समाचारं

चीनदेशः अन्यं प्रमुखं धातुनिर्यातनियन्त्रणं थप्पड़ं मारयति, अमेरिकां कठिनतया प्रहारं करोति, अमेरिका च दृढतया विरोधं करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दुर्लभाः धातुः रहस्यपूर्णाः, उदात्ताः, निर्णायकाः च ध्वन्यन्ते ते अस्माकं आधुनिक-उद्योगस्य प्रौद्योगिक्याः च "लंगराः" सन्ति । पूर्वं चीनदेशेन अस्मिन् विषये महत् कदमः कृतः, येन विश्वे अत्यन्तं हलचलः उत्पन्नः ।

वाणिज्यमन्त्रालयेन सीमाशुल्कसामान्यप्रशासनेन च संयुक्तरूपेण जारीकृतस्य वक्तव्यस्य अनुसारं चीनस्य एंटीमोन-आदि-सम्बद्ध-सम्पदां निर्यात-प्रतिबन्धाः आधिकारिकतया १५ सितम्बर्-दिनात् आरभ्य प्रभावं प्राप्नुयुः |.

[चीनदेशः एंटीमोनादिवस्तूनाम् निर्यातनियन्त्रणं कार्यान्वयति]।

उल्लेखनीयं यत् एंटीमोनम् अपरिहार्यदुर्लभधातुषु अन्यतमम् अस्ति तथा च उन्नतशस्त्रसाधनानाम् उत्पादनार्थं प्रमुखकच्चामालेषु अन्यतमम् अस्ति वैश्विकं एंटीमोनसंसाधनं मुख्यतया चीनदेशे, ताजिकिस्ताने, तुर्किएदेशे च केन्द्रीकृतम् अस्ति, चीनदेशः न केवलं संसाधनैः समृद्धः अस्ति, अपितु उत्पादनक्षेत्रे अपि प्रथमस्थानं प्राप्नोति । गतवर्षे वैश्विकस्य एंटीमोन-अयस्कस्य उत्पादनस्य ४८% भागः चीनदेशात् आगतः, यस्य कुलमात्रा प्रायः ४०,००० टन आसीत् । अपि च, अमेरिकादेशः अधिकांशं एंटीमोनधातुआयातार्थं चीनदेशस्य उपरि अवलम्बते, चीनदेशात् आयातानां अनुपातः ६०% अधिकं भवति । गोलाबारूद-सीसा-अम्ल-बैटरी-तः आरभ्य प्रकाश-विद्युत्-उपकरणं, अर्धचालकाः, ज्वाला-निरोधकाः इत्यादयः यावत् विस्तृत-प्रयोगेषु एंटीमोनस्य उपयोगः भवति, उच्च-प्रौद्योगिकी-सैन्य-उत्पादानाम् अयं अपरिहार्यः अस्ति

गतवर्षात् आरभ्य चीनदेशेन गैलियम, जर्मेनियम इत्यादीनां विविधानां प्रमुखखनिजानाम् उपरि नियन्त्रणं कृतम् अस्ति । मुख्य उद्देश्यं चीनदेशस्य अमित्रदेशेषु एतेषां प्रमुखसम्पदां प्रौद्योगिकीनां च प्रवाहं निवारयितुं, तस्मात् देशस्य सामरिकसुरक्षां निर्वाहयितुम् अस्ति एतत् निर्यातनियन्त्रणं निःसंदेहं तेषां देशानाम् कृते महती आघातः भविष्यति ये एंटीमोनसम्पदां कृते चीनदेशे अतिशयेन आश्रिताः सन्ति, विशेषतः अमेरिकादेशः। वस्तुतः चीन-अमेरिका-देशयोः मध्ये एंटीमोनस्य सामरिकखनिजसम्पदां सूचीकृतम् अस्ति, येन एंटीमोनस्य महत्त्वं अधिकं प्रकाशितं भवति ।