समाचारं

अमेरिकी प्रतिनिधिसभा सर्वकारीयनिरोधं परिहरितुं अन्तरिमबजटविधेयकं पारयितुं असफलम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, वाशिङ्गटन, १८ सितम्बर् (रिपोर्टरः शा हन्टिङ्ग्) अमेरिकीप्रतिनिधिसदनं १८ तमे स्थानीयसमये संघीयसर्वकारस्य बन्दीकरणात् परिहाराय अन्तरिमबजटविधेयकं पारयितुं असफलम् अभवत्।

रिपब्लिकन्-दलेन प्रस्ताविते अन्तरिम-बजट-प्रस्तावे मतदाताः अस्मिन् वर्षे निर्वाचने मतदानं कुर्वन् अमेरिकी-नागरिकतायाः प्रमाणं दातुं प्रवृत्ताः भविष्यन्ति ।

रिपब्लिकन्-दलस्य सर्वकारस्य बजटं सामान्यनिर्वाचनमतदानपरिचयेन सह "लिङ्क्" कर्तुं कृतस्य कदमस्य डेमोक्रेट्-पक्षस्य प्रबलविरोधः अभवत् । डेमोक्रेट्-दलस्य सदस्याः सामान्यनिर्वाचनमतदान-परिचयः सर्वकारीय-बजटात् "पृथक्" कर्तुं आह्वयन्ति । ते रिपब्लिकन्, डेमोक्रेट् च मिलित्वा सर्वकारस्य बन्दीकरणस्य निवारणाय बजटस्य विषये सहमताः भवेयुः इति आह्वानं कृतवन्तः।

प्रतिनिधिसभायाः रिपब्लिकन-पक्षस्य अध्यक्षः जॉन्सन् अवदत् यत् सामान्यनिर्वाचने मतदानं कुर्वन् मतदातानां परिचयपत्रं दातुं आवश्यकं भवति इति "अति महत्त्वपूर्णम्" अस्ति तथा च अल्पसंख्याकाः अपि अ-अमेरिका-नागरिकाः मतदानं कुर्वन्ति चेत् निर्वाचनपरिणामेषु प्रभावः भवितुम् अर्हति इति। "वयं सर्वकारं मुक्तं स्थापयितुम् इच्छामः, परन्तु अमेरिकीनागरिकाणां निर्वाचने मतदानं न कर्तुं अपि इच्छामः।"

अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः सामाजिकमाध्यमेषु प्रकाशितवान् यत् यदि मतदानकाले मतदातानां अमेरिकीनागरिकतायाः प्रमाणं दातव्यं इति विधेयकं पारितं कर्तुं न शक्यते तर्हि रिपब्लिकनपक्षस्य कस्यापि प्रकारस्य सर्वकारीयबजटस्य मतदानं न कर्तव्यम्।

२०२४ वित्तवर्षं ३० सितम्बर् दिनाङ्के समाप्तं भविष्यति यदि ततः पूर्वं सदनं सिनेट् च सर्वकारीयबजटं न पारयति तर्हि संघीयसर्वकारः अक्टोबर् १ दिनाङ्के अर्धरात्रे "बन्दः" भविष्यति। (उपरि)