समाचारं

दश-अन्तिम-क्रीडासु चत्वारि चॅम्पियनशिप्-विजेता जेम्स् अन्येषु षड्वर्षेषु कथं प्रदर्शनं कृतवान् ? २००७ तमे वर्षे स्पर्स्-क्लबेन पराजितः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लीगस्य वर्तमानस्य "जीवितजीवाश्म" इति नाम्ना जेम्स् अत्र २१ ऋतुभिः क्रीडति । विगत २१ वर्षेषु जेम्स् १० ऋतुषु भिन्न-भिन्न-दलानां नेतृत्वं कृतवान्, अन्तिम-हास्यं च चतुर्वारं कृतवान्, तेषु चतुर्षु अपि चॅम्पियनशिप्-क्रीडासु अन्तिम-एफएमवीपी-रूपेण निर्वाचितः अतः जेम्स् इत्यस्य अन्येषु षट् अन्तिमपक्षेषु कथं भवति स्म? सः २००७ तमे वर्षे अतीव अपरिपक्वः आसीत्, परन्तु २०१८ तमे वर्षे सः हारिणः एफएमवीपी भवितुम् अर्हति!

२००७ अन्तिमपक्षः कैवेलियर्स् ०-४ स्पर्स्

जेम्स् अन्तिमपक्षे २२ अंकाः, ७ रिबाउण्ड्, ६.८ असिस्ट्, १ स्टील् च सरासरीकृतवान्, क्षेत्रात् ३५.६% शूटिंग् कृतवान् ।

२००६-२००७ तमस्य वर्षस्य ऋतुः जेम्स् इत्यस्य एनबीए-क्रीडायाः चतुर्थः सत्रः आसीत् अस्मिन् समये सः केवलं २२ वर्षीयः आसीत्, अस्मिन् वर्षे नियमितसीजनस्य मध्ये सः पूर्वमेव आल्-स्टार-ऑल-एनबीए-दलेषु चयनितः आसीत् प्रतिक्रीडायां २७.३ अंकाः, ६.७ रिबाउण्ड्, ६.० रिबाउण्ड् च सरासरीकृतवान् तस्य नेतृत्वे पूर्वीयसम्मेलने ५० विजयाः ३२ हानिः च इति अभिलेखेन द्वितीयस्थानं प्राप्तवान् । प्लेअफ्-क्रीडायाः प्रथम-परिक्रमस्य अतिरिक्तं द्वितीय-परिक्रमे पूर्व-सम्मेलन-अन्तिम-क्रीडायां च कठिनः समयः अभवत्, विशेषतः पिस्टन्स्-विरुद्धे श्रृङ्खला यदि जेम्स्-इत्यनेन तियानवाङ्गशान्-युद्धे ४८ अंकाः न प्राप्ताः, दलस्य नेतृत्वं च न कृतवान् स्यात् क्षयस्य विपर्ययार्थं ते अन्तिमपक्षस्य पूर्वं पतितवन्तः स्यात्।