समाचारं

४ वर्षेभ्यः प्रथमवारं! फेडरल् रिजर्व् इत्यनेन व्याजदरेषु ५० आधारबिन्दुभिः न्यूनीकरणं कृत्वा शिथिलीकरणचक्रं आरब्धम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे स्थानीयसमये फेडरल् रिजर्व् इत्यनेन घोषितं यत् सः स्वस्य बेन्चमार्कव्याजदरेण ५० आधारबिन्दुभिः कटौतीं कृत्वा ४.७५% तः ५.००% यावत् करिष्यामि।

आयुक्ताः ११-१ मतदानेन व्याजदरनिर्णयस्य अनुमोदनं कृतवन्तः।२०२० तमस्य वर्षस्य मार्चमासात् परं प्रथमा व्याजदरे कटौती अस्ति तथा च मौद्रिकनीतिः कठिनतायाः शिथिलीकरणस्य कृते गच्छति इति स्पष्टं संकेतम् अस्ति ।

व्याजदरेषु कटौतीं कर्तुं निर्णयः फेडरल् रिजर्वस्य वर्तमान आर्थिकस्थितेः मूल्याङ्कनं प्रतिबिम्बयति, विशेषतः महङ्गानि, कार्यबाजारस्य च विचाराः।

५० आधारबिन्दुव्याजदरेषु तीक्ष्णः कटौती

फेडस्य मतं यत् महङ्गानि २% लक्ष्यं प्रति अधिकं प्रगतिम् अकरोत्, यद्यपि अद्यापि किञ्चित् अधिका अस्ति तथापि दृष्टिकोणे सुधारः अभवत् । तस्मिन् एव काले कार्यवृद्धिः मन्दः अभवत्, बेरोजगारी-दरः अपि वर्धितः, यद्यपि सः न्यूनः एव अस्ति ।

अतः फेडस्य मतं यत् पूर्णरोजगारस्य मूल्यस्थिरतायाः च लक्ष्यद्वयं प्राप्तुं जोखिमाः मोटेन सन्तुलिताः सन्ति ।

तदतिरिक्तं फेडः कोषप्रतिभूतिषु, एजेन्सीऋणं, एजेन्सीबन्धकसमर्थितप्रतिभूतिषु च स्वस्य धारणासु न्यूनीकरणं निरन्तरं करिष्यति। समितिः अधिकतमरोजगारस्य समर्थनं कर्तुं महङ्गानि च स्वस्य २% लक्ष्यं प्रति पुनः स्थापयितुं दृढतया प्रतिबद्धा अस्ति।