषु ए.आइ. सः मन्यते यत् गतवर्षे बृहत् मॉडल् केवलं सरलसङ्केतलेखने प्रोग्रामर-जनानाम् सहायतां कर्तुं शक्नोति स्म, परन्तु अद्यत्वे ते इदानीं प्रत्यक्षतया आवश्यकताः अवगन्तुं जटिलप्रोग्रामिंग-कार्यं च सम्पन्नं कर्तुं शक्नुवन्ति गतवर्षे बृहत् मॉडलानां गणितं केवलं मध्यविद्यालयस्य छात्राणां स्तरे एव आसीत् अद्य अन्तर्राष्ट्रीय ओलम्पियाड् स्वर्णपदकस्तरं प्राप्तवान् भौतिकशास्त्रे, रसायनशास्त्रे, जीवविज्ञाने इत्यादिषु विषयेषु डॉक्टरेट् स्तरस्य समीपे अस्ति।
सः उल्लेखितवान् यत् गतकाले आदर्शानुमानस्य व्ययः मूर्-नियमात् दूरम् अतिक्रम्य घातीयरूपेण न्यूनः अभवत् । विगतवर्षे अलीबाबा क्लाउड् बैलियन इत्यत्र tongyi qianwen api इत्यस्य कॉलमूल्यं ९७% न्यूनीकृतम् अस्ति, तथा च दशलाखस्य टोकनस्य न्यूनतमं कॉलव्ययः ५० सेण्ट् यावत् न्यूनीकृतः अस्ति अनुमानव्ययः अनुप्रयोगविस्फोटस्य प्रमुखः विषयः अस्ति, अलीबाबा मेघः च व्ययस्य न्यूनीकरणं निरन्तरं कर्तुं कठिनं कार्यं करिष्यति।
सत्यं एजीआई प्राप्तुं अग्रिमपीढीयाः प्रतिरूपे बृहत्तरं, अधिकसामान्यं, अधिकं सामान्यं च ज्ञानव्यवस्था भवितुम् आवश्यकं भवति, तथा च तार्किकतर्कक्षमतायाः अधिकजटिलाः अधिकस्तराः अपि भविष्यन्ति वैश्विक उन्नतप्रतिरूपप्रतियोगितायाः निवेशस्य सीमा अरबौ अथवा दश अरब डॉलरपर्यन्तं प्राप्स्यति। विभिन्नेषु उद्योगपरिदृश्येषु एआइ-इत्यस्य व्यापकरूपेण उपयोगः भवितुं सम्भावना उद्घाटिता अस्ति ।
वु योङ्गमिङ्ग् इत्यस्य मतं यत् एआइ इत्यस्य बृहत्तमा कल्पना मोबाईल-फोन-पर्दे न, अपितु डिजिटल-जगत् स्वीकृत्य भौतिक-जगत् परिवर्तयितुं वर्तते सः मन्यते यत् जननात्मकः एआइ उत्पादकता-आपूर्तिं बुद्धिम् योजयित्वा विश्वस्य कृते अधिकं आन्तरिकं मूल्यं निर्माति । एतादृशं मूल्यनिर्माणं चल-अन्तर्जाल-संयोजनानां मूल्यात् दशगुणं वा दर्जनशः वा भवितुम् अर्हति । जनरेटिव एआइ क्रमेण डिजिटलजगति प्रविश्य स्वस्य अधिग्रहणं करिष्यति, भौतिकजगति अधिकांशवस्तूनाम् एआइ क्षमता भविष्यति, येन नूतनानां उत्पादानाम् अग्रिमपीढी भविष्यति तथा च क्लाउड् एआइ द्वारा चालितस्य डिजिटलजगत् सह तालमेलः सृज्यते।
तस्मिन् एव काले सः एआइ-माडलस्य उपयोगानन्तरं वाहन-उद्योगे ये विशालाः परिवर्तनाः अभवन्, तेषां उल्लेखं कृतवान्, रोबोट्-इत्येतत् अग्रिमः उद्योगः भविष्यति यः महतीं परिवर्तनं करिष्यति इति भविष्यवाणीं कृतवान् सः मन्यते यत् भविष्ये सर्वाणि चलवस्तूनि बुद्धिमान् रोबोट् भविष्यन्ति, ये कारखानेषु रोबोट्-बाहुः, निर्माणस्थलेषु क्रेन्, गोदामेषु पोर्टर्, अग्निशामकस्थलेषु अग्निशामकाः, गृहे पालतूकुक्कुराः च भवितुम् अर्हन्ति भविष्ये कारखानेषु बहवः रोबोट् भविष्यन्ति, ये बृहत् एआइ मॉडल् इत्यस्य आज्ञानुसारं रोबोट् उत्पादयिष्यन्ति । अधुना प्रत्येकस्मिन् नगरगृहे एकं वाहनम् अस्ति, भविष्ये च प्रत्येकं गृहे द्वौ वा त्रयः वा रोबोट् भवितुम् अर्हन्ति ।
तदतिरिक्तं वु योङ्गमिङ्ग् इत्यनेन अपि उक्तं यत् एआइ कम्प्यूटिङ्ग् इत्यस्य विकासः त्वरितरूपेण भवति, प्रबल कम्प्यूटिङ्ग् प्रणाली च भवति । जेनरेटिव एआइ इत्यस्य डिजिटल-भौतिक-जगतः पुनर्निर्माणं कम्प्यूटिंग्-वास्तुकलायां मौलिकपरिवर्तनं करिष्यति । विगतदशकेषु cpu-प्रधानं कम्प्यूटिङ्ग्-प्रणाली gpu-प्रधान-ai-गणना-प्रणालीं प्रति परिवर्तनं त्वरितम् अकरोत् । भविष्ये प्रायः सर्वेषु सॉफ्टवेयर-हार्डवेयर्-योः तर्क-क्षमता भविष्यति, तेषां कम्प्यूटिङ्ग्-कोर-इत्येतत् cpu कम्प्यूटिङ्ग्-इञ्जिन् + gpu-रीजनिंग्-इञ्जिनस्य द्वय-इञ्जिन-चालकाः भविष्यन्ति
अलीबाबा क्लाउड् इत्यनेन अवलोकितं यत् नूतने कम्प्यूटिङ्ग् पावर मार्केट् इत्यस्मिन् ५०% अधिका माङ्गलिका एआइ इत्यनेन चालिता भवति, एआइ कम्प्यूटिङ्ग् पावर इत्यस्य माङ्गल्यं मुख्यधारायां जातम् एषा प्रवृत्तिः निरन्तरं विस्तारं प्राप्स्यति। विगतवर्षे अलीबाबा क्लाउड् इत्यनेन नूतनस्य एआइ कम्प्यूटिंग् शक्तिस्य बृहत् परिमाणं निवेशः कृतः, परन्तु अद्यापि ग्राहकानाम् प्रबलमागधां पूरयितुं दूरम् अस्ति। वू योङ्गमिङ्ग् इत्यस्य मतं यत् सर्वेषां उद्योगानां कृते सशक्ततरप्रदर्शनस्य, बृहत्तरपरिमाणस्य, एआइ-आवश्यकतानां अनुकूलतया च आधारभूतसंरचनायाः आवश्यकता वर्तते ।
वू योङ्गमिङ्ग् इत्यनेन उल्लेखितम् यत् अलीबाबा क्लाउड् एआइ प्रौद्योगिकी अनुसन्धानं विकासं च अभूतपूर्वतीव्रतायां च आधारभूतसंरचनानिर्माणे निवेशं कुर्वन् अस्ति। अलीबाबा क्लाउड् इत्यस्य एकजालसमूहः १,००,००० कार्ड् स्तरं यावत् विस्तारितः अस्ति, यत्र चिप्स्, सर्वर, नेटवर्क्, भण्डारणतः आरभ्य शीतलनं, विद्युत् आपूर्तिः, डाटा सेण्टर् च सर्वं कवरं कृतम् अस्ति
"ऐतिहासिक-अनुभवात् न्याय्यं चेत् जनाः अल्पकालीनस्य अति-आकलनं कुर्वन्ति, नूतन-प्रौद्योगिकी-क्रान्तीनां दीर्घकालीन-अति-आकलनं च कुर्वन्ति । यतः नूतन-प्रौद्योगिकीनां प्रयोगस्य प्रारम्भिक-पदे प्रवेशस्य दरः अद्यापि तुल्यकालिकरूपेण न्यूनः अस्ति, जनानां व्यक्तिगत-अनुभवः अपि न्यूनः अस्ति न दृष्टानि तादृशानि घटनानि ए.आइ.युगम्।" वू योङ्गमिङ्ग् अवदत्।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया