समाचारं

अर्जेन्टिनादेशस्य सुवर्णरजतनिर्यातप्रदर्शनं उत्कृष्टम् अस्ति, चीनदेशः लिथियमनिर्यातस्य बृहत्तमः क्रेता भवति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अर्जेन्टिना चीनी ऑनलाइन, ब्यूनस आयर्स, सितम्बर १७ : नवीनतमदत्तांशस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु अर्जेन्टिनादेशस्य खनननिर्यातः सञ्चितरूपेण २.१६७ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् देशस्य कुलनिर्यातस्य ४.९% भागः अस्ति यद्यपि गतवर्षस्य समानकालस्य तुलने ६.८% न्यूनम् अस्ति तथापि २०१० तः २०२३ पर्यन्तं समानकालस्य ३.४% औसतात् अद्यापि अधिकम् अस्ति ।

अस्याः नीरसप्रतीतसङ्ख्यायाः पृष्ठतः अर्जेन्टिनादेशस्य खननविकासस्य अद्भुतकथा अस्ति । रहस्यं छित्त्वा पश्यामः यत् अर्जेन्टिनादेशस्य भूमिगतनिधिः देशस्य अर्थव्यवस्थायां कथं प्रभावं करोति ।

प्रथमं एतान् स्फुरद्-नायकान् ज्ञातुम्। २०२४ तमस्य वर्षस्य जुलैमासे निर्यातेषु धातुखनिजानां निरपेक्षं वर्चस्वं आसीत्, यत्र ७९.९% भागः आसीत् । तेषु सुवर्णं प्रथमस्थानं प्राप्तवान् यत्र निर्यातमूल्यं १५३ मिलियन अमेरिकीडॉलर् भवति, तदनन्तरं रजतं १५% भवति, यस्य मूल्यं ३७ मिलियन अमेरिकीडॉलर् अस्ति एतौ बहुमूल्यौ धातुौ अर्जेन्टिनादेशस्य खनननिर्यातस्य "युग्मतारकौ" इति वक्तुं शक्यते ।

तथापि प्रसिद्धानां जनानां अपि कुण्ठायाः क्षणाः भवन्ति । २०२३ तमे वर्षे समानकालस्य तुलने सुवर्णनिर्यातस्य ३४.५% न्यूनता अभवत्, रजतस्य अपि २८.५% न्यूनता अभवत् । एतस्य मुख्यकारणं अन्तर्राष्ट्रीयविपण्ये मूल्यानां न्यूनतायाः कारणम् अस्ति । तथापि एते अल्पकालिकाः उतार-चढावः भवन्तं मूर्खं न कुर्वन्तु। अस्मिन् वर्षे प्रथमसप्तमासानां सञ्चितदत्तांशतः न्याय्यं चेत्, सुवर्णनिर्यातस्य वास्तविकरूपेण ११.४% वृद्धिः अभवत्, यत् १.४३ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् अद्यापि अर्जेन्टिनादेशस्य खनननिर्यातस्य मुख्याधारः अस्ति