समाचारं

पावेलः - फेडः व्याजदरेषु कटौतीं कर्तुं कोऽपि त्वरिततां न करोति तथा च ५० आधारबिन्दुकटनं नूतनगतिः इति न मन्यते

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे, सितम्बर् १८ दिनाङ्के, फेडरल् रिजर्व् इत्यनेन मार्केट्-अपेक्षानुसारं ५० आधार-बिन्दुभिः व्याज-दरेषु कटौतीं कृत्वा परन्तु पारम्परिक-गतिम् अपि अतिक्रान्तं कृत्वा फेडरल् रिजर्व-अध्यक्षः पावेल् इत्यनेन निकटतया निरीक्षितं पत्रकारसम्मेलनं कृतम्

यतः सः अवदत् यत् फेडः व्याजदरेषु कटौतीं कर्तुं त्वरितवान् नास्ति तथा च भविष्ये बृहत् व्याजदरेषु कटौतीं नियमिततालरूपेण न विचारयितुं चेतवति स्म,भाषणे हॉकीप्रवृत्त्या अमेरिकी-प्रमुखत्रयस्य स्टॉक-सूचकाङ्कानां वृद्धिः पतनं यावत् अभवत्, अमेरिकी-बाण्ड्-उत्पादनानि अपि फेडरल् रिजर्व-निर्णयस्य अनन्तरं न्यूनतां मेटितवन्तः, पुनः वर्धमानं च अभवन्, सुवर्णं च वर्धमानस्य अनन्तरं पतितम्

महत्त्वपूर्णं व्याजदरे कटौतीं कथं अवगन्तुं शक्यते ? भविष्ये एषा नूतना सामान्यतालः नास्ति।

पत्रकारसम्मेलने पावेल् इत्यनेन पृष्टः एकः सामान्यः प्रश्नः आसीत् यत् फेड्-संस्थायाः व्याजदरेषु एतावत् तीव्रता किमर्थम् कटौती कृता, किं तत् स्वीकुर्वति यत् जुलैमासे व्याजदरेषु कटौतिः भवितुम् अर्हति परन्तु अधुना वक्रस्य पृष्ठतः अस्ति, किं च तस्मिन् विषये बलं ददाति वा इति अमेरिकी आर्थिकमन्दतायाः जोखिमः अधिकः आसीत् ।

पावेल् इत्यनेन स्वीकृतं यत् "जुलाईमासे व्याजदरेषु कटौतीं कर्तुं खलु सम्भवम्, परन्तु वस्तुतः एतत् न कृतम् तथापि सः अङ्गीकृतवान् यत् फेड् इत्यनेन व्याजदरेषु कटौतीः बहुकालं यावत् विलम्बः कृतः, तथा च एषा कार्यवाही व्याजात् पृष्ठतः अस्ति इति न मन्यते rate curve.इयं व्याजदरे कटौती सटीकरूपेण "फेडः आर्थिकस्थितेः प्रतिज्ञायाः प्रकटीकरणम्" अस्ति ।

तस्य तर्कः आसीत् यत्, दृष्टिकोणं दृष्ट्वा, फेडः मौद्रिकनीतेः विषये "अति धैर्यवान् प्रतीक्षमाणः च" आसीत्, यद्यपि विश्वस्य अन्ये प्रमुखाः केन्द्रीयबैङ्काः पूर्वं व्याजदरेषु कटौतिं कृतवन्तः, तथा च प्रतीक्षायाः अन्ततः फेड-सङ्घस्य विश्वासः कृतः यत् महङ्गानि करिष्यन्ति इति persist to 2%: 1.1.