समाचारं

बेल्जियमदेशस्य ब्रुसेल्स्-नगरे "कार-मुक्त-दिवसः" इति आचरति यत्र नागरिकाः पर्यटकाः च सर्वं दिवसं निःशुल्कं सार्वजनिकयानं गृह्णन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] बेल्जियमदेशस्य "brussels times" इति प्रतिवेदनानुसारं १८ तमे दिनाङ्के ब्रुसेल्स्-नगरं रविवासरे, सितम्बर्-मासस्य २२ दिनाङ्के वार्षिककार-रहित-दिवसस्य आरम्भं करिष्यति, यदा पुनः एतत् नगरं यूरोप-देशस्य बृहत्तमं कार-रहितं क्षेत्रं भविष्यति .
२२ तमे दिनाङ्के प्रातः ९ वादनतः सायं ७:३० वादनपर्यन्तं ब्रुसेल्स्-नगरस्य वीथीः कारानाम् कृते बन्दाः भविष्यन्ति येन पदयात्रिकाणां, सायकलयात्रिकाणां, रोलर-स्केटरानाम् अन्येषां च गैर-मोटरयुक्तानां परिवहन-उपयोक्तृणां कृते पर्याप्तं स्थानं प्राप्यते |.
"परिवहनसप्ताहस्य पराकाष्ठारूपेण" कार-मुक्त-दिवसस्य उद्देश्यं नागरिकान् पर्यटकान् च हरिततर-स्वस्थ-यात्रा-विधिनाम् अनुभवाय प्रोत्साहयितुं वर्तते । ब्रसेल्स-नगरस्य सार्वजनिकयानसञ्चालकः एसटीआईबी दिनभरि बसयानानि, ट्राम-मेट्रो-वाहनानि च सहितं निःशुल्कं सार्वजनिकयानसेवाः प्रदास्यति येन जनाः कार-रहितदिनेषु सहजतया यात्रां कर्तुं शक्नुवन्ति |. "बस, ट्राम, मेट्रो च शनिवासरस्य समयसूचनानुसारं चालिष्यन्ति, केषुचित् रेखासु अपि अधिका आवृत्तिः भविष्यति" इति कम्पनी अवदत्।
तस्मिन् दिने मेट्रोसेवा विशेषतया व्यस्ता भविष्यति निमेषाः १५ सेकेण्ड् च । तदतिरिक्तं काररहितदिनेषु उच्चमागधां पूरयितुं ट्रामसेवाः आवृत्तिं वर्धयिष्यन्ति।
एसटीआईबी विशेषसेवा अपि प्रदाति, अर्थात् प्रातः ९:३० वादनतः रात्रौ ८:०० वादनपर्यन्तं पार्किङ्गस्थानं c, heysel भूमिगतस्थानकं च संयोजयति निःशुल्कं शटलबससेवा एतानि सर्वाणि समायोजितसमयसूचनाः stib इत्यस्य जालपुटे, मोबाईल-एप्-मध्ये च प्राप्यन्ते ।
बेल्जियमदेशस्य रेलसञ्चालकः एसएनसीबी अपि अस्मिन् कार्ये सम्मिलितः अस्ति, ८ यूरो-मूल्यकं गतिशीलताटिकटं प्रारब्धवान् यत् नागरिकाः पर्यटकाः च सस्तीमूल्येन कार-रहितदिनेषु ब्रुसेल्स्-नगरात् बहिः अन्वेषणं कर्तुं शक्नुवन्ति
(स्रोतः : ग्लोबल टाइम्स्)
प्रतिवेदन/प्रतिक्रिया