समाचारं

फसल कोषः नूतनस्य “शिरः” स्वागतं करोति: एकः गुयोङ्गः आधिकारिकतया अध्यक्षः भवति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के सायं हार्वेस्ट् फण्ड् इत्यनेन कार्यकारीपरिवर्तनानां विषये घोषणा कृता, कार्यवाहकः अध्यक्षः एन् गुयोङ्गः आधिकारिकतया कम्पनीयाः अध्यक्षः अभवत्, यस्य कार्यकालः १९ सितम्बर् २०२४ आसीत् हार्वेस्ट फण्ड् इत्यनेन उक्तं यत् उपर्युक्तविषयाणां समीक्षा हार्वेस्ट् फण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य बोर्डसभायां कृता अस्ति तथा च प्रासंगिकविनियमानाम् अनुसारं नियामकसंस्थायां दाखिलाः कृताः सन्ति।

सार्वजनिकसूचनाः दर्शयति यत् एन् गुयोङ्गः अर्थशास्त्रे पीएच.डी पार्टी समिति के सदस्य एवं पीआईसीसी एसेट मैनेजमेंट कं, लिमिटेड के उपाध्यक्ष। सः सम्प्रति चीन चेङ्गक्सिन् ट्रस्ट् कम्पनी लिमिटेड् इत्यस्य पार्टीसचिवः अध्यक्षः च अस्ति ।

९ अगस्त दिनाङ्के हार्वेस्ट् फण्ड् इत्यनेन स्वस्य आधिकारिकजालस्थले अस्थायीघोषणा जारीकृता यत् कम्पनी २०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के सम्बन्धितपक्षेभ्यः ज्ञातवती यत् झाओ ज़ुएजुन् व्यक्तिगतविषयाणां कारणेन सम्बन्धितविभागानाम् अन्वेषणाय सहकार्यं करोति, अन्वेषणविषये च सहकार्यं करोति इति कम्पनीयाः कोषव्यापारेण सह किमपि सम्बन्धः नासीत् । सम्प्रति झाओ ज़ुएजुन् कम्पनीयाः अध्यक्षपदं त्यक्तवान् अस्ति । कम्पनीयाः निदेशकमण्डलेन समुचितव्यवस्थाः कृताः, सह-अध्यक्षः एन् गुयोङ्गः कम्पनीयाः अध्यक्षरूपेण कार्यं करोति

आधिकारिकजालस्थलस्य अनुसारं हार्वेस्ट् फण्ड् इत्यस्य स्थापना मार्च १९९९ तमे वर्षे अभवत् ।चीनदेशे स्थापितानां दशसु प्रारम्भिकेषु कोषप्रबन्धनकम्पनीषु अन्यतमम् अस्ति अस्य नियन्त्रणभागधारकाः चाइना चेङ्गक्सिन् ट्रस्ट् कम्पनी लिमिटेड् (४०% शेयरधारकानुपातः), लिक्सिन् इन्वेस्टमेण्ट् कम्पनी ., ltd., dws investments singapore limited इत्यस्य ३०% भागः अस्ति ।

पवनदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते यावत् हार्वेस्ट् फण्ड्स् इत्यस्य कुलशुद्धसम्पत्त्याः मूल्यं ९६४.८९६ बिलियन युआन् आसीत्, यत् सार्वजनिकसंस्थासु अष्टमस्थाने आसीत्, येषु गैर-मालफण्ड्स् इत्यस्य स्केलः ६३९.५१० बिलियन युआन् इति स्केलः आसीत् of bond funds was 322.370 billion yuan, and the funds under management परिमाणं कुलम् 350 अस्ति।

रिपोर्ट्ड् : नन्दु बे फाइनेन्शियल न्यूज रिपोर्टर लुओ मन्यु