समाचारं

अमेरिका इजरायल् च तस्य विरोधं कृतवन्तौ, परन्तु चीनदेशः तस्य पक्षे मतदानं कृतवान्!

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर, स्थानीय समय

संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पः पारितः

१२ मासानां अन्तः इजरायल् इति आग्रहं कुर्वन्तु

प्यालेस्टाइनदेशे अवैधकब्जायाः समाप्तिः

चीनदेशेन मतदानेन हाँ इति मतदानं कृतम्


१८ सितम्बर् दिनाङ्के स्थानीयसमये प्यालेस्टिनी-इजरायल-विषये चर्चां कर्तुं १० तमे आपत्कालीन-विशेष-सत्रे संयुक्तराष्ट्रसङ्घस्य महासभायाः मतदानं कृत्वा कब्जाकृतेषु प्यालेस्टिनी-प्रदेशेषु इजरायल्-विषये सल्लाहकार-मतस्य विषये प्रस्तावस्य मसौदां स्वीकृत्य इजरायल्-देशः सल्लाहकारपत्रं निर्गन्तुं आवश्यकम् आसीत् संकल्पस्य स्वीकृतेः १२ मासानां अन्तः रायः कब्जितेषु प्यालेस्टिनीप्रदेशेषु तस्य अवैधरूपेण उपस्थितिः समाप्तः।
मतदानस्य समये .१२४ मतं पक्षे, अमेरिका-इजरायल-देशयोः १४ मतं विरोधे, ४३ मतं च मतदानं न कृतवान् । चीनदेशः पक्षे मतदानं कृतवान्
संयुक्तराष्ट्रसङ्घस्य पर्यवेक्षकरूपेण संयुक्तराष्ट्रसङ्घस्य महासभायां प्रथमवारं प्यालेस्टाइनराज्येन प्रस्तावस्य मसौदा प्रस्तावितः।. अस्मिन् वर्षे मेमासे संयुक्तराष्ट्रसङ्घस्य महासभायाः सत्रे सदस्यराज्यैः उच्चमतेन प्रस्तावः पारितः, यत्र प्यालेस्टाइनराज्यं प्रस्तावान् संशोधनं च प्रस्तावयितुं पर्यवेक्षकरूपेण परिचययितुं च अधिकारः प्रदत्तः।
▲ मंसूरः, संयुक्तराष्ट्रसङ्घस्य प्यालेस्टाइनस्य स्थायी पर्यवेक्षकः
अयं संकल्पः पश्चिमतटस्य कब्जित-प्यालेस्टिनी-क्षेत्रे केन्द्रितः अस्ति, तस्य पूर्ण-मसौदे "पूर्व-जेरुसलेम-सहित-कब्जित-प्यालेस्टिनी-क्षेत्रे इजरायलस्य नीतयः व्यवहाराश्च, कब्जित-प्यालेस्टिनी-क्षेत्रे इजरायलस्य निरन्तर-उपस्थितेः अवैधतायाः विषये च अन्तर्राष्ट्रीयन्यायालयः" इति उच्यते ." "कानूनीपरिणामानां विषये सल्लाहकारमतम्"।
अन्तर्राष्ट्रीयन्यायालयेन अस्मिन् वर्षे जुलैमासस्य १९ दिनाङ्के सल्लाहकारमतं जारीकृतम् यत् कब्जाकृते प्यालेस्टिनीक्षेत्रे इजरायलस्य निरन्तरं उपस्थितिः अवैधः अस्ति तथा च इजरायलस्य दायित्वं वर्तते यत् यथाशीघ्रं तस्मिन् क्षेत्रे स्वस्य अवैधं उपस्थितिः समाप्तुं, तत्क्षणमेव सर्वाणि नवीनं विरमतु निपटानक्रियाकलापाः, तथा च सर्वे आवासिनो कब्जितप्यालेस्टिनीक्षेत्रात् निवृत्ताः भवन्ति तथा च क्षेत्रे सर्वेषां प्रासंगिकानां प्राकृतिकानाम् अथवा कानूनीव्यक्तिनां कृते क्षतिपूर्तिं कर्तुं बाध्यन्ते।

© सीसीटीवी सैन्य

प्रतिवेदन/प्रतिक्रिया