समाचारं

[चैम्पियन्स् लीग्] म्यान्चेस्टर-नगरेण इण्टर-मिलान्-सङ्घस्य घोरं युद्धं कृतम्, उभयदलेषु एकैकं अंकं अभिलेखं विना प्राप्तम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनस्य सीजनस्य चॅम्पियन्स् लीग् इत्यस्य प्रथमः दौरः १९ सितम्बर् दिनाङ्के प्रातःकाले बीजिंग-समये एव अभवत् । यत्र द्वयोः सशक्तयोः दलयोः प्रत्येकं १ अंकः गृहीतः ।

२०२३ तमस्य वर्षस्य जूनमासस्य ११ दिनाङ्के चॅम्पियन्स्-लीग्-अन्तिम-क्रीडायां म्यान्चेस्टर-नगरेण इन्टर-मिलान्-क्लबं १-० इति स्कोरेन पराजितम्, दलस्य इतिहासे प्रथमं बिग्-इयर्स्-कपं च जित्वा मध्यक्षेत्रस्य रोड्री-क्रीडकः अस्य क्रीडायाः एकमात्रं गोलं कृतवान् । यद्यपि रोड्री अस्मिन् क्रीडने सम्पूर्णं क्रीडां क्रीडति स्म तथापि यूरोपीयकप-अन्तिम-क्रीडायां चोटितः सन् सः अद्यापि पुनर्प्राप्ति-काले एव आसीत्, पुनः उत्तम-स्थितौ नासीत्

२०२२-२०२३ ऋतुकाले यूईएफए चॅम्पियन्सलीगस्य सर्वोत्तमः खिलाडी २०२४ यूरोपीयकपस्य च सर्वोत्तमः खिलाडी इति नाम्ना रोड्री अद्यतनकाले किञ्चित् युद्धक्लान्तः अपि अभवत्, नूतनस्य चॅम्पियन्सलीगस्वरूपस्य अन्येषां च स्पर्धाकार्यस्य विषये चिन्ताम् अभिव्यक्तवान् यत् अस्ति समयसूचीं महत्त्वपूर्णतया दीर्घं कृतवान्। रोड्री एकस्मिन् साक्षात्कारे अवदत् यत् - "वयं हड़तालस्य समीपे स्मः। एतत् क्रीडकानां सामान्यं मतम् अस्ति। यदि क्रीडकाः उच्चतमस्तरस्य प्रदर्शनं कुर्वन्ति तर्हि वर्षे क्रीडाणां संख्या ४० तः ५० पर्यन्तं भवेत्। एतस्मात् संख्यायाः परं... performance of the players will inevitably इदं क्षीणं भविष्यति यतोहि वयं सामान्यशारीरिकस्थितिं स्थापयितुं न शक्नुमः, परन्तु अस्मिन् वर्षे, अस्माभिः ७० वा ८० वा क्रीडाः अपि क्रीडितव्याः भवितुम् अर्हन्ति” इति ।

यद्यपि हालैण्ड् अद्यतनकाले अतीव उत्तमं प्रदर्शनं कुर्वन् अस्ति, प्रीमियरलीगक्रीडायाः ४ राउण्ड्षु म्यान्चेस्टर-नगरस्य कृते ९ गोलानि कृतवान्, तथापि पुरातनप्रतिद्वन्द्वी इण्टर-मिलान्-विरुद्धेन क्रीडायाः पुनः सिद्धं जातं यत् सः बहुषु प्रकरणेषु "दुरुपयोगस्य" निपुणः अस्ति तथा पूर्वस्य सत्रस्य इण्टर मिलान, चॅम्पियन्स् लीग् इत्यस्मिन् उपविजेता, तस्य कोऽपि मेलः नास्ति।