समाचारं

चतुर्वर्षेषु प्रथमवारं फेड् व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२२ तमस्य वर्षस्य जनवरी-मासस्य ११ दिनाङ्के संयुक्तराज्यस्य राजधानी वाशिङ्गटन-नगरे फेडरल् रिजर्व-अध्यक्षः पावेल् काङ्ग्रेसस्य सिनेट्-बैङ्किंग्-समितेः सुनवायीयां भागं गृहीतवान् । चित्रस्य स्रोतः : cfp

संवाददाता कुई पुयु

संवाददाता कुई पुयु

गुरुवासरे प्रातःकाले बीजिंगसमये समाप्तस्य मौद्रिकनीतिसभायां फेडरल् रिजर्व् इत्यनेन बेन्चमार्क संघीयनिधिदरपरिधिषु ५० आधारबिन्दुकटनं ४.७५%-५.०% यावत् करणस्य घोषणा कृता यत् कार्यबाजारः शीघ्रं शीतलं न भवति।

सार्धचतुर्वर्षेभ्यः प्रथमवारं फेड्-संस्थायाः व्याजदरेषु कटौती कृता अस्ति । २०२० तमस्य वर्षस्य मार्चमासस्य १५ दिनाङ्के पूर्वसमये फेडरल् रिजर्व्-संस्थायाः कोविड्-१९-महामारी-प्रसारस्य कारणेन आर्थिक-निरोधस्य प्रतिक्रियारूपेण संघीय-निधि-दरं १०० आधार-बिन्दु-पर्यन्तं न्यूनीकृत्य ०-०.२५% यावत् अभवत् । वर्षद्वयानन्तरं दुर्लभमहङ्गानिदबावस्य प्रतिक्रियारूपेण फेडरल् रिजर्व् इत्यनेन व्याजदराणि क्रमशः ११ वारं वर्धितानि, यत्र सञ्चितवृद्धेः दरः ५२५ आधारबिन्दुपर्यन्तं प्राप्तवान् २०२३ तमस्य वर्षस्य जुलैमासात् अस्य दरकटनात् पूर्वं यावत् बेन्चमार्कसङ्घीयनिधिदरः ५.२५%-५.५% इति यावत् स्थापितः अस्ति, यत् २००१ तमे वर्षात् सर्वोच्चस्तरः अस्ति ।

अस्मिन् समये संघीयमुक्तबाजारसमित्या (fomc) ५० आधारबिन्दुव्याजदरे कटौतीं पारयितुं ११ विरुद्धं १ मतदानं कृतवती ।