समाचारं

नूतनस्य यूरोपीय-आयोगस्य नामाङ्कन-सूची घोषिता अस्ति, तस्य पृष्ठतः मैक्रोन् अस्ति, यः फ्रान्स्-देशे, यूरोपीय-सङ्घ-देशे च दुर्बलः अभवत् ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य १७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूरोपीय-आयोगस्य (यूरोपीय-आयोगस्य) अध्यक्षः वॉन् डेर् लेयेन् इत्यनेन तस्मिन् एव दिने नूतन-यूरोपीय-आयोग-सदस्यानां कृते नामाङ्कन-सूची घोषिता संसदः ।
वॉन् डेर् लेयेन् इत्यनेन नामाङ्कनसूचिकायाः ​​घोषणायाः पूर्वं १६ सितम्बर् दिनाङ्के यूरोपीयआयोगस्य आन्तरिकविपण्यस्य उत्तरदायी फ्रांसीसी आयुक्तः ब्रेटनः स्वस्य त्यागपत्रस्य घोषणां कृतवान् यत् वॉन् डेर् लेयेन् इत्यनेन "व्यक्तिगतकारणात्" स्वस्य उम्मीदवारीं निवृत्तुं अनुरोधः कृतः, वॉन् इत्यस्य उपरि आरोपः च कृतः लेनस्य der leyen इत्यस्य “शासनस्य विषयाः” सन्ति ।
ब्रेटनस्य त्यागपत्रस्य विषये फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इत्यनेन वॉन् डेर् लेयेन् इत्यस्मै रियायताः दातव्याः आसन्, तत्सम्बद्धानि नामाङ्कनानि त्यक्त्वा, निवर्तमानः विदेशमन्त्री सेजोर्नेट् नूतने यूरोपीय-आयोगे स्थानं गृह्णीयात् इति घोषणां कर्तुं च अभवत्
केचन विश्लेषकाः मन्यन्ते यत् घटनानां श्रृङ्खला दर्शयति यत् फ्रान्सदेशे यूरोपीयसङ्घदेशे च मैक्रोनस्य स्थितिः दुर्बलतां प्राप्नोति।
वॉन् डेर् लेयेन् : नूतनस्य यूरोपीय-आयोगस्य प्राथमिकता “सुरक्षा प्रतिस्पर्धा च” अस्ति ।
नूतनः यूरोपीय-आयोगः आगामिषु पञ्चषु ​​वर्षेषु क्षेत्रस्य सुरक्षां, प्रतिस्पर्धां, वर्धमान-चुनौत्यं च सम्बोधयिष्यति |
१७ सितम्बर् दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं वॉन् डेर् लेयेन् इत्यनेन उक्तं यत् यदा यूरोपीयसङ्घः नीतयः निर्माति तदा जलवायुपरिवर्तनं प्रमुखा पृष्ठभूमिः एव तिष्ठति। २०१९ तः २०२४ पर्यन्तं प्रथमकार्यकालस्य तुलने वॉन् डेर् लेयेन् इत्यनेन उक्तं यत् सुरक्षा प्रतिस्पर्धा च नूतनस्य यूरोपीय-आयोगस्य प्राथमिकता अपि भविष्यति।
फ्रान्स् २४ टीवी-स्थानकस्य मतं यत् यथा यथा रूस-युक्रेन-सङ्घर्षः तृतीयवर्षं प्रविशति तथा तथा यूरोपीयसङ्घस्य सुरक्षा-रक्षायाः च नूतनं महत्त्वपूर्णं स्थानं प्राप्तम्। लिथुआनियादेशस्य पूर्वप्रधानमन्त्री कुबेलियस् यूरोपीयआयोगस्य प्रथमरक्षाआयुक्तत्वेन नामाङ्कितः, एस्टोनियादेशस्य पूर्वप्रधानमन्त्री करस् विदेशकार्याणां अन्यकार्याणां च प्रभारी कार्यकारी उपराष्ट्रपतिरूपेण कार्यं करिष्यति
ब्रिटिशप्रसारणनिगमेन (bbc) १७ सितम्बर् दिनाङ्के ज्ञापितं यत् नूतनस्य यूरोपीयआयोगस्य सदस्यानां सूची सप्ताहान् यावत् चर्चायाः अनन्तरं घोषिता, सर्वेषां राजनैतिकगुटानां अभ्यर्थिनः च पदं प्राप्तवन्तः।
यथा, स्पेनदेशस्य समाजवादी रिवेरा हरितसंक्रमणस्य नेतृत्वं करिष्यति, इटलीदेशस्य सुदूरदक्षिणपक्षीयपक्षस्य ब्रदरहुड् इत्यस्य सदस्यः फिटो यूरोपीयआयोगस्य उपाध्यक्षत्वेन, समन्वयसुधारयोः आयुक्तत्वेन च कार्यं करिष्यति
यूरोपीयसङ्घस्य नियमानाम् अनुसारं प्रत्येकं सदस्यराज्यं यूरोपीयआयोगस्य कृते अभ्यर्थिनं नामाङ्कितव्यं, तस्य उम्मीदवारस्य यूरोपीयसंसदस्य अनुमोदनं भवितुमर्हति फ्रांस् २४ टीवी-स्थानकेन उक्तं यत् सम्प्रति, अपेक्षा अस्ति यत् अग्रिमस्य यूरोपीय-आयोगस्य नेतृत्वदलस्य स्थापना नवम्बर-मासस्य आरम्भस्य मूल-कार्यक्रमस्य अनन्तरं यावत् स्थगितुं शक्नोति।
बीबीसी-संस्थायाः कथनमस्ति यत् यद्यपि यूरोपीय-आयोगस्य सदस्यानां उत्तरदायित्वस्य व्याप्तिः स्वदेशेभ्यः स्वतन्त्रा भवेत् तथापि प्रायः एतत् न भवति तथा च सदस्यराज्यानि स्वप्रत्याशिनां कृते महत्त्वपूर्णपदार्थं स्पर्धां करिष्यन्ति।
रायटर्-पत्रिकायाः ​​कथनमस्ति यत् यूरोपीयसङ्घस्य बृहत्तमौ देशौ जर्मनी-फ्रांस्-देशयोः प्रमुखाणि कार्याणि प्राप्तानि । वॉन् डेर् लेयेन् जर्मनीदेशीयः अस्ति तथा च निवर्तमानः फ्रांसदेशस्य विदेशमन्त्री सेजोर्नेट् यूरोपीयसङ्घस्य औद्योगिकरणनीत्याः उत्तरदायी भविष्यति।
मैक्रोनस्य नामाङ्कितः यूरोपीयसङ्घस्य आयुक्तः सहसा राजीनामा ददाति
फ्रान्सदेशः प्रारम्भे सेजोर्नेट् इत्यस्य यूरोपीयसङ्घस्य आयुक्तत्वेन नामाङ्कनं न कृतवान्, अपितु तस्य स्थाने आन्तरिकविपण्यस्य उत्तरदायी यूरोपीयआयोगस्य आयुक्तं ब्रेटनं नामाङ्कितवान् । ब्रेटनः २०१९ तः यूरोपीय-आयोगे एतत् पदं धारयति ।
रायटर्-पत्रिकायाः ​​अनुसारं ब्रेटनः १६ सितम्बर् दिनाङ्के अचानकं राजीनामा दत्त्वा वॉन् डेर् लेयेन् इत्यस्य विरुद्धं "कठिनं टिप्पणं" कृतवान् ।
एजेन्स फ्रांस्-प्रेस् इत्यनेन १७ सितम्बर् दिनाङ्के ब्रेटन इत्यनेन १६ तमे दिनाङ्के व्यक्तिगतसामाजिकमञ्चे "एक्स्" (पूर्वं ट्विटर) इत्यत्र वॉन् डेर् लेयेन् इत्यस्मै पत्रं प्रकाशितम्, यत्र उक्तं यत् नूतनस्य यूरोपीयआयोगस्य गठनस्य वार्तायां, अन्तिमपक्षे मञ्चे, वॉन् डेर् लेयेन् फ्रांस्देशं स्वनाम निवृत्तुं पृष्टवान् ।
स्वस्य राजीनामापत्रे ब्रेटनः मन्यते यत् वॉन् डेर् लेयेन् इत्यनेन "व्यक्तिगतकारणात्" तस्य उम्मीदवारी अवरुद्धा, राजनीतिस्य विनिमयरूपेण वॉन् डेर् लेयेन् इत्यनेन फ्रान्सदेशाय यूरोपीयआयोगस्य अधिकप्रभावशालिनी स्थानं प्रतिज्ञातं इति च उक्तम्
"नवीनतमाः घटनाः भवतः (von der leyen) समस्याप्रदं शासनं सिद्धयन्ति, मया च निष्कर्षः करणीयः यत् अहं यूरोपीय-आयोगे मम आरोपं निरन्तरं कर्तुं न शक्नोमि।
एजेन्स फ्रान्स्-प्रेस् इत्यनेन अपि उक्तं यत् ब्रेटनः प्रथमकार्यकाले वॉन् डेर् लेयेन् इत्यनेन सह बहुवारं संघर्षं कृतवान्, तस्याः प्रति तस्य अरुचिः "कोऽपि रहस्यं नास्ति" इति ।
रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् मैक्रोन्-समीपस्थैः सूत्रैः उक्तं यत् गतसप्ताहपर्यन्तं जनाः अद्यापि ब्रेटन-देशस्य नियुक्तिः भविष्यति इति विश्वासं कुर्वन्ति स्म । मैक्रोन् इत्यनेन अस्मिन् वर्षे जूनमासे ब्रेटनस्य नामाङ्कनस्य सार्वजनिकरूपेण पुष्टिः कृता, अपि च अस्मिन् वर्षे जूनमासे यूरोपीयसंसदनिर्वाचने वॉन् डेर् लेयेन् इत्यस्य पुनः निर्वाचनस्य समर्थनं कृतम्, तस्य विनिमयरूपेण फ्रान्सः यूरोपीयआयोगे महत्त्वपूर्णस्थानानि प्राप्तवान्
कूटनीतिकस्रोताः रायटर् इत्यस्मै अवदन् यत् यावत् वॉन् डेर् लेयेन् अगस्तमासस्य १९ दिनाङ्के ग्रीष्मकालीनविरामस्य अनन्तरं ब्रुसेल्स् -नगरं न प्रत्यागतवती तावत् यावत् सा मैक्रों - इत्यस्मै सूचितवती यत् सा फ्रान्स-देशाय यत् महत्त्वपूर्णं यूरोपीय-आयोगं इच्छति तत् स्थानं न दास्यति इति
रायटर्-पत्रिकायाः ​​मतं यत् ब्रेटन-विषये स्वीकारः मैक्रोन्-महोदयस्य प्रभावस्य हानिः भवति । यदा २०१९ तमे वर्षे प्रथमवारं वॉन् डेर् लेयेन् यूरोपीय-आयोगस्य अध्यक्षत्वेन कार्यभारं स्वीकृतवान् तदा मैक्रों महत्त्वपूर्णां भूमिकां निर्वहति स्म, तस्मिन् समये यूरोपीयसङ्घस्य कार्यसूचना च स्वरूपं दत्तवान् ।
मैक्रोन् इत्यस्य समीपस्थाः जनाः वदन्ति यत् तस्य ब्रेटन-देशे पूर्णः विश्वासः अस्ति, परन्तु तस्य प्रथमा प्राथमिकता अस्ति यत् फ्रान्स-देशं यूरोपीय-आयोगस्य प्रमुखं स्थानं प्राप्तुं शक्नोति, यत्र सदस्यता द्वितीयं भवति ।
अमेरिकीराजनैतिकवार्ताजालस्थले पोलिटिको इत्यनेन विश्लेषितं यत् केचन फ्रांसीसी अधिकारिणः मन्यन्ते यत् यूरोपीयसङ्घस्य अन्तः ब्रेटनः वॉन् डेर् लेयेन् इत्यस्य मुख्यः आलोचकः जातः, किञ्चित्पर्यन्तं च मैक्रोन् इत्यस्य मनसि भवति यत् सः अवश्यमेव हारं स्वीकुर्यात् इति।
ब्रेटनस्य प्रस्थानस्य परिचितः स्रोतः अवदत् यत्, "वॉन् डेर् लेयेन् इत्यस्य विश्वासः अस्ति यत् मैक्रों महतीं कष्टं प्राप्नोति" इति ।
पोलिटिको इत्यस्य मतं यत् अद्यतनस्य अनेकेषां घटनानां सुपरपोजिशनेन ज्ञायते यत् फ्रान्सदेशे यूरोपीयस्तरस्य च मैक्रोनस्य स्थितिः दुर्बलतां प्राप्तवती अस्ति ।
अस्मिन् वर्षे जूनमासे यूरोपीयसंसदनिर्वाचने सुदूरदक्षिणपक्षीयः राष्ट्रियगठबन्धनः ३१.७% मतं प्राप्तवान्, यः फ्रांसदेशस्य राजनैतिकदलेषु प्रथमस्थानं प्राप्तवान्;
एवं मैक्रोन् फ्रांसदेशस्य राष्ट्रियसभायाः विघटनं कृत्वा संसदनिर्वाचनं कृतवान् । सीसीटीवी न्यूज इत्यस्य अनुसारं परिणामेषु ज्ञातं यत् वामपक्षीयगठबन्धनः "नवलोकप्रियमोर्चा" राष्ट्रियसभायाः १८२ आसनानि प्राप्तवान्, येन फ्रांससंसदस्य सर्वाधिकं आसनानि विद्यमानः दलगठबन्धनः अभवत्
स्रोतः - पत्रम्
प्रतिवेदन/प्रतिक्रिया