समाचारं

भारयुक्तम्‌! फेडरल् रिजर्व् चतुर्वर्षेषु प्रथमवारं व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करोति! अस्मिन् वर्षे ५० आधारबिन्दुभिः पतति इति संकेतं ददाति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(चित्रं doubao ai प्रॉम्प्ट् शब्देन उत्पन्नम् अस्ति: dollar burning)

यथा बाजारेन अपेक्षितं, १९ सितम्बर् दिनाङ्के बीजिंगसमये प्रातः ०२:०० वादने फेडरल् रिजर्व् इत्यनेन व्याजदरेषु ५० आधारबिन्दुषु पर्याप्तं कटौतीं घोषितम्, येन शिथिलीकरणचक्रं आरब्धम्चतुर्वर्षेभ्यः प्रथमवारं फेड् व्याजदरेषु कटौतीं करोति, अस्मिन् वर्षे ५० आधारबिन्दुभिः पतति इति संकेतं च दत्तवान् ।

यत् विपण्यं रोमाञ्चयति तत् अस्ति यत् फेडरल् रिजर्व् इत्यनेन आरम्भे व्याजदरेषु तीव्ररूपेण अपरम्परागतरूपेण च कटौती कृता, तथा च संकल्पवक्तव्ये द्वयलक्ष्यस्य रोजगारलक्ष्यस्य उपरि अधिकं बलं दत्तम्, यत् श्रमबाजारे तीक्ष्णमन्दतां निवारयितुं तस्य दृढनिश्चयं प्रतिबिम्बयति।

"नवीन फेडरल रिजर्व न्यूज सर्विस" इत्यनेन उक्तं यत्,कतिपयदिनानि पूर्वं अधिकांशविश्लेषकाणां अपेक्षां अतिक्रान्तवान्, फेडः च महङ्गानिविरोधी नूतनपदे प्रविष्टवान् ।, पूर्वव्याजदरवृद्ध्या श्रमविपण्यं दुर्बलं न भवेत् इति निवारयितुं।

अमेरिकीराष्ट्रपतिः पूर्वः ट्रम्पः टिप्पणीं कृतवान् यत् फेडस्य व्याजदरेषु ५० आधारबिन्दुकटाहः दर्शयति यत् "ते केवलं राजनीतिं न कुर्वन्ति इति कल्पयित्वा आर्थिकस्थितिः अतीव दुर्गता अस्ति तथा च तेषां एतावत् कटौती कर्तव्या अस्ति" इति। एतत् महत् दरकटनम् अस्ति इति ट्रम्पः अपि अवदत् ।

यतः फेड सदस्यानां व्याजदरस्य अपेक्षां दर्शयति बिन्दुप्लॉटः सुपर डोविशः अस्ति,२०२४ तमे वर्षे फेडरल् रिजर्वस्य व्याजदराणां विषये मार्केट्-अपेक्षाः महतीं न्यूनतां प्राप्तवन्तः, २०२५ तमे वर्षे अपि अपेक्षाः न्यूनाः अभवन् ।ततः पावेल् पत्रकारसम्मेलने "अपेक्षाः नियन्त्रितवान्" ।