समाचारं

बृहत् अधिग्रहण चाल! राज्यस्वामित्वयुक्ता सम्पत्तिः २.८५३ अरब युआन् निवेशं कृतवती!

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【आमुखबृहत् अधिग्रहण चाल! सिचुआन् राज्यस्वामित्वयुक्ता एसेट्स् इत्ययं नियतवृद्धिं पूरयितुं अन्यं २.८५३ अरब युआन् व्ययितुं योजनां करोति

चीनकोषसमाचारस्य संवाददाता झाओ सिन्लियाङ्ग

होङ्गडा-शेयरस्य नियन्त्रणं स्वीकृत्य सिचुआन्-राज्यस्वामित्वयुक्तः एसेट्स्-संस्था नियतवृद्धिं सुरक्षितुं अन्यत् २.८५३ अरब-युआन्-रूप्यकाणि व्ययितुं योजनां करोति ।

१८ सितम्बर् दिनाङ्के सायं होङ्गडा-शेयर्स् इत्यनेन घोषितं यत् सः स्वस्य नियन्त्रक-शेयरधारकं शुदाओ-समूहं प्रति-शेयरं ४.६८ युआन् इशू-मूल्येन ६१ कोटि-शेयरं निर्गन्तुं, ऋणानां परिशोधनार्थं, कार्य-पुञ्जस्य पूरकत्वेन च कुलम् २.८५३ अरब-युआन्-रूप्यकाणि संग्रहीतुं योजनां करोति

अधुना एव कतिपयदिनानि पूर्वं होङ्गडा-शेयरस्य स्वामित्वस्य परिवर्तनं अधुना एव सम्पन्नम् आसीत् - सूचीकृत-कम्पनी-शेयरधारकाणां (होङ्गडा-समूहः, होङ्गडा-इण्डस्ट्रियल्) पुनर्गठने भागं गृहीत्वा, शुडाओ-समूहः होङ्गडा-शेयरस्य नियन्त्रण-शेयरधारकः अभवत्, सिचुआन्-राज्यस्वामित्वयुक्तानां सम्पत्तिनां च अधिग्रहणं कृतवान् ।

निवेशबैङ्ककानां दृष्ट्या सिचुआन् राज्यस्वामित्वयुक्ता एसेट्स् इत्यनेन पुनः २.८५३ अरब युआन् व्ययः कृतः, तथा च तत् वस्तुतः आवश्यकम् आसीत् यत् होङ्गडा कम्पनी लिमिटेड् ऋणेन अभिभूतः आसीत्, ऋणं परिशोधयितुं धनस्य तत्काल आवश्यकता आसीत्

केवलं कार्यभारं स्वीकृतवान्

योजनानुसारं शुदाओ समूहः होङ्गडा-समूहस्य सर्वान् ६१ कोटि-भागानाम् अधिग्रहणाय २.८५३ अरब-युआन्-रूप्यकाणां व्ययस्य योजनां करोति । व्यवहारस्य समाप्तेः अनन्तरं कम्पनीयां शुदाओ समूहस्य भागधारकानुपातः ४३.३८% यावत् वर्धते।